Comments
Loading Comment Form...
Loading Comment Form...
Nava āghātavatthūni. Nava āghātapaṭivinayā. Nava vinītavatthūni. Nava paṭhamāpattikā. Navahi saṃgho bhijjati. Nava paṇītabhojanāni. Navamaṃsehi dukkaṭaṃ. Nava pātimokkhuddesā. Nava paramāni. Nava taṇhāmūlakā dhammā. Nava vidhamānā. Nava cīvarāni adhiṭṭhātabbāni. Nava cīvarāni na vikappetabbāni. Dīghaso nava vidatthiyo sugatavidatthiyā. Nava adhammikāni dānāni. Nava adhammikā paṭiggahā. Nava adhammikā paribhogā— tīṇi dhammikāni dānāni, tayo dhammikā paṭiggahā, tayo dhammikā paribhogā. Nava adhammikā saññattiyo. Nava dhammikā saññattiyo. Adhammakamme dve navakāni. Dhammakamme dve navakāni. Nava adhammikāni pātimokkhaṭṭhapanāni. Nava dhammikāni pātimokkhaṭṭhapanānīti.
Navakaṃ niṭṭhitaṃ.
Tassuddānaṃ
Āghātavatthuvinayā,
vinītā paṭhamena ca;
Bhijjati ca paṇītañca,
maṃsuddesaparamāni ca.
Taṇhā mānā adhiṭṭhānā,
vikappe ca vidatthiyo;
Dānā paṭiggahā bhogā,
tividhā puna dhammikā.
Adhammadhammasaññatti,
duve dve navakāni ca;
Pātimokkhaṭṭhapanāni,
adhammadhammikāni cāti.