Comments
Loading Comment Form...
Loading Comment Form...
Santhavāto bhayaṃ jātaṃ,
niketā jāyate rajo;
Aniketamasanthavaṃ,
_etaṃ ve munidassanaṃ. _
Yo jātamucchijja na ropayeyya,
Jāyantamassa nānuppavecche;
Tamāhu ekaṃ muninaṃ carantaṃ,
_Addakkhi so santipadaṃ mahesi. _
Saṅkhāya vatthūni pamāya bījaṃ,
Sinehamassa nānuppavecche;
Sa ve munī jātikhayantadassī,
_Takkaṃ pahāya na upeti saṅkhaṃ. _
Aññāya sabbāni nivesanāni,
Anikāmayaṃ aññatarampi tesaṃ;
Sa ve munī vītagedho agiddho,
_Nāyūhatī pāragato hi hoti. _
Sabbābhibhuṃ sabbaviduṃ sumedhaṃ,
Sabbesu dhammesu anūpalittaṃ;
Sabbañjahaṃ taṇhakkhaye vimuttaṃ,
_Taṃ vāpi dhīrā muni vedayanti. _
Paññābalaṃ sīlavatūpapannaṃ,
Samāhitaṃ jhānarataṃ satīmaṃ;
Saṅgā pamuttaṃ akhilaṃ anāsavaṃ,
_Taṃ vāpi dhīrā muni vedayanti. _
Ekaṃ carantaṃ munimappamattaṃ,
Nindāpasaṃsāsu avedhamānaṃ;
Sīhaṃva saddesu asantasantaṃ,
Vātaṃva jālamhi asajjamānaṃ;
Padmaṃva toyena alippamānaṃ,
Netāramaññesamanaññaneyyaṃ;
_Taṃ vāpi dhīrā muni vedayanti. _
Yo ogahaṇe thambhorivābhijāyati,
Yasmiṃ pare vācāpariyantaṃ vadanti;
Taṃ vītarāgaṃ susamāhitindriyaṃ,
_Taṃ vāpi dhīrā muni vedayanti. _
Yo ve ṭhitatto tasaraṃva ujju,
Jigucchati kammehi pāpakehi;
Vīmaṃsamāno visamaṃ samañca,
_Taṃ vāpi dhīrā muni vedayanti. _
Yo saññatatto na karoti pāpaṃ,
Daharo majjhimo ca muni yatatto;
Arosaneyyo na so roseti kañci,
_Taṃ vāpi dhīrā muni vedayanti. _
Yadaggato majjhato sesato vā,
Piṇḍaṃ labhetha paradattūpajīvī;
Nālaṃ thutuṃ nopi nipaccavādī,
_Taṃ vāpi dhīrā muni vedayanti. _
Muniṃ carantaṃ virataṃ methunasmā,
Yo yobbane nopanibajjhate kvaci;
Madappamādā virataṃ vippamuttaṃ,
_Taṃ vāpi dhīrā muni vedayanti. _
Aññāya lokaṃ paramatthadassiṃ,
Oghaṃ samuddaṃ atitariya tādiṃ;
Taṃ chinnaganthaṃ asitaṃ anāsavaṃ,
_Taṃ vāpi dhīrā muni vedayanti. _
Asamā ubho dūravihāravuttino,
Gihī dāraposī amamo ca subbato;
Parapāṇarodhāya gihī asaññato,
_Niccaṃ munī rakkhati pāṇine yato. _
Sikhī yathā nīlagīvo vihaṅgamo,
Haṃsassa nopeti javaṃ kudācanaṃ;
Evaṃ gihī nānukaroti bhikkhuno,
_Munino vivittassa vanamhi jhāyatoti. _
Munisuttaṃ dvādasamaṃ.
Uragavaggo paṭhamo.
Tassuddānaṃ
Urago dhaniyo ceva,
visāṇañca tathā kasi;
Cundo parābhavo ceva,
vasalo mettabhāvanā.
Sātāgiro āḷavako,
Vijayo ca tathā muni;
Dvādasetāni suttāni,
Uragavaggoti vuccatīti.