Comments
Loading Comment Form...
Loading Comment Form...
“Vīsaṃ dve satāni,
Bhikkhūnaṃ sikkhāpadāni;
Uddesaṃ āgacchanti uposathesu,
Tīṇi satāni cattāri;
Bhikkhunīnaṃ sikkhāpadāni,
Uddesaṃ āgacchanti uposathesu.
Chacattārīsā bhikkhūnaṃ,
bhikkhunīhi asādhāraṇā;
Sataṃ tiṃsā ca bhikkhunīnaṃ,
bhikkhūhi asādhāraṇā.
Sataṃ sattati chacceva,
ubhinnaṃ asādhāraṇā;
Sataṃ sattati cattāri,
ubhinnaṃ samasikkhatā.
Vīsaṃ dve satāni,
Bhikkhūnaṃ sikkhāpadāni;
Uddesaṃ āgacchanti uposathesu,
Te suṇohi yathātathaṃ.
Pārājikāni cattāri,
Saṃghādisesāni bhavanti terasa;
Aniyatā dve honti.
Nissaggiyāni tiṃseva,
dvenavuti ca khuddakā;
Cattāro pāṭidesanīyā,
pañcasattati sekhiyā.
Vīsaṃ dve satāni cime honti,
Bhikkhūnaṃ sikkhāpadāni;
Uddesaṃ āgacchanti uposathesu.
Tīṇi satāni cattāri,
Bhikkhunīnaṃ sikkhāpadāni;
Uddesaṃ āgacchanti uposathesu,
Te suṇohi yathātathaṃ.
Pārājikāni aṭṭha,
Saṃghādisesāni bhavanti sattarasa;
Nissaggiyāni tiṃseva,
Sataṃ saṭṭhi cha ceva;
Khuddakāni pavuccanti.
Aṭṭha pāṭidesanīyā,
Pañcasattati sekhiyā;
Tīṇi satāni cattāri cime honti,
Bhikkhunīnaṃ sikkhāpadāni;
Uddesaṃ āgacchanti uposathesu.
Chacattārīsā bhikkhūnaṃ,
bhikkhunīhi asādhāraṇā;
Te suṇohi yathātathaṃ.
Cha saṃghādisesā,
dve aniyatehi aṭṭha;
Nissaggiyāni dvādasa,
tehi te honti vīsati.
Dvevīsati khuddakā,
Caturo pāṭidesanīyā;
Chacattārīsā cime honti,
Bhikkhūnaṃ bhikkhunīhi asādhāraṇā.
Sataṃ tiṃsā ca bhikkhunīnaṃ,
bhikkhūhi asādhāraṇā;
Te suṇohi yathātathaṃ.
Pārājikāni cattāri,
saṃghamhā dasa nissare;
Nissaggiyāni dvādasa,
channavuti ca khuddakā;
Aṭṭha pāṭidesanīyā.
Sataṃ tiṃsā cime honti,
Bhikkhunīnaṃ bhikkhūhi asādhāraṇā;
Sataṃ sattati chacceva,
Ubhinnaṃ asādhāraṇā;
Te suṇohi yathātathaṃ.
Pārājikāni cattāri,
Saṃghādisesāni bhavanti soḷasa;
Aniyatā dve honti,
Nissaggiyāni catuvīsati;
Sataṃ aṭṭhārasā ceva,
Khuddakāni pavuccanti;
Dvādasa pāṭidesanīyā.
Sataṃ sattati chaccevime honti,
Ubhinnaṃ asādhāraṇā;
Sataṃ sattati cattāri,
Ubhinnaṃ samasikkhatā;
Te suṇohi yathātathaṃ.
Pārājikāni cattāri,
Saṃghādisesāni bhavanti satta;
Nissaggiyāni aṭṭhārasa,
Samasattati khuddakā;
Pañcasattati sekhiyāni.
Sataṃ sattati cattāri cime honti,
Ubhinnaṃ samasikkhatā;
Aṭṭheva pārājikā ye durāsadā,
Tālavatthusamūpamā.
Paṇḍupalāso puthusilā,
sīsacchinnova so naro;
Tālova matthakacchinno,
aviruḷhī bhavanti te.
Tevīsati saṃghādisesā,
Dve aniyatā;
Dve cattārīsa nissaggiyā,
Aṭṭhāsītisataṃ pācittiyā;
Dvādasa pāṭidesanīyā.
Pañcasattati sekhiyā,
tīhi samathehi sammanti;
Sammukhā ca paṭiññāya,
tiṇavatthārakena ca.
Dve uposathā dve pavāraṇā,
Cattāri kammāni jinena desitā;
Pañceva uddesā caturo bhavanti,
Anaññathā āpattikkhandhā ca bhavanti satta.
Adhikaraṇāni cattāri,
Sattahi samathehi sammanti;
Dvīhi catūhi tīhi,
Kiccaṃ ekena sammati”.