Comments
Loading Comment Form...
Loading Comment Form...
Rattandhakāre appadīpe purisena saddhiṃ ekenekā santiṭṭhantī dve āpattiyo āpajjati. Hatthapāse tiṭṭhati, āpatti pācittiyassa; hatthapāsaṃ vijahitvā tiṭṭhati, āpatti dukkaṭassa.
Paṭicchanne okāse purisena saddhiṃ ekenekā santiṭṭhantī dve āpattiyo āpajjati. Hatthapāse tiṭṭhati, āpatti pācittiyassa; hatthapāsaṃ vijahitvā tiṭṭhati, āpatti dukkaṭassa.
Ajjhokāse purisena saddhiṃ ekenekā santiṭṭhantī dve āpattiyo āpajjati. Hatthapāse tiṭṭhati, āpatti pācittiyassa; hatthapāsaṃ vijahitvā tiṭṭhati, āpatti dukkaṭassa.
Rathikāya vā byūhe vā siṅghāṭake vā purisena saddhiṃ ekenekā santiṭṭhantī dve āpattiyo āpajjati. Hatthapāse tiṭṭhati, āpatti pācittiyassa; hatthapāsaṃ vijahitvā tiṭṭhati, āpatti dukkaṭassa.
Purebhattaṃ kulāni upasaṅkamitvā āsane nisīditvā sāmike anāpucchā pakkamantī dve āpattiyo āpajjati. Paṭhamaṃ pādaṃ anovassakaṃ atikkāmeti, āpatti dukkaṭassa; dutiyaṃ pādaṃ atikkāmeti, āpatti pācittiyassa.
Pacchābhattaṃ kulāni upasaṅkamitvā sāmike anāpucchā āsane nisīdantī dve āpattiyo āpajjati. Nisīdati, payoge dukkaṭaṃ; nisinne āpatti pācittiyassa.
Vikāle kulāni upasaṅkamitvā sāmike anāpucchā seyyaṃ santharitvā vā santharāpetvā vā abhinisīdantī dve āpattiyo āpajjati. Abhinisīdati, payoge dukkaṭaṃ; abhinisinne āpatti pācittiyassa.
Duggahitena dūpadhāritena paraṃ ujjhāpentī dve āpattiyo āpajjati. Ujjhāpeti, payoge dukkaṭaṃ; ujjhāpite āpatti pācittiyassa.
Attānaṃ vā paraṃ vā nirayena vā brahmacariyena vā abhisapantī dve āpattiyo āpajjati. Abhisapati, payoge dukkaṭaṃ; abhisapite āpatti pācittiyassa.
Attānaṃ vadhitvā vadhitvā rodantī dve āpattiyo āpajjati. Vadhati rodati, āpatti pācittiyassa; vadhati na rodati, āpatti dukkaṭassa.
Rattandhakāravaggo dutiyo.