Comments
Loading Comment Form...
Loading Comment Form...
Accheraṃ vata lokasmiṃ,
uppajjanti vicakkhaṇā;
Yadā ahu nimirājā,
paṇḍito kusalatthiko.
Rājā sabbavidehānaṃ,
adā dānaṃ arindamo;
Tassa taṃ dadato dānaṃ,
saṅkappo udapajjatha;
Dānaṃ vā brahmacariyaṃ vā,
katamaṃ su mahapphalaṃ.
Tassa saṅkappamaññāya,
maghavā devakuñjaro;
Sahassanetto pāturahu,
vaṇṇena vihanaṃ tamaṃ.
Salomahaṭṭho manujindo,
vāsavaṃ avacā nimi;
“Devatā nusi gandhabbo,
adu sakko purindado.
Na ca me tādiso vaṇṇo,
diṭṭho vā yadi vā suto;
Ācikkha me tvaṃ bhaddante,
kathaṃ jānemu taṃ mayaṃ”.
Salomahaṭṭhaṃ ñatvāna,
vāsavo avacā nimiṃ;
“Sakkohamasmi devindo,
āgatosmi tavantike;
Alomahaṭṭho manujinda,
puccha pañhaṃ yamicchasi”.
So ca tena katokāso,
vāsavaṃ avacā nimi;
“Pucchāmi taṃ mahārāja,
sabbabhūtānamissara;
Dānaṃ vā brahmacariyaṃ vā,
katamaṃ su mahapphalaṃ”.
So puṭṭho naradevena,
vāsavo avacā nimiṃ;
Vipākaṃ brahmacariyassa,
jānaṃ akkhāsijānato.
“Hīnena brahmacariyena,
khattiye upapajjati;
Majjhimena ca devattaṃ,
uttamena visujjhati.
Na hete sulabhā kāyā,
yācayogena kenaci;
Ye kāye upapajjanti,
anāgārā tapassino.
Dudīpo sāgaro selo,
mujakindo bhagīraso;
Usindaro kassapo ca,
asako ca puthujjano.
Ete caññe ca rājāno,
khattiyā brāhmaṇā bahū;
Puthuyaññaṃ yajitvāna,
petattaṃ nātivattisuṃ.
( )
Atha yīme avattiṃsu,
anāgārā tapassino;
Sattisayo yāmahanu,
somayāmo manojavo.
Samuddo māgho bharato ca,
isi kālapurakkhato;
Aṅgīraso kassapo ca,
kisavaccho akatti ca.
Uttarena nadī sīdā,
gambhīrā duratikkamā;
Naḷaggivaṇṇā jotanti,
sadā kañcanapabbatā.
Parūḷhakacchā tagarā,
rūḷhakacchā vanā nagā;
Tatrāsuṃ dasasahassā,
porāṇā isayo pure.
Ahaṃ seṭṭhosmi dānena,
saṃyamena damena ca;
Anuttaraṃ vataṃ katvā,
pakiracārī samāhite.
Jātimantaṃ ajaccañca,
ahaṃ ujugataṃ naraṃ;
Ativelaṃ namassissaṃ,
kammabandhū hi māṇavā.
Sabbe vaṇṇā adhammaṭṭhā,
patanti nirayaṃ adho;
Sabbe vaṇṇā visujjhanti,
caritvā dhammamuttamaṃ”.
Idaṃ vatvāna maghavā,
devarājā sujampati;
Vedehamanusāsitvā,
saggakāyaṃ apakkami.
“Imaṃ bhonto nisāmetha,
yāvantettha samāgatā;
Dhammikānaṃ manussānaṃ,
vaṇṇaṃ uccāvacaṃ bahuṃ.
Yathā ayaṃ nimirājā,
paṇḍito kusalatthiko;
Rājā sabbavidehānaṃ,
adā dānaṃ arindamo.
Tassa taṃ dadato dānaṃ,
saṅkappo udapajjatha;
Dānaṃ vā brahmacariyaṃ vā,
katamaṃ su mahapphalaṃ”.
“Abbhuto vata lokasmiṃ,
uppajji lomahaṃsano;
Dibbo ratho pāturahu,
vedehassa yasassino”.
Devaputto mahiddhiko,
mātali devasārathi;
Nimantayittha rājānaṃ,
vedehaṃ mithilaggahaṃ.
