3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Aṭṭhimā, bhikkhave, sampadā. Katamā aṭṭha? Uṭṭhānasampadā, ārakkhasampadā, kalyāṇamittatā, samajīvitā, saddhāsampadā, sīlasampadā, cāgasampadā, paññāsampadā— imā kho, bhikkhave, aṭṭha sampadāti.
Uṭṭhātā kammadheyyesu,
appamatto vidhānavā;
Samaṃ kappeti jīvikaṃ,
sambhataṃ anurakkhati.
Saddho sīlena sampanno,
vadaññū vītamaccharo;
Niccaṃ maggaṃ visodheti,
sotthānaṃ samparāyikaṃ.
Iccete aṭṭha dhammā ca,
saddhassa gharamesino;
Akkhātā saccanāmena,
ubhayattha sukhāvahā.
Diṭṭhadhammahitatthāya,
samparāyasukhāya ca;
Evametaṃ gahaṭṭhānaṃ,
cāgo puññaṃ pavaḍḍhatī”ti.
Pañcamaṃ.