Comments
Loading Comment Form...
Loading Comment Form...
“Ārāmadvārā nikkhamma,
padumuttaro mahāmuni;
Vassento amataṃ vuṭṭhiṃ,
nibbāpesi mahājanaṃ.
Satasahassaṃ te dhīrā,
chaḷabhiññā mahiddhikā;
Parivārenti sambuddhaṃ,
chāyāva anapāyinī.
Hatthikkhandhagato āsiṃ,
setacchattaṃ varuttamaṃ;
Sucārurūpaṃ disvāna,
vitti me udapajjatha.
Oruyha hatthikhandhamhā,
upagacchiṃ narāsabhaṃ;
Ratanāmayachattaṃ me,
buddhaseṭṭhassa dhārayiṃ.
Mama saṅkappamaññāya,
padumuttaro mahāisi;
Taṃ kathaṃ ṭhapayitvāna,
imā gāthā abhāsatha.
‘Yo so chattamadhāresi,
soṇṇālaṅkārabhūsitaṃ;
Tamahaṃ kittayissāmi,
suṇotha mama bhāsato.
Ito gantvā ayaṃ poso,
tusitaṃ āvasissati;
Anubhossati sampattiṃ,
accharāhi purakkhato.
Catuttiṃsatikkhattuñca,
devarajjaṃ karissati;
Balādhipo aṭṭhasataṃ,
vasudhaṃ āvasissati.
Aṭṭhapaññāsakkhattuñca,
cakkavattī bhavissati;
Padesarajjaṃ vipulaṃ,
mahiyā kārayissati.
Kappasatasahassamhi,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.
Sakyānaṃ kulaketussa,
ñātibandhu bhavissati;
Ānando nāma nāmena,
upaṭṭhāko mahesino.
Ātāpī nipako cāpi,
bāhusacce sukovido;
Nivātavutti atthaddho,
sabbapāṭhī bhavissati.
Padhānapahitatto so,
upasanto nirūpadhi;
Sabbāsave pariññāya,
nibbāyissatināsavo.
Santi āraññakā nāgā,
kuñjarā saṭṭhihāyanā;
Tidhāpabhinnā mātaṅgā,
īsādantā urūḷhavā.
Anekasatasahassā,
paṇḍitāpi mahiddhikā;
Sabbe te buddhanāgassa,
na hontupaṇidhimhi te’.
Ādiyāme namassāmi,
majjhime atha pacchime;
Pasannacitto sumano,
buddhaseṭṭhaṃ upaṭṭhahiṃ.
Ātāpī nipako cāpi,
sampajāno patissato;
Sotāpattiphalaṃ patto,
sekhabhūmīsu kovido.
Satasahassito kappe,
yaṃ kammamabhinīhariṃ;
Tāhaṃ bhūmimanuppatto,
ṭhitā saddhammamācalā.
Svāgataṃ vata me āsi,
buddhaseṭṭhassa santike;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā ānando thero imā gāthāyo abhāsitthāti.
Ānandattherassāpadānaṃ dasamaṃ.
Tassuddānaṃ
Buddho paccekabuddho ca,
sāriputto ca kolito;
Kassapo anuruddho ca,
puṇṇatthero upāli ca.
Aññāsikoṇḍañño piṇḍolo,
revatānandapaṇḍito;
Chasatāni ca paññāsa,
gāthāyo sabbapiṇḍitā.
Apadāne buddhavaggo paṭhamo.