“Ehimaṃ rathamāruyha,
rājaseṭṭha disampati;
Devā dassanakāmā te,
tāvatiṃsā saindakā;
Saramānā hi te devā,
sudhammāyaṃ samacchare”.
Tato rājā taramāno,
vedeho mithilaggaho;
Āsanā vuṭṭhahitvāna,
pamukho rathamāruhi.
Abhirūḷhaṃ rathaṃ dibbaṃ,
mātali etadabravi;
“Kena taṃ nemi maggena,
rājaseṭṭha disampati;
Yena vā pāpakammantā,
puññakammā ca ye narā”.
“Ubhayeneva maṃ nehi,
mātali devasārathi;
Yena vā pāpakammantā,
puññakammā ca ye narā”.
“Kena taṃ paṭhamaṃ nemi,
rājaseṭṭha disampati;
Yena vā pāpakammantā,
puññakammā ca ye narā”.
“Niraye tāva passāmi,
āvāse pāpakamminaṃ;
Ṭhānāni luddakammānaṃ,
dussīlānañca yā gati”.
Dassesi mātali rañño,
duggaṃ vetaraṇiṃ nadiṃ;
Kuthitaṃ khārasaṃyuttaṃ,
tattaṃ aggisikhūpamaṃ.
Nimī have mātalimajjhabhāsatha,
Disvā janaṃ patamānaṃ vidugge;
“Bhayañhi maṃ vindati sūta disvā,
Pucchāmi taṃ mātali devasārathi;
Ime nu maccā kimakaṃsu pāpaṃ,
Yeme janā vetaraṇiṃ patanti”.
Tassa puṭṭho viyākāsi,
mātali devasārathi;
Vipākaṃ pāpakammānaṃ,
jānaṃ akkhāsijānato.
“Ye dubbale balavantā jīvaloke,
Hiṃsanti rosanti supāpadhammā;
Te luddakammā pasavetva pāpaṃ,
Teme janā vetaraṇiṃ patanti”.
“Sāmā ca soṇā sabalā ca gijjhā,
Kākolasaṅghā adanti bheravā;
Bhayañhi maṃ vindati sūta disvā,
Pucchāmi taṃ mātali devasārathi;
Ime nu maccā kimakaṃsu pāpaṃ,
Yeme jane kākolasaṅghā adanti”.
Tassa puṭṭho viyākāsi,
mātali devasārathi;
Vipākaṃ pāpakammānaṃ,
jānaṃ akkhāsijānato.
“Ye kecime maccharino kadariyā,
Paribhāsakā samaṇabrāhmaṇānaṃ;
Hiṃsanti rosanti supāpadhammā,
Te luddakammā pasavetva pāpaṃ;
Teme jane kākolasaṅghā adanti”.
“Sajotibhūtā pathaviṃ kamanti,
Tattehi khandhehi ca pothayanti;
Bhayañhi maṃ vindati sūta disvā,
Pucchāmi taṃ mātali devasārathi;
Ime nu maccā kimakaṃsu pāpaṃ,
Yeme janā khandhahatā sayanti”.
Tassa puṭṭho viyākāsi,
mātali devasārathi;
Vipākaṃ pāpakammānaṃ,
jānaṃ akkhāsijānato.
“Ye jīvalokasmi supāpadhammino,
Narañca nāriñca apāpadhammaṃ;
Hiṃsanti rosanti supāpadhammā,
Te luddakammā pasavetva pāpaṃ;
Teme janā khandhahatā sayanti”.
“Aṅgārakāsuṃ apare phuṇanti,
Narā rudantā paridaḍḍhagattā;
Bhayañhi maṃ vindati sūta disvā,
Pucchāmi taṃ mātali devasārathi;
Ime nu maccā kimakaṃsu pāpaṃ,
Yeme janā aṅgārakāsuṃ phuṇanti”.
Tassa puṭṭho viyākāsi,
mātali devasārathi;
Vipākaṃ pāpakammānaṃ,
jānaṃ akkhāsijānato.
“Ye keci pūgāya dhanassa hetu,
Sakkhiṃ karitvā iṇaṃ jāpayanti;
Te jāpayitvā janataṃ janinda,
Te luddakammā pasavetva pāpaṃ;
Teme janā aṅgārakāsuṃ phuṇanti”.
