Comments
Loading Comment Form...
Loading Comment Form...
“Rājā te bhattaṃ pāhesi,
Suciṃ maṃsūpasecanaṃ;
Maghadevasmiṃ adhivatthe,
Ehi nikkhamma bhuñjasu”.
“Ehi māṇava orena,
bhikkhamādāya sūpitaṃ;
Tvañca māṇava bhikkhā ca,
ubho bhakkhā bhavissatha”.
“Appakena tuvaṃ yakkha,
thullamatthaṃ jahissasi;
Bhikkhaṃ te nāharissanti,
janā maraṇasaññino.
Laddhāya yakkhā tava niccabhikkhaṃ,
Suciṃ paṇītaṃ rasasā upetaṃ;
Bhikkhañca te āhariyo naro idha,
Sudullabho hehiti bhakkhite mayi”.
“Mameva sutano attho,
yathā bhāsasi māṇava;
Mayā tvaṃ samanuññāto,
sotthiṃ passāhi mātaraṃ.
Khaggaṃ chattañca pātiñca,
gacchamādāya māṇava;
Sotthiṃ passatu te mātā,
tvañca passāhi mātaraṃ”.
“Evaṃ yakkha sukhī hohi,
saha sabbehi ñātibhi;
Dhanañca me adhigataṃ,
rañño ca vacanaṃ katan”ti.
Sutanujātakaṃ tatiyaṃ.