Comments
Loading Comment Form...
Loading Comment Form...
Yasmiṃ kāmā na vasanti, (iccāyasmā todeyyo)
Taṇhā yassa na vijjati;
Kathaṃkathā ca yo tiṇṇo,
_Vimokkho tassa kīdiso. _
Yasmiṃ kāmā na vasantīti yasmiṃ kāmā na vasanti na saṃvasanti na āvasanti na parivasantīti— yasmiṃ kāmā na vasanti. Iccāyasmā todeyyoti. Iccāti padasandhi…pe… padānupubbatāpetaṃ— iccāti. Āyasmāti piyavacanaṃ…pe… . Todeyyoti tassa brāhmaṇassa nāmaṃ…pe… abhilāpoti— iccāyasmā todeyyo.
Taṇhā yassa na vijjatīti taṇhā yassa natthi na atthi na saṃvijjati nupalabbhati ñāṇagginā daḍḍhāti— taṇhā yassa na vijjati.
Kathaṃkathā ca yo tiṇṇoti kathaṃkathā ca yo tiṇṇo uttiṇṇo nitthiṇṇo atikkanto samatikkanto vītivattoti— kathaṃkathā ca yo tiṇṇo.
Vimokkho tassa kīdisoti vimokkho tassa kīdiso kiṃsaṇṭhito kiṃpakāro kiṃpaṭibhāgo icchitabboti vimokkhaṃ pucchatīti— vimokkho tassa kīdiso. Tenāha so brāhmaṇo—
“Yasmiṃ kāmā na vasanti, (iccāyasmā todeyyo)
Taṇhā yassa na vijjati;
Kathaṃkathā ca yo tiṇṇo,
Vimokkho tassa kīdiso”ti.
Yasmiṃ kāmā na vasanti, (todeyyāti bhagavā)
Taṇhā yassa na vijjati;
Kathaṃkathā ca yo tiṇṇo,
_Vimokkho tassa nāparo. _
Yasmiṃ kāmā na vasantīti. Yasminti yasmiṃ puggale arahante khīṇāsave. Kāmāti uddānato dve kāmā— vatthukāmā ca kilesakāmā ca…pe… ime vuccanti vatthukāmā…pe… ime vuccanti kilesakāmā. Yasmiṃ kāmā na vasantīti yasmiṃ kāmā na vasanti na saṃvasanti na āvasanti na parivasantīti— yasmiṃ kāmā na vasanti.
Todeyyāti bhagavāti. Todeyyāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavāti gāravādhivacanametaṃ…pe… sacchikā paññatti, yadidaṃ bhagavāti— todeyyāti bhagavā.
Taṇhā yassa na vijjatīti. Taṇhāti rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā. Yassāti arahato khīṇāsavassa. Taṇhā yassa na vijjatīti taṇhā yassa natthi na atthi na saṃvijjati nupalabbhati, pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti— taṇhā yassa na vijjati.
Kathaṃkathā ca yo tiṇṇoti kathaṃkathā vuccati vicikicchā. Dukkhe kaṅkhā…pe… chambhitattaṃ cittassa manovilekho. Yoti yo so arahaṃ khīṇāsavo. Kathaṃkathā ca yo tiṇṇoti kathaṃkathā ca yo tiṇṇo uttiṇṇo nitthiṇṇo atikkanto samatikkanto vītivattoti— kathaṃkathā ca yo tiṇṇo.
Vimokkho tassa nāparoti natthi tassa aparo vimokkho. Yena vimokkhena vimucceyya vimutto so. Kataṃ tassa vimokkhena karaṇīyanti— vimokkho tassa nāparo. Tenāha bhagavā—
“Yasmiṃ kāmā na vasanti, (todeyyāti bhagavā)
Taṇhā yassa na vijjati;
Kathaṃkathā ca yo tiṇṇo,
Vimokkho tassa nāparo”ti.
Nirāsaso so uda āsasāno,
Paññāṇavā so uda paññakappī;
Muniṃ ahaṃ sakka yathā vijaññaṃ,
_Taṃ me viyācikkha samantacakkhu. _
Nirāsaso so uda āsasānoti nittaṇho so, udāhu sataṇho rūpe āsīsati, sadde…pe… gandhe… rase… phoṭṭhabbe… kulaṃ… gaṇaṃ… āvāsaṃ… lābhaṃ… yasaṃ… pasaṃsaṃ… sukhaṃ… cīvaraṃ… piṇḍapātaṃ… senāsanaṃ… gilānapaccayabhesajjaparikkhāraṃ… kāmadhātuṃ… rūpadhātuṃ… arūpadhātuṃ… kāmabhavaṃ… rūpabhavaṃ… arūpabhavaṃ… saññābhavaṃ… asaññābhavaṃ… nevasaññānāsaññābhavaṃ… ekavokārabhavaṃ… catuvokārabhavaṃ… pañcavokārabhavaṃ… atītaṃ… anāgataṃ… paccuppannaṃ… diṭṭhasutamutaviññātabbe dhamme āsīsati sādiyati pattheti piheti abhijappatīti— nirāsaso so uda āsasāno.