“Sajotibhūtā jalitā padittā,
Padissati mahatī lohakumbhī;
Bhayañhi maṃ vindati sūta disvā,
Pucchāmi taṃ mātali devasārathi;
Ime nu maccā kimakaṃsu pāpaṃ,
Yeme janā avaṃsirā lohakumbhiṃ patanti”.
Tassa puṭṭho viyākāsi,
mātali devasārathi;
Vipākaṃ pāpakammānaṃ,
jānaṃ akkhāsijānato.
“Ye sīlavantaṃ samaṇaṃ brāhmaṇaṃ vā,
Hiṃsanti rosanti supāpadhammā;
Te luddakammā pasavetva pāpaṃ,
Teme janā avaṃsirā lohakumbhiṃ patanti”.
“Luñcanti gīvaṃ atha veṭhayitvā,
Uṇhodakasmiṃ pakiledayitvā;
Bhayañhi maṃ vindati sūta disvā,
Pucchāmi taṃ mātali devasārathi;
Ime nu maccā kimakaṃsu pāpaṃ,
Yeme janā luttasirā sayanti”.
Tassa puṭṭho viyākāsi,
mātali devasārathi;
Vipākaṃ pāpakammānaṃ,
jānaṃ akkhāsijānato.
“Ye jīvalokasmi supāpadhammino,
Pakkhī gahetvāna viheṭhayanti te;
Viheṭhayitvā sakuṇaṃ janinda,
Te luddakammā pasavetva pāpaṃ;
Teme janā luttasirā sayanti”.
“Pahūtatoyā anigādhakūlā,
Nadī ayaṃ sandati suppatitthā;
Ghammābhitattā manujā pivanti,
Pītañca tesaṃ bhusa hoti pāni.
Bhayañhi maṃ vindati sūta disvā,
Pucchāmi taṃ mātali devasārathi;
Ime nu maccā kimakaṃsu pāpaṃ,
Pītañca tesaṃ bhusa hoti pāni”.
Tassa puṭṭho viyākāsi,
mātali devasārathi;
Vipākaṃ pāpakammānaṃ,
jānaṃ akkhāsijānato.
“Ye suddhadhaññaṃ palāsena missaṃ,
Asuddhakammā kayino dadanti;
Ghammābhitattāna pipāsitānaṃ,
Pītañca tesaṃ bhusa hoti pāni”.
“Usūhi sattīhi ca tomarehi,
Dubhayāni passāni tudanti kandataṃ;
Bhayañhi maṃ vindati sūta disvā,
Pucchāmi taṃ mātali devasārathi;
Ime nu maccā kimakaṃsu pāpaṃ,
Yeme janā sattihatā sayanti”.
Tassa puṭṭho viyākāsi,
mātali devasārathi;
Vipākaṃ pāpakammānaṃ,
jānaṃ akkhāsijānato.
“Ye jīvalokasmi asādhukammino,
Adinnamādāya karonti jīvikaṃ;
Dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ,
Ajeḷakañcāpi pasuṃ mahiṃsaṃ;
Te luddakammā pasavetva pāpaṃ,
Teme janā sattihatā sayanti”.
“Gīvāya baddhā kissa ime puneke,
Aññe vikantā bilakatā sayanti;
Bhayañhi maṃ vindati sūta disvā,
Pucchāmi taṃ mātali devasārathi;
Ime nu maccā kimakaṃsu pāpaṃ,
Yeme janā bilakatā sayanti”.
Tassa puṭṭho viyākāsi,
mātali devasārathi;
Vipākaṃ pāpakammānaṃ,
jānaṃ akkhāsijānato.
“Orabbhikā sūkarikā ca macchikā,
Pasuṃ mahiṃsañca ajeḷakañca;
Hantvāna sūnesu pasārayiṃsu,
Te luddakammā pasavetva pāpaṃ;
Teme janā bilakatā sayanti”.
“Rahado ayaṃ muttakarīsapūro,
Duggandharūpo asuci pūti vāti;
Khudāparetā manujā adanti,
Bhayañhi maṃ vindati sūta disvā;
Pucchāmi taṃ mātali devasārathi,
Ime nu maccā kimakaṃsu pāpaṃ;
Yeme janā muttakarīsabhakkhā”.
Tassa puṭṭho viyākāsi,
mātali devasārathi;
Vipākaṃ pāpakammānaṃ,
jānaṃ akkhāsijānato.
