Comments
Loading Comment Form...
Loading Comment Form...
Purimāni, bhante, divasāni purimatarāni tadahuposathe pannarase vassūpanāyikāya puṇṇāya puṇṇamāya rattiyā kevalakappā ca devā tāvatiṃsā sudhammāyaṃ sabhāyaṃ sannisinnā honti sannipatitā. Mahatī ca dibbaparisā samantato nisinnā honti, cattāro ca mahārājāno catuddisā nisinnā honti. Puratthimāya disāya dhataraṭṭho mahārājā pacchimābhimukho nisinno hoti deve purakkhatvā; dakkhiṇāya disāya virūḷhako mahārājā uttarābhimukho nisinno hoti deve purakkhatvā; pacchimāya disāya virūpakkho mahārājā puratthābhimukho nisinno hoti deve purakkhatvā; uttarāya disāya vessavaṇo mahārājā dakkhiṇābhimukho nisinno hoti deve purakkhatvā. Yadā, bhante, kevalakappā ca devā tāvatiṃsā sudhammāyaṃ sabhāyaṃ sannisinnā honti sannipatitā, mahatī ca dibbaparisā samantato nisinnā honti, cattāro ca mahārājāno catuddisā nisinnā honti. Idaṃ nesaṃ hoti āsanasmiṃ; atha pacchā amhākaṃ āsanaṃ hoti. Ye te, bhante, devā bhagavati brahmacariyaṃ caritvā adhunūpapannā tāvatiṃsakāyaṃ, te aññe deve atirocanti vaṇṇena ceva yasasā ca. Tena sudaṃ, bhante, devā tāvatiṃsā attamanā honti pamuditā pītisomanassajātā—
“dibbā vata bho kāyā paripūrenti, hāyanti asurakāyā”ti. Atha kho, bhante, sakko devānamindo devānaṃ tāvatiṃsānaṃ sampasādaṃ viditvā imāhi gāthāhi anumodi—
“Modanti vata bho devā,
tāvatiṃsā sahindakā;
Tathāgataṃ namassantā,
dhammassa ca sudhammataṃ.
Nave deve ca passantā,
vaṇṇavante yasassine;
Sugatasmiṃ brahmacariyaṃ,
caritvāna idhāgate.
Te aññe atirocanti,
vaṇṇena yasasāyunā;
Sāvakā bhūripaññassa,
visesūpagatā idha.
Idaṃ disvāna nandanti,
tāvatiṃsā sahindakā;
Tathāgataṃ namassantā,
dhammassa ca sudhammatan”ti.
Tena sudaṃ, bhante, devā tāvatiṃsā bhiyyoso mattāya attamanā honti pamuditā pītisomanassajātā “dibbā vata, bho, kāyā paripūrenti, hāyanti asurakāyā”ti. Atha kho, bhante, yenatthena devā tāvatiṃsā sudhammāyaṃ sabhāyaṃ sannisinnā honti sannipatitā, taṃ atthaṃ cintayitvā taṃ atthaṃ mantayitvā vuttavacanāpi taṃ cattāro mahārājāno tasmiṃ atthe honti. Paccānusiṭṭhavacanāpi taṃ cattāro mahārājāno tasmiṃ atthe honti, sakesu sakesu āsanesu ṭhitā avipakkantā.
Te vuttavākyā rājāno,
paṭiggayhānusāsaniṃ;
Vippasannamanā santā,
aṭṭhaṃsu samhi āsaneti.
Atha kho, bhante, uttarāya disāya uḷāro āloko sañjāyi, obhāso pāturahosi atikkammeva devānaṃ devānubhāvaṃ. Atha kho, bhante, sakko devānamindo deve tāvatiṃse āmantesi—
“yathā kho, mārisā, nimittāni dissanti, uḷāro āloko sañjāyati, obhāso pātubhavati, brahmā pātubhavissati. Brahmuno hetaṃ pubbanimittaṃ pātubhāvāya yadidaṃ āloko sañjāyati obhāso pātubhavatī”ti.
Yathā nimittā dissanti,
brahmā pātubhavissati;
Brahmuno hetaṃ nimittaṃ,
obhāso vipulo mahāti.