Comments
Loading Comment Form...
Loading Comment Form...
Tena kho pana samayena aññataro kammārabhaṇḍu mātāpitūhi saddhiṃ bhaṇḍitvā ārāmaṃ gantvā bhikkhūsu pabbajito hoti. Atha kho tassa kammārabhaṇḍussa mātāpitaro taṃ kammārabhaṇḍuṃ vicinantā ārāmaṃ gantvā bhikkhū pucchiṃsu—
“api, bhante, evarūpaṃ dārakaṃ passeyyāthā”ti? Bhikkhū ajānaṃyeva āhaṃsu—
“na jānāmā”ti, apassaṃyeva āhaṃsu—
“na passāmā”ti. Atha kho tassa kammārabhaṇḍussa mātāpitaro taṃ kammārabhaṇḍuṃ vicinantā bhikkhūsu pabbajitaṃ disvā ujjhāyanti khiyyanti vipācenti—
“alajjino ime samaṇā sakyaputtiyā, dussīlā musāvādino. Jānaṃyeva āhaṃsu— ‘na jānāmā’ti, passaṃyeva āhaṃsu— ‘na passāmā’ti. Ayaṃ dārako bhikkhūsu pabbajito”ti. Assosuṃ kho bhikkhū tassa kammārabhaṇḍussa mātāpitūnaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, saṃghaṃ apaloketuṃ bhaṇḍukammāyā”ti.