Comments
Loading Comment Form...
Loading Comment Form...
Bhikkhu atthatakathino cīvarāsāya pakkamati. So bahisīmagato taṃ cīvarāsaṃ payirupāsati. Anāsāya labhati, āsāya na labhati. Tassa evaṃ hoti—
“idhevimaṃ cīvaraṃ kāressaṃ, na paccessan”ti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kathinuddhāro.
Bhikkhu atthatakathino cīvarāsāya pakkamati. So bahisīmagato taṃ cīvarāsaṃ payirupāsati. Anāsāya labhati, āsāya na labhati. Tassa evaṃ hoti—
“nevimaṃ cīvaraṃ kāressaṃ, na paccessan”ti. Tassa bhikkhuno sanniṭṭhānantiko kathinuddhāro.
Bhikkhu atthatakathino cīvarāsāya pakkamati. So bahisīmagato taṃ cīvarāsaṃ payirupāsati. Anāsāya labhati, āsāya na labhati. Tassa evaṃ hoti—
“idhevimaṃ cīvaraṃ kāressaṃ, na paccessan”ti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kathinuddhāro.
Bhikkhu atthatakathino cīvarāsāya pakkamati. Tassa bahisīmagatassa evaṃ hoti—
“idhevimaṃ cīvarāsaṃ payirupāsissaṃ, na paccessan”ti. So taṃ cīvarāsaṃ payirupāsati. Tassa sā cīvarāsā upacchijjati. Tassa bhikkhuno āsāvacchediko kathinuddhāro.
Bhikkhu atthatakathino cīvarāsāya pakkamati “na paccessan”ti. So bahisīmagato taṃ cīvarāsaṃ payirupāsati. Anāsāya labhati, āsāya na labhati. Tassa evaṃ hoti—
“idhevimaṃ cīvaraṃ kāressan”ti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kathinuddhāro.
Bhikkhu atthatakathino cīvarāsāya pakkamati “na paccessan”ti. So bahisīmagato taṃ cīvarāsaṃ payirupāsati. Anāsāya labhati, āsāya na labhati. Tassa evaṃ hoti—
“nevimaṃ cīvaraṃ kāressan”ti. Tassa bhikkhuno sanniṭṭhānantiko kathinuddhāro.
Bhikkhu atthatakathino cīvarāsāya pakkamati “na paccessan”ti. So bahisīmagato taṃ cīvarāsaṃ payirupāsati. Anāsāya labhati, āsāya na labhati. Tassa evaṃ hoti—
“idhevimaṃ cīvaraṃ kāressan”ti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kathinuddhāro.
Bhikkhu atthatakathino cīvarāsāya pakkamati “na paccessan”ti. Tassa bahisīmagatassa evaṃ hoti—
“idhevimaṃ cīvarāsaṃ payirupāsissan”ti. So taṃ cīvarāsaṃ payirupāsati. Tassa sā cīvarāsā upacchijjati. Tassa bhikkhuno āsāvacchediko kathinuddhāro.
Bhikkhu atthatakathino cīvarāsāya pakkamati anadhiṭṭhitena; nevassa hoti—
“paccessan”ti, na panassa hoti—
“na paccessan”ti. So bahisīmagato taṃ cīvarāsaṃ payirupāsati. Anāsāya labhati, āsāya na labhati. Tassa evaṃ hoti—
“idhevimaṃ cīvaraṃ kāressaṃ, na paccessan”ti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kathinuddhāro.
Bhikkhu atthatakathino cīvarāsāya pakkamati anadhiṭṭhitena; nevassa hoti—
“paccessan”ti, na panassa hoti—
“na paccessan”ti. So bahisīmagato taṃ cīvarāsaṃ payirupāsati. Anāsāya labhati, āsāya na labhati. Tassa evaṃ hoti—
“nevimaṃ cīvaraṃ kāressaṃ, na paccessan”ti. Tassa bhikkhuno sanniṭṭhānantiko kathinuddhāro.
Bhikkhu atthatakathino cīvarāsāya pakkamati anadhiṭṭhitena; nevassa hoti—
“paccessan”ti, na panassa hoti—
“na paccessan”ti. So bahisīmagato taṃ cīvarāsaṃ payirupāsati. Anāsāya labhati, āsāya na labhati. Tassa evaṃ hoti—
“idhevimaṃ cīvaraṃ kāressaṃ, na paccessan”ti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kathinuddhāro.
Bhikkhu atthatakathino cīvarāsāya pakkamati anadhiṭṭhitena; nevassa hoti—
“paccessan”ti, na panassa hoti—
“na paccessan”ti. Tassa bahisīmagatassa evaṃ hoti—
“idhevimaṃ cīvarāsaṃ payirupāsissaṃ, na paccessan”ti. So taṃ cīvarāsaṃ payirupāsati. Tassa sā cīvarāsā upacchijjati. Tassa bhikkhuno āsāvacchediko kathinuddhāro.
Anāsādoḷasakaṃ niṭṭhitaṃ.