“Ye kecime kāraṇikā virosakā,
Paresaṃ hiṃsāya sadā niviṭṭhā;
Te luddakammā pasavetva pāpaṃ,
Mittadduno mīḷhamadanti bālā”.
“Rahado ayaṃ lohitapubbapūro,
Duggandharūpo asuci pūti vāti;
Ghammābhitattā manujā pivanti,
Bhayañhi maṃ vindati sūta disvā;
Pucchāmi taṃ mātali devasārathi,
Ime nu maccā kimakaṃsu pāpaṃ;
Yeme janā lohitapubbabhakkhā”.
Tassa puṭṭho viyākāsi,
mātali devasārathi;
Vipākaṃ pāpakammānaṃ,
jānaṃ akkhāsijānato.
“Ye mātaraṃ vā pitaraṃ vā jīvaloke,
Pārājikā arahante hananti;
Te luddakammā pasavetva pāpaṃ,
Teme janā lohitapubbabhakkhā”.
“Jivhañca passa baḷisena viddhaṃ,
Vihataṃ yathā saṅkusatena cammaṃ;
Phandanti macchāva thalamhi khittā,
Muñcanti kheḷaṃ rudamānā kimete.
Bhayañhi maṃ vindati sūta disvā,
Pucchāmi taṃ mātali devasārathi;
Ime nu maccā kimakaṃsu pāpaṃ,
Yeme janā vaṅkaghastā sayanti”.
Tassa puṭṭho viyākāsi,
mātali devasārathi;
Vipākaṃ pāpakammānaṃ,
jānaṃ akkhāsijānato.
“Ye keci sandhānagatā manussā,
Agghena agghaṃ kayaṃ hāpayanti;
Kuṭena kuṭaṃ dhanalobhahetu,
Channaṃ yathā vāricaraṃ vadhāya.
Na hi kuṭakārissa bhavanti tāṇā,
Sakehi kammehi purakkhatassa;
Te luddakammā pasavetva pāpaṃ,
Teme janā vaṅkaghastā sayanti”.
“Nārī imā samparibhinnagattā,
Paggayha kandanti bhuje dujaccā;
Sammakkhitā lohitapubbalittā,
Gāvo yathā āghātane vikantā;
Tā bhūmibhāgasmiṃ sadā nikhātā,
Khandhātivattanti sajotibhūtā.
Bhayañhi maṃ vindati sūta disvā,
Pucchāmi taṃ mātali devasārathi;
Imā nu nāriyo kimakaṃsu pāpaṃ,
Yā bhūmibhāgasmiṃ sadā nikhātā;
Khandhātivattanti sajotibhūtā”.
Tassa puṭṭho viyākāsi,
mātali devasārathi;
Vipākaṃ pāpakammānaṃ,
jānaṃ akkhāsijānato.
“Kolitthiyāyo idha jīvaloke,
Asuddhakammā asataṃ acāruṃ;
Tā dittarūpā pati vippahāya,
Aññaṃ acāruṃ ratikhiḍḍahetu;
Tā jīvalokasmiṃ ramāpayitvā,
Khandhātivattanti sajotibhūtā”.
“Pāde gahetvā kissa ime puneke,
Avaṃsirā narake pātayanti;
Bhayañhi maṃ vindati sūta disvā,
Pucchāmi taṃ mātali devasārathi;
Ime nu maccā kimakaṃsu pāpaṃ,
Yeme janā avaṃsirā narake pātayanti”.
Tassa puṭṭho viyākāsi,
mātali devasārathi;
Vipākaṃ pāpakammānaṃ,
jānaṃ akkhāsijānato.
“Ye jīvalokasmi asādhukammino,
Parassa dārāni atikkamanti;
Te tādisā uttamabhaṇḍathenā,
Teme janā avaṃsirā narake pātayanti.
Te vassapūgāni bahūni tattha,
Nirayesu dukkhaṃ vedanaṃ vedayanti;
Na hi pāpakārissa bhavanti tāṇā,
Sakehi kammehi purakkhatassa;
Te luddakammā pasavetva pāpaṃ,
Teme janā avaṃsirā narake pātayanti”.
