Comments
Loading Comment Form...
Loading Comment Form...
“Yo kopaneyye na karoti kopaṃ,
Na kujjhati sappuriso kadāci;
Kuddhopi so nāvikaroti kopaṃ,
Taṃ ve naraṃ samaṇamāhu loke”.
“Ūnūdaro yo sahate jighacchaṃ,
Danto tapassī mitapānabhojano;
Āhārahetu na karoti pāpaṃ,
Taṃ ve naraṃ samaṇamāhu loke”.
“Khiḍḍaṃ ratiṃ vippajahitvāna sabbaṃ,
Na cālikaṃ bhāsasi kiñci loke;
Vibhūsaṭṭhānā virato methunasmā,
Taṃ ve naraṃ samaṇamāhu loke”.
“Pariggahaṃ lobhadhammañca sabbaṃ,
Yo ve pariññāya pariccajeti;
Dantaṃ ṭhitattaṃ amamaṃ nirāsaṃ,
Taṃ ve naraṃ samaṇamāhu loke”.
“Pucchāma kattāramanomapaññaṃ,
Kathāsu no viggaho atthi jāto;
Chindajja kaṅkhaṃ vicikicchitāni,
Tadajja kaṅkhaṃ vitaremu sabbe”.
“Ye paṇḍitā atthadasā bhavanti,
Bhāsanti te yoniso tattha kāle;
Kathaṃ nu kathānaṃ abhāsitānaṃ,
Atthaṃ nayeyyuṃ kusalā janindā.
Kathaṃ have bhāsati nāgarājā,
Garuḷo pana venateyyo kimāha;
Gandhabbarājā pana kiṃ vadesi,
Kathaṃ pana kurūnaṃ rājaseṭṭho”.
“Khantiṃ have bhāsati nāgarājā,
Appāhāraṃ garuḷo venateyyo;
Gandhabbarājā rativippahānaṃ,
Akiñcanaṃ kurūnaṃ rājaseṭṭho”.
“Sabbāni etāni subhāsitāni,
Na hettha dubbhāsitamatthi kiñci;
Yasmiñca etāni patiṭṭhitāni,
Arāva nābhyā susamohitāni;
Catubbhi dhammehi samaṅgibhūtaṃ,
Taṃ ve naraṃ samaṇamāhu loke”.
“Tuvañhi seṭṭho tvamanuttarosi,
Tvaṃ dhammagū dhammavidū sumedho;
Paññāya pañhaṃ samadhiggahetvā,
Acchecchi dhīro vicikicchitāni;
Acchecchi kaṅkhaṃ vicikicchitāni,
Cundo yathā nāgadantaṃ kharena.
Nīluppalābhaṃ vimalaṃ anagghaṃ,
Vatthaṃ idaṃ dhūmasamānavaṇṇaṃ;
Pañhassa veyyākaraṇena tuṭṭho,
Dadāmi te dhammapūjāya dhīra.
Suvaṇṇamālaṃ satapattaphullitaṃ,
Sakesaraṃ ratnasahassamaṇḍitaṃ;
Pañhassa veyyākaraṇena tuṭṭho,
Dadāmi te dhammapūjāya dhīra.
Maṇiṃ anagghaṃ ruciraṃ pabhassaraṃ,
Kaṇṭhāvasattaṃ maṇibhūsitaṃ me;
Pañhassa veyyākaraṇena tuṭṭho,
Dadāmi te dhammapūjāya dhīra.
Gavaṃ sahassaṃ usabhañca nāgaṃ,
Ājaññayutte ca rathe dasa ime;
Pañhassa veyyākaraṇena tuṭṭho,
Dadāmi te gāmavarāni soḷasa”.
“Sāriputto tadā nāgo,
supaṇṇo pana kolito;
Gandhabbarājā anuruddho,
rājā ānandapaṇḍito;
Vidhuro bodhisatto ca,
evaṃ dhāretha jātakan”ti.
Catuposathiyajātakaṃ tatiyaṃ.