Comments
Loading Comment Form...
Loading Comment Form...
Vivādādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ samuṭṭhāpeti? Vivādādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ na katamaṃ adhikaraṇaṃ samuṭṭhāpeti; api ca vivādādhikaraṇapaccayā cattāro adhikaraṇā jāyanti. Yathā kathaṃ viya? Idha bhikkhū vivadanti—
“dhammo”ti vā, “adhammo”ti vā, “vinayo”ti vā, “avinayo”ti vā, “abhāsitaṃ alapitaṃ tathāgatenā”ti vā, “bhāsitaṃ lapitaṃ tathāgatenā”ti vā, “anāciṇṇaṃ tathāgatenā”ti vā, “āciṇṇaṃ tathāgatenā”ti vā, “apaññattaṃ tathāgatenā”ti vā, “paññattaṃ tathāgatenā”ti vā, “āpattī”ti vā, “anāpattī”ti vā, “lahukā āpattī”ti vā, “garukā āpattī”ti vā, “sāvasesā āpattī”ti vā, “anavasesā āpattī”ti vā, “duṭṭhullā āpattī”ti vā “aduṭṭhullā āpattī”ti vā. Yaṃ tattha bhaṇḍanaṃ kalaho viggaho vivādo nānāvādo aññathāvādo vipaccatāya vohāro medhakaṃ, idaṃ vuccati vivādādhikaraṇaṃ. Vivādādhikaraṇe saṃgho vivadati. Vivādādhikaraṇaṃ vivadamāno anuvadati. Anuvādādhikaraṇaṃ anuvadamāno āpattiṃ āpajjati āpattādhikaraṇaṃ. Tāya āpattiyā saṃgho kammaṃ karoti kiccādhikaraṇaṃ. Evaṃ vivādādhikaraṇapaccayā cattāro adhikaraṇā jāyanti.
Anuvādādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ samuṭṭhāpeti? Anuvādādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ na katamaṃ adhikaraṇaṃ samuṭṭhāpeti; api ca anuvādādhikaraṇapaccayā cattāro adhikaraṇā jāyanti. Yathā kathaṃ viya? Idha bhikkhū bhikkhuṃ anuvadanti sīlavipattiyā vā ācāravipattiyā vā diṭṭhivipattiyā vā ājīvavipattiyā vā. Yo tattha anuvādo anuvadanā anullapanā anubhaṇanā anusampavaṅkatā abbhussahanatā anubalappadānaṃ, idaṃ vuccati anuvādādhikaraṇaṃ. Anuvādādhikaraṇe saṃgho vivadati. Vivādādhikaraṇaṃ vivadamāno anuvadati. Anuvādādhikaraṇaṃ anuvadamāno āpattiṃ āpajjati āpattādhikaraṇaṃ. Tāya āpattiyā saṃgho kammaṃ karoti kiccādhikaraṇaṃ. Evaṃ anuvādādhikaraṇapaccayā cattāro adhikaraṇā jāyanti.
Āpattādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ samuṭṭhāpeti? Āpattādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ na katamaṃ adhikaraṇaṃ samuṭṭhāpeti; api ca āpattādhikaraṇapaccayā cattāro adhikaraṇā jāyanti. Yathā kathaṃ viya? Pañcapi āpattikkhandhā āpattādhikaraṇaṃ, sattapi āpattikkhandhā āpattādhikaraṇaṃ, idaṃ vuccati āpattādhikaraṇaṃ. Āpattādhikaraṇe saṃgho vivadati. Vivādādhikaraṇaṃ vivadamāno anuvadati. Anuvādādhikaraṇaṃ anuvadamāno āpattiṃ āpajjati āpattādhikaraṇaṃ. Tāya āpattiyā saṃgho kammaṃ karoti kiccādhikaraṇaṃ. Evaṃ āpattādhikaraṇapaccayā cattāro adhikaraṇā jāyanti.
Kiccādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ samuṭṭhāpeti? Kiccādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ na katamaṃ adhikaraṇaṃ samuṭṭhāpeti, api ca kiccādhikaraṇapaccayā cattāro adhikaraṇā jāyanti. Yathā kathaṃ viya? Yā saṃghassa kiccayatā karaṇīyatā apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakammaṃ, idaṃ vuccati kiccādhikaraṇaṃ. Kiccādhikaraṇe saṃgho vivadati. Vivādādhikaraṇaṃ vivadamāno anuvadati. Anuvādādhikaraṇaṃ anuvadamāno āpattiṃ āpajjati āpattādhikaraṇaṃ. Tāya āpattiyā saṃgho kammaṃ karoti kiccādhikaraṇaṃ. Evaṃ kiccādhikaraṇapaccayā cattāro adhikaraṇā jāyanti.
Samuṭṭhāpanavāro niṭṭhito vīsatimo.