Paññāṇavā so uda paññakappīti. Paññāṇavā soti paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvī. Uda paññakappīti udāhu aṭṭhasamāpattiñāṇena vā pañcābhiññāñāṇena vā micchāñāṇena vā taṇhākappaṃ vā diṭṭhikappaṃ vā kappeti janeti sañjaneti nibbatteti abhinibbattetīti— paññāṇavā so uda paññakappī.
Muniṃ ahaṃ sakka yathā vijaññanti. Sakkāti sakko bhagavā. Sakyakulā pabbajitotipi sakko. Atha vā aḍḍho mahaddhano dhanavātipi sakko. Tassimāni dhanāni, seyyathidaṃ— saddhādhanaṃ sīladhanaṃ hiridhanaṃ ottappadhanaṃ sutadhanaṃ cāgadhanaṃ paññādhanaṃ satipaṭṭhānadhanaṃ sammappadhānadhanaṃ iddhipādadhanaṃ indriyadhanaṃ baladhanaṃ bojjhaṅgadhanaṃ maggadhanaṃ phaladhanaṃ nibbānadhananti. Tehi anekavidhehi dhanaratanehi aḍḍho mahaddhano dhanavātipi sakko. Atha vā sakko pahu visavī alamatto sūro vīro vikkanto abhīrū acchambhī anutrāsī apalāyī pahīnabhayabheravo vigatalomahaṃsotipi sakko. Muniṃ ahaṃ sakka yathā vijaññanti sakka yathāhaṃ muniṃ jāneyyaṃ ājāneyyaṃ vijāneyyaṃ paṭivijāneyyaṃ paṭivijjheyyanti— muniṃ ahaṃ sakka yathā vijaññaṃ.
Taṃ me viyācikkha samantacakkhūti. Tanti yaṃ pucchāmi yaṃ yācāmi yaṃ ajjhesāmi yaṃ pasādemi. Viyācikkhāti ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehi. Samantacakkhūti samantacakkhu vuccati sabbaññutañāṇaṃ…pe… tathāgato tena samantacakkhūti— taṃ me viyācikkha samantacakkhu. Tenāha so brāhmaṇo—
“Nirāsaso so uda āsasāno,
Paññāṇavā so uda paññakappī;
Muniṃ ahaṃ sakka yathā vijaññaṃ,
Taṃ me viyācikkha samantacakkhū”ti.
Nirāsaso so na ca āsasāno,
Paññāṇavā so na ca paññakappī;
Evampi todeyya muniṃ vijāna,
_Akiñcanaṃ kāmabhave asattaṃ. _
Nirāsaso so na ca āsasānoti nittaṇho so. Na so sataṇho rūpe nāsīsati. Sadde…pe… gandhe… diṭṭhasutamutaviññātabbe dhamme nāsīsati na icchati na sādiyati na pattheti na piheti nābhijappatīti— nirāsaso so na ca āsasāno.
Paññāṇavā so na ca paññakappīti. Paññāṇavāti paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvī. Na ca paññakappīti aṭṭhasamāpattiñāṇena vā pañcābhiññāñāṇena vā micchāñāṇena vā taṇhākappaṃ vā na kappeti diṭṭhikappaṃ vā na kappeti na janeti na sañjaneti na nibbatteti nābhinibbattetīti— paññāṇavā so na ca paññakappī.
Evampi todeyya muniṃ vijānāti. Munīti monaṃ vuccati ñāṇaṃ…pe… saṅgajālamaticca so muni. Evampi todeyya muniṃ vijānāti todeyya, evaṃ muniṃ jāna paṭijāna paṭivijāna paṭivijjhāti— evampi todeyya muniṃ vijāna.
Akiñcanaṃ kāmabhave asattanti. Akiñcananti rāgakiñcanaṃ dosakiñcanaṃ mohakiñcanaṃ mānakiñcanaṃ diṭṭhikiñcanaṃ kilesakiñcanaṃ duccaritakiñcanaṃ. Yassetāni kiñcanāni pahīnāni samucchinnāni vūpasantāni paṭippassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni, so vuccati akiñcano. Kāmāti uddānato dve kāmā— vatthukāmā ca kilesakāmā ca…pe… ime vuccanti vatthukāmā…pe… ime vuccanti kilesakāmā. Bhavāti dve bhavā— kammabhavo ca paṭisandhiko ca punabbhavo…pe… ayaṃ paṭisandhiko punabbhavo.
Akiñcanaṃ kāmabhave asattanti akiñcanaṃ puggalaṃ kāme ca bhave ca asattaṃ alaggaṃ alaggitaṃ apalibuddhaṃ nikkhantaṃ nissaṭaṃ vippamuttaṃ visaññuttaṃ vimariyādikatena cetasā viharantanti— akiñcanaṃ kāmabhave asattaṃ. Tenāha bhagavā—
“Nirāsaso so na ca āsasāno,
Paññāṇavā so na ca paññakappī;
Evampi todeyya muniṃ vijāna,
Akiñcanaṃ kāmabhave asattan”ti.
Saha gāthāpariyosānā…pe… satthā me bhante bhagavā, sāvakohamasmīti.
Todeyyamāṇavapucchāniddeso navamo.