“Uccāvacāme vividhā upakkamā,
Nirayesu dissanti sughorarūpā;
Bhayañhi maṃ vindati sūta disvā,
Pucchāmi taṃ mātali devasārathi;
Ime nu maccā kimakaṃsu pāpaṃ,
Yeme janā adhimattā dukkhā tibbā;
Kharā kaṭukā vedanā vedayanti”.
Tassa puṭṭho viyākāsi,
mātali devasārathi;
Vipākaṃ pāpakammānaṃ,
jānaṃ akkhāsijānato.
“Ye jīvalokasmi supāpadiṭṭhino,
Vissāsakammāni karonti mohā;
Parañca diṭṭhīsu samādapenti,
Te pāpadiṭṭhiṃ pasavetva pāpaṃ;
Teme janā adhimattā dukkhā tibbā,
Kharā kaṭukā vedanā vedayanti”.
“Viditāni te mahārāja,
āvāsaṃ pāpakamminaṃ;
Ṭhānāni luddakammānaṃ,
dussīlānañca yā gati;
Uyyāhi dāni rājīsi,
devarājassa santike.
( )
Pañcathūpaṃ dissatidaṃ vimānaṃ,
Mālāpiḷandhā sayanassa majjhe;
Tatthacchati nārī mahānubhāvā,
Uccāvacaṃ iddhi vikubbamānā”.
“Vittī hi maṃ vindati sūta disvā,
Pucchāmi taṃ mātali devasārathi;
Ayaṃ nu nārī kimakāsi sādhuṃ,
Yā modati saggapattā vimāne”.
Tassa puṭṭho viyākāsi,
mātali devasārathi;
Vipākaṃ puññakammānaṃ,
jānaṃ akkhāsijānato.
“Yadi te sutā bīraṇī jīvaloke,
Āmāyadāsī ahu brāhmaṇassa;
Sā pattakāle atithiṃ viditvā,
Mātāva puttaṃ sakimābhinandī;
Saṃyamā saṃvibhāgā ca,
Sā vimānasmi modati.
Daddallamānā ābhenti,
vimānā satta nimmitā;
Tattha yakkho mahiddhiko,
sabbābharaṇabhūsito;
Samantā anupariyāti,
nārīgaṇapurakkhato”.
“Vittī hi maṃ vindati sūta disvā,
Pucchāmi taṃ mātali devasārathi;
Ayaṃ nu macco kimakāsi sādhuṃ,
Yo modati saggapatto vimāne”.
Tassa puṭṭho viyākāsi,
mātali devasārathi;
Vipākaṃ puññakammānaṃ,
jānaṃ akkhāsijānato.
“Soṇadinno gahapati,
esa dānapatī ahu;
Esa pabbajituddissa,
vihāre satta kārayi.
Sakkaccaṃ te upaṭṭhāsi,
bhikkhavo tattha vāsike;
Acchādanañca bhattañca,
senāsanaṃ padīpiyaṃ;
Adāsi ujubhūtesu,
vippasannena cetasā.
Cātuddasiṃ pañcadasiṃ,
Yā ca pakkhassa aṭṭhamī;
Pāṭihāriyapakkhañca,
Aṭṭhaṅgasusamāhitaṃ.
Uposathaṃ upavasī,
sadā sīlesu saṃvuto;
Saṃyamā saṃvibhāgā ca,
so vimānasmi modati.
Pabhāsati midaṃ byamhaṃ,
phalikāsu sunimmitaṃ;
Nārīvaragaṇākiṇṇaṃ,
kūṭāgāravarocitaṃ;
Upetaṃ annapānehi,
naccagītehi cūbhayaṃ”.
“Vittī hi maṃ vindati sūta disvā,
Pucchāmi taṃ mātali devasārathi;
Ime nu maccā kimakaṃsu sādhuṃ,
Ye modare saggapattā vimāne”.
Tassa puṭṭho viyākāsi,
mātali devasārathi;
Vipākaṃ puññakammānaṃ,
jānaṃ akkhāsijānato.
“Yā kāci nāriyo idha jīvaloke,
Sīlavantiyo upāsikā;
Dāne ratā niccaṃ pasannacittā,
Sacce ṭhitā uposathe appamattā;
Saṃyamā saṃvibhāgā ca,
Tā vimānasmi modare”.
“Pabhāsati midaṃ byamhaṃ,
veḷuriyāsu nimmitaṃ;
Upetaṃ bhūmibhāgehi,
vibhattaṃ bhāgaso mitaṃ.
Āḷambarā mudiṅgā ca,
naccagītā suvāditā;
Dibbā saddā niccharanti,
savanīyā manoramā.
Nāhaṃ evaṃgataṃ jātu,
evaṃsuruciraṃ pure;
Saddaṃ samabhijānāmi,
diṭṭhaṃ vā yadi vā sutaṃ.
Vittī hi maṃ vindati sūta disvā,
Pucchāmi taṃ mātali devasārathi;
Ime nu maccā kimakaṃsu sādhuṃ,
Ye modare saggapattā vimāne”.
Tassa puṭṭho viyākāsi,
mātali devasārathi;
Vipākaṃ puññakammānaṃ,
jānaṃ akkhāsijānato.
“Ye keci maccā idha jīvaloke,
Sīlavantā upāsakā;
Ārāme udapāne ca,
Papā saṅkamanāni ca;
Arahante sītibhūte,
Sakkaccaṃ paṭipādayuṃ.
Cīvaraṃ piṇḍapātañca,
paccayaṃ sayanāsanaṃ;
Adaṃsu ujubhūtesu,
vippasannena cetasā.
Cātuddasiṃ pañcadasiṃ,
yā ca pakkhassa aṭṭhamī;
Pāṭihāriyapakkhañca,
aṭṭhaṅgasusamāhitaṃ.
Uposathaṃ upavasuṃ,
sadā sīlesu saṃvutā;
Saṃyamā saṃvibhāgā ca,
te vimānasmi modare”.
“Pabhāsati midaṃ byamhaṃ,
phalikāsu sunimmitaṃ;
Nārīvaragaṇākiṇṇaṃ,
kūṭāgāravarocitaṃ.
Upetaṃ annapānehi,
naccagītehi cūbhayaṃ;
Najjo cānupariyāti,
nānāpupphadumāyutā.
Vittī hi maṃ vindati sūta disvā,
Pucchāmi taṃ mātali devasārathi;
Ayaṃ nu macco kimakāsi sādhuṃ,
Yo modatī saggapatto vimāne”.
Tassa puṭṭho viyākāsi,
mātali devasārathi;
Vipākaṃ puññakammānaṃ,
jānaṃ akkhāsijānato.
“Mithilāyaṃ gahapati,
esa dānapatī ahu;
Ārāme udapāne ca,
papā saṅkamanāni ca;
Arahante sītibhūte,
sakkaccaṃ paṭipādayi.
Cīvaraṃ piṇḍapātañca,
paccayaṃ sayanāsanaṃ;
Adāsi ujubhūtesu,
vippasannena cetasā.
Cātuddasiṃ pañcadasiṃ,
yā ca pakkhassa aṭṭhamī;
Pāṭihāriyapakkhañca,
aṭṭhaṅgasusamāhitaṃ.
Uposathaṃ upavasī,
sadā sīlesu saṃvuto;
Saṃyamā saṃvibhāgā ca,
so vimānasmi modati”.
“Pabhāsati midaṃ byamhaṃ,
phalikāsu sunimmitaṃ;
Nārīvaragaṇākiṇṇaṃ,
kūṭāgāravarocitaṃ.
Upetaṃ annapānehi,
naccagītehi cūbhayaṃ;
Najjo cānupariyāti,
nānāpupphadumāyutā.
Rājāyatanā kapitthā ca,
ambā sālā ca jambuyo;
Tindukā ca piyālā ca,
dumā niccaphalā bahū.
Vittī hi maṃ vindati sūta disvā,
Pucchāmi taṃ mātali devasārathi;
Ayaṃ nu macco kimakāsi sādhuṃ,
Yo modatī saggapatto vimāne”.
Tassa puṭṭho viyākāsi,
mātali devasārathi;
Vipākaṃ puññakammānaṃ,
jānaṃ akkhāsijānato.
“Mithilāyaṃ gahapati,
esa dānapatī ahu;
Ārāme udapāne ca,
papā saṅkamanāni ca;
Arahante sītibhūte,
sakkaccaṃ paṭipādayi.
Cīvaraṃ piṇḍapātañca,
paccayaṃ sayanāsanaṃ;
Adāsi ujubhūtesu,
vippasannena cetasā.
Cātuddasiṃ pañcadasiṃ,
yā ca pakkhassa aṭṭhamī;
Pāṭihāriyapakkhañca,
aṭṭhaṅgasusamāhitaṃ.
Uposathaṃ upavasī,
sadā sīlesu saṃvuto;
Saṃyamā saṃvibhāgā ca,
so vimānasmi modati”.
“Pabhāsati midaṃ byamhaṃ,
veḷuriyāsu nimmitaṃ;
Upetaṃ bhūmibhāgehi,
vibhattaṃ bhāgaso mitaṃ.
Āḷambarā mudiṅgā ca,
naccagītā suvāditā;
Dibyā saddā niccharanti,
savanīyā manoramā.
Nāhaṃ evaṃgataṃ jātu,
evaṃsuruciraṃ pure;
Saddaṃ samabhijānāmi,
diṭṭhaṃ vā yadi vā sutaṃ.
Vittī hi maṃ vindati sūta disvā,
Pucchāmi taṃ mātali devasārathi;
Ayaṃ nu macco kimakāsi sādhuṃ,
Yo modatī saggapatto vimāne”.
Tassa puṭṭho viyākāsi,
mātali devasārathi;
Vipākaṃ puññakammānaṃ,
jānaṃ akkhāsijānato.
“Bārāṇasiyaṃ gahapati,
esa dānapatī ahu;
Ārāme udapāne ca,
papā saṅkamanāni ca;
Arahante sītibhūte,
sakkaccaṃ paṭipādayi.
Cīvaraṃ piṇḍapātañca,
paccayaṃ sayanāsanaṃ;
Adāsi ujubhūtesu,
vippasannena cetasā.
Cātuddasiṃ pañcadasiṃ,
yā ca pakkhassa aṭṭhamī;
Pāṭihāriyapakkhañca,
aṭṭhaṅgasusamāhitaṃ.
Uposathaṃ upavasī,
sadā sīlesu saṃvuto;
Saṃyamā saṃvibhāgā ca,
so vimānasmi modati”.
“Yathā udayamādicco,
hoti lohitako mahā;
Tathūpamaṃ idaṃ byamhaṃ,
jātarūpassa nimmitaṃ.
Vittī hi maṃ vindati sūta disvā,
Pucchāmi taṃ mātali devasārathi;
Ayaṃ nu macco kimakāsi sādhuṃ,
Yo modatī saggapatto vimāne”.
Tassa puṭṭho viyākāsi,
mātali devasārathi;
Vipākaṃ puññakammānaṃ,
jānaṃ akkhāsijānato.
“Sāvatthiyaṃ gahapati,
esa dānapatī ahu;
Ārāme udapāne ca,
papā saṅkamanāni ca;
Arahante sītibhūte,
sakkaccaṃ paṭipādayi.
Cīvaraṃ piṇḍapātañca,
paccayaṃ sayanāsanaṃ;
Adāsi ujubhūtesu,
vippasannena cetasā.
Cātuddasiṃ pañcadasiṃ,
yā ca pakkhassa aṭṭhamī;
Pāṭihāriyapakkhañca,
aṭṭhaṅgasusamāhitaṃ.
Uposathaṃ upavasī,
sadā sīlesu saṃvuto;
Saṃyamā saṃvibhāgā ca,
so vimānasmi modati”.
“Vehāyasāme bahukā,
jātarūpassa nimmitā;
Daddallamānā ābhenti,
vijjuvabbhaghanantare.
( )
Vittī hi maṃ vindati sūta disvā,
Pucchāmi taṃ mātali devasārathi;
Ime nu maccā kimakaṃsu sādhuṃ,
Ye modare saggapattā vimāne”.
Tassa puṭṭho viyākāsi,
mātali devasārathi;
Vipākaṃ puññakammānaṃ,
jānaṃ akkhāsijānato.
“Saddhāya suniviṭṭhāya,
saddhamme suppavedite;
Akaṃsu satthu vacanaṃ,
sammāsambuddhasāsane;
Tesaṃ etāni ṭhānāni,
yāni tvaṃ rāja passasi.
Viditāni te mahārāja,
āvāsaṃ pāpakamminaṃ;
Atho kalyāṇakammānaṃ,
ṭhānāni viditāni te;
Uyyāhi dāni rājīsi,
devarājassa santike”.
Sahassayuttaṃ hayavāhiṃ,
dibbayānamadhiṭṭhito;
Yāyamāno mahārājā,
addā sīdantare nage;
Disvānāmantayī sūtaṃ,
“ime ke nāma pabbatā”.
Tassa puṭṭho viyākāsi,
mātali devasārathi;
Vipākaṃ puññakammānaṃ,
jānaṃ akkhāsijānato.
“Sudassano karavīko,
īsadharo yugandharo;
Nemindharo vinatako,
assakaṇṇo girī brahā.
Ete sīdantare nagā,
anupubbasamuggatā;
Mahārājānamāvāsā,
yāni tvaṃ rāja passasi”.
“Anekarūpaṃ ruciraṃ,
nānācitraṃ pakāsati;
Ākiṇṇaṃ indasadisehi,
byaggheheva surakkhitaṃ.
Vittī hi maṃ vindati sūta disvā,
Pucchāmi taṃ mātali devasārathi;
Imaṃ nu dvāraṃ kimabhaññamāhu,
Manorama dissati dūratova”.
Tassa puṭṭho viyākāsi,
mātali devasārathi;
Vipākaṃ puññakammānaṃ,
jānaṃ akkhāsijānato.
“Citrakūṭoti yaṃ āhu,
devarājapavesanaṃ;
Sudassanassa girino,
dvārañhetaṃ pakāsati.
Anekarūpaṃ ruciraṃ,
nānācitraṃ pakāsati;
Ākiṇṇaṃ indasadisehi,
byaggheheva surakkhitaṃ;
Pavisetena rājīsi,
arajaṃ bhūmimakkama”.
Sahassayuttaṃ hayavāhiṃ,
dibbayānamadhiṭṭhito;
Yāyamāno mahārājā,
addā devasabhaṃ idaṃ.
“Yathā sarade ākāse,
nīlobhāso padissati;
Tathūpamaṃ idaṃ byamhaṃ,
veḷuriyāsu nimmitaṃ.
Vittī hi maṃ vindati sūta disvā,
Pucchāmi taṃ mātali devasārathi;
Imaṃ nu byamhaṃ kimabhaññamāhu,
Manorama dissati dūratova”.
Tassa puṭṭho viyākāsi,
mātali devasārathi;
Vipākaṃ puññakammānaṃ,
jānaṃ akkhāsijānato.
“Sudhammā iti yaṃ āhu,
passesā dissate sabhā;
Veḷuriyārucirā citrā,
dhārayanti sunimmitā.
Aṭṭhaṃsā sukatā thambhā,
sabbe veḷuriyāmayā;
Yattha devā tāvatiṃsā,
sabbe indapurohitā.
Atthaṃ devamanussānaṃ,
cintayantā samacchare;
Pavisetena rājīsi,
devānaṃ anumodanaṃ”.
Taṃ devā paṭinandiṃsu,
disvā rājānamāgataṃ;
“Svāgataṃ te mahārāja,
atho te adurāgataṃ;
Nisīda dāni rājīsi,
devarājassa santike”.
Sakkopi paṭinandittha,
vedehaṃ mithilaggahaṃ;
Nimantayittha kāmehi,
āsanena ca vāsavo.
“Sādhu khosi anuppatto,
āvāsaṃ vasavattinaṃ;
Vasa devesu rājīsi,
sabbakāmasamiddhisu;
Tāvatiṃsesu devesu,
bhuñja kāme amānuse”.
“Yathā yācitakaṃ yānaṃ,
yathā yācitakaṃ dhanaṃ;
Evaṃsampadamevetaṃ,
yaṃ parato dānapaccayā.
Na cāhametamicchāmi,
yaṃ parato dānapaccayā;
Sayaṃkatāni puññāni,
taṃ me āveṇikaṃ dhanaṃ.
Sohaṃ gantvā manussesu,
kāhāmi kusalaṃ bahuṃ;
Dānena samacariyāya,
saṃyamena damena ca;
Yaṃ katvā sukhito hoti,
na ca pacchānutappati”.
“Bahūpakāro no bhavaṃ,
mātali devasārathi;
Yo me kalyāṇakammānaṃ,
pāpānaṃ paṭidassayi”.
Idaṃ vatvā nimirājā,
vedeho mithilaggaho;
Puthuyaññaṃ yajitvāna,
saṃyamaṃ ajjhupāgamīti.
Nimijātakaṃ catutthaṃ.