Comments
Loading Comment Form...
Loading Comment Form...
Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā icchānaṅgale viharati icchānaṅgalavanasaṇḍe. Tena kho pana samayena sambahulā abhiññātā abhiññātā brāhmaṇamahāsālā icchānaṅgale paṭivasanti, seyyathidaṃ— caṅkī brāhmaṇo, tārukkho brāhmaṇo, pokkharasāti brāhmaṇo, jāṇussoṇi brāhmaṇo, todeyyo brāhmaṇo, aññe ca abhiññātā abhiññātā brāhmaṇamahāsālā. Atha kho vāseṭṭhabhāradvājānaṃ māṇavānaṃ jaṅghāvihāraṃ anucaṅkamantānaṃ anuvicarantānaṃ ayamantarākathā udapādi—
“kathaṃ, bho, brāhmaṇo hotī”ti?
Bhāradvājo māṇavo evamāha—
“yato kho, bho, ubhato sujāto hoti mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena, ettāvatā kho bho brāhmaṇo hotī”ti.
Vāseṭṭho māṇavo evamāha—
“yato kho, bho, sīlavā ca hoti vatasampanno ca, ettāvatā kho, bho, brāhmaṇo hotī”ti. Neva kho asakkhi bhāradvājo māṇavo vāseṭṭhaṃ māṇavaṃ saññāpetuṃ, na pana asakkhi vāseṭṭho māṇavo bhāradvājaṃ māṇavaṃ saññāpetuṃ.
Atha kho vāseṭṭho māṇavo bhāradvājaṃ māṇavaṃ āmantesi—
“ayaṃ kho, bho bhāradvāja, samaṇo gotamo sakyaputto sakyakulā pabbajito icchānaṅgale viharati icchānaṅgalavanasaṇḍe; taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato— ‘itipi…pe… buddho bhagavā’ti. Āyāma, bho bhāradvāja, yena samaṇo gotamo tenupasaṅkamissāma; upasaṅkamitvā samaṇaṃ gotamaṃ etamatthaṃ pucchissāma. Yathā no samaṇo gotamo byākarissati tathā naṃ dhāressāmā”ti.
“Evaṃ, bho”ti kho bhāradvājo māṇavo vāseṭṭhassa māṇavassa paccassosi.
Atha kho vāseṭṭhabhāradvājā māṇavā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho vāseṭṭho māṇavo bhagavantaṃ gāthāhi ajjhabhāsi—
“Anuññātapaṭiññātā,
tevijjā mayamasmubho;
Ahaṃ pokkharasātissa,
_tārukkhassāyaṃ māṇavo. _
Tevijjānaṃ yadakkhātaṃ,
Tatra kevalinosmase;
Padakasma veyyākaraṇā,
_Jappe ācariyasādisā. _
Tesaṃ no jātivādasmiṃ,
vivādo atthi gotama;
Jātiyā brāhmaṇo hoti,
bhāradvājo iti bhāsati;
Ahañca kammunā brūmi,
_evaṃ jānāhi cakkhuma. _
Te na sakkoma saññāpetuṃ,
aññamaññaṃ mayaṃ ubho;
Bhavantaṃ puṭṭhumāgamhā,
_sambuddhaṃ iti vissutaṃ. _
Candaṃ yathā khayātītaṃ,
pecca pañjalikā janā;
Vandamānā namassanti,
_evaṃ lokasmi gotamaṃ. _
Cakkhuṃ loke samuppannaṃ,
mayaṃ pucchāma gotamaṃ;
Jātiyā brāhmaṇo hoti,
udāhu bhavati kammunā;
Ajānataṃ no pabrūhi,
_yathā jānemu brāhmaṇaṃ”. _
“Tesaṃ vo ahaṃ byakkhissaṃ, (vāseṭṭhāti bhagavā)
Anupubbaṃ yathātathaṃ;
Jātivibhaṅgaṃ pāṇānaṃ,
_Aññamaññā hi jātiyo. _
Tiṇarukkhepi jānātha,
na cāpi paṭijānare;
Liṅgaṃ jātimayaṃ tesaṃ,
_aññamaññā hi jātiyo. _
Tato kīṭe paṭaṅge ca,
yāva kunthakipillike;
Liṅgaṃ jātimayaṃ tesaṃ,
_aññamaññā hi jātiyo. _
Catuppadepi jānātha,
Khuddake ca mahallake;
Liṅgaṃ jātimayaṃ tesaṃ,
_Aññamaññā hi jātiyo. _
Pādūdarepi jānātha,
Urage dīghapiṭṭhike;
Liṅgaṃ jātimayaṃ tesaṃ,
_Aññamaññā hi jātiyo. _
Tato macchepi jānātha,
Odake vārigocare;
Liṅgaṃ jātimayaṃ tesaṃ,
_Aññamaññā hi jātiyo. _
Tato pakkhīpi jānātha,
Pattayāne vihaṅgame;
Liṅgaṃ jātimayaṃ tesaṃ,
_Aññamaññā hi jātiyo. _
Yathā etāsu jātīsu,
Liṅgaṃ jātimayaṃ puthu;
Evaṃ natthi manussesu,
_Liṅgaṃ jātimayaṃ puthu. _
Na kesehi na sīsena,
Na kaṇṇehi na akkhibhi;
Na mukhena na nāsāya,
_Na oṭṭhehi bhamūhi vā. _
Na gīvāya na aṃsehi,
Na udarena na piṭṭhiyā;
Na soṇiyā na urasā,
_Na sambādhe na methune. _
Na hatthehi na pādehi,
Nāṅgulīhi nakhehi vā;
Na jaṅghāhi na ūrūhi,
Na vaṇṇena sarena vā;
Liṅgaṃ jātimayaṃ neva,
_Yathā aññāsu jātisu. _
Paccattañca sarīresu,
Manussesvetaṃ na vijjati;
Vokārañca manussesu,
_Samaññāya pavuccati. _
Yo hi koci manussesu,
Gorakkhaṃ upajīvati;
Evaṃ vāseṭṭha jānāhi,
_Kassako so na brāhmaṇo. _
Yo hi koci manussesu,
Puthusippena jīvati;
Evaṃ vāseṭṭha jānāhi,
_Sippiko so na brāhmaṇo. _
Yo hi koci manussesu,
Vohāraṃ upajīvati;
Evaṃ vāseṭṭha jānāhi,
_Vāṇijo so na brāhmaṇo. _
Yo hi koci manussesu,
Parapessena jīvati;
Evaṃ vāseṭṭha jānāhi,
_Pessiko so na brāhmaṇo. _
Yo hi koci manussesu,
Adinnaṃ upajīvati;
Evaṃ vāseṭṭha jānāhi,
_Coro eso na brāhmaṇo. _
Yo hi koci manussesu,
Issatthaṃ upajīvati;
Evaṃ vāseṭṭha jānāhi,
_Yodhājīvo na brāhmaṇo. _
Yo hi koci manussesu,
Porohiccena jīvati;
Evaṃ vāseṭṭha jānāhi,
_Yājako eso na brāhmaṇo. _
Yo hi koci manussesu,
Gāmaṃ raṭṭhañca bhuñjati;
Evaṃ vāseṭṭha jānāhi,
_Rājā eso na brāhmaṇo. _
Na cāhaṃ brāhmaṇaṃ brūmi,
Yonijaṃ mattisambhavaṃ;
Bhovādi nāma so hoti,
Sace hoti sakiñcano;
Akiñcanaṃ anādānaṃ,
_Tamahaṃ brūmi brāhmaṇaṃ. _
Sabbasaṃyojanaṃ chetvā,
Yo ve na paritassati;
Saṅgātigaṃ visaṃyuttaṃ,
_Tamahaṃ brūmi brāhmaṇaṃ. _
Chetvā naddhiṃ varattañca,
Sandānaṃ sahanukkamaṃ;
Ukkhittapalighaṃ buddhaṃ,
_Tamahaṃ brūmi brāhmaṇaṃ. _
Akkosaṃ vadhabandhañca,
Aduṭṭho yo titikkhati;
Khantībalaṃ balānīkaṃ,
_Tamahaṃ brūmi brāhmaṇaṃ. _
Akkodhanaṃ vatavantaṃ,
Sīlavantaṃ anussadaṃ;
Dantaṃ antimasārīraṃ,
_Tamahaṃ brūmi brāhmaṇaṃ. _
Vāri pokkharapatteva,
Āraggeriva sāsapo;
Yo na limpati kāmesu,
_Tamahaṃ brūmi brāhmaṇaṃ. _
Yo dukkhassa pajānāti,
Idheva khayamattano;
Pannabhāraṃ visaṃyuttaṃ,
_Tamahaṃ brūmi brāhmaṇaṃ. _
Gambhīrapaññaṃ medhāviṃ,
Maggāmaggassa kovidaṃ;
Uttamatthamanuppattaṃ,
_Tamahaṃ brūmi brāhmaṇaṃ. _
Asaṃsaṭṭhaṃ gahaṭṭhehi,
Anāgārehi cūbhayaṃ;
Anokasārimappicchaṃ,
_Tamahaṃ brūmi brāhmaṇaṃ. _
Nidhāya daṇḍaṃ bhūtesu,
Tasesu thāvaresu ca;
Yo na hanti na ghāteti,
_Tamahaṃ brūmi brāhmaṇaṃ. _
Aviruddhaṃ viruddhesu,
Attadaṇḍesu nibbutaṃ;
Sādānesu anādānaṃ,
_Tamahaṃ brūmi brāhmaṇaṃ. _
Yassa rāgo ca doso ca,
Māno makkho ca pātito;
Sāsaporiva āraggā,
_Tamahaṃ brūmi brāhmaṇaṃ. _
Akakkasaṃ viññāpaniṃ,
Giraṃ saccamudīraye;
Yāya nābhisaje kañci,
_Tamahaṃ brūmi brāhmaṇaṃ. _
Yodha dīghaṃ va rassaṃ vā,
Aṇuṃ thūlaṃ subhāsubhaṃ;
Loke adinnaṃ nādiyati,
_Tamahaṃ brūmi brāhmaṇaṃ. _
Āsā yassa na vijjanti,
Asmiṃ loke paramhi ca;
Nirāsāsaṃ visaṃyuttaṃ,
_Tamahaṃ brūmi brāhmaṇaṃ. _
Yassālayā na vijjanti,
Aññāya akathaṃkathī;
Amatogadhamanuppattaṃ,
_Tamahaṃ brūmi brāhmaṇaṃ. _
Yodha puññañca pāpañca,
Ubho saṅgamupaccagā;
Asokaṃ virajaṃ suddhaṃ,
_Tamahaṃ brūmi brāhmaṇaṃ. _
Candaṃva vimalaṃ suddhaṃ,
Vippasannamanāvilaṃ;
Nandībhavaparikkhīṇaṃ,
_Tamahaṃ brūmi brāhmaṇaṃ. _
Yomaṃ palipathaṃ duggaṃ,
Saṃsāraṃ mohamaccagā;
Tiṇṇo pāraṅgato jhāyī,
Anejo akathaṃkathī;
Anupādāya nibbuto,
_Tamahaṃ brūmi brāhmaṇaṃ. _
Yodha kāme pahantvāna,
Anāgāro paribbaje;
Kāmabhavaparikkhīṇaṃ,
_Tamahaṃ brūmi brāhmaṇaṃ. _
Yodha taṇhaṃ pahantvāna,
Anāgāro paribbaje;
Taṇhābhavaparikkhīṇaṃ,
_Tamahaṃ brūmi brāhmaṇaṃ. _
Hitvā mānusakaṃ yogaṃ,
Dibbaṃ yogaṃ upaccagā;
Sabbayogavisaṃyuttaṃ,
_Tamahaṃ brūmi brāhmaṇaṃ. _
Hitvā ratiñca aratiṃ,
Sītibhūtaṃ nirūpadhiṃ;
Sabbalokābhibhuṃ vīraṃ,
_Tamahaṃ brūmi brāhmaṇaṃ. _
Cutiṃ yo vedi sattānaṃ,
Upapattiñca sabbaso;
Asattaṃ sugataṃ buddhaṃ,
_Tamahaṃ brūmi brāhmaṇaṃ. _
Yassa gatiṃ na jānanti,
Devā gandhabbamānusā;
Khīṇāsavaṃ arahantaṃ,
_Tamahaṃ brūmi brāhmaṇaṃ. _
Yassa pure ca pacchā ca,
Majjhe ca natthi kiñcanaṃ;
Akiñcanaṃ anādānaṃ,
_Tamahaṃ brūmi brāhmaṇaṃ. _
Usabhaṃ pavaraṃ vīraṃ,
Mahesiṃ vijitāvinaṃ;
Anejaṃ nhātakaṃ buddhaṃ,
_Tamahaṃ brūmi brāhmaṇaṃ. _
Pubbenivāsaṃ yo vedi,
Saggāpāyañca passati;
Atho jātikkhayaṃ patto,
_Tamahaṃ brūmi brāhmaṇaṃ. _
Samaññā hesā lokasmiṃ,
Nāmagottaṃ pakappitaṃ;
Sammuccā samudāgataṃ,
_Tattha tattha pakappitaṃ. _
Dīgharattamanusayitaṃ,
Diṭṭhigatamajānataṃ;
Ajānantā no pabruvanti,
_Jātiyā hoti brāhmaṇo. _
Na jaccā brāhmaṇo hoti,
Na jaccā hoti abrāhmaṇo;
Kammunā brāhmaṇo hoti,
_Kammunā hoti abrāhmaṇo. _
Kassako kammunā hoti,
Sippiko hoti kammunā;
Vāṇijo kammunā hoti,
_Pessiko hoti kammunā. _
Coropi kammunā hoti,
Yodhājīvopi kammunā;
Yājako kammunā hoti,
_Rājāpi hoti kammunā. _
Evametaṃ yathābhūtaṃ,
Kammaṃ passanti paṇḍitā;
Paṭiccasamuppādