2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Manujassa pamattacārino,
Taṇhā vaḍḍhati māluvā viya;
So plavatī hurā huraṃ,
Phalamicchaṃva vanasmi vānaro.
Yaṃ esā sahate jammī,
taṇhā loke visattikā;
Sokā tassa pavaḍḍhanti,
abhivaṭṭhaṃva bīraṇaṃ.
Yo cetaṃ sahate jammiṃ,
taṇhaṃ loke duraccayaṃ;
Sokā tamhā papatanti,
udabindūva pokkharā.
Taṃ vo vadāmi bhaddaṃ vo,
yāvantettha samāgatā;
Taṇhāya mūlaṃ khaṇatha,
usīratthova bīraṇaṃ;
Mā vo naḷaṃva sotova,
māro bhañji punappunaṃ.
Karotha buddhavacanaṃ,
khaṇo vo mā upaccagā;
Khaṇātītā hi socanti,
nirayamhi samappitā.
Pamādo rajo pamādo,
pamādānupatito rajo;
Appamādena vijjāya,
abbahe sallamattano”ti.
… Mālukyaputto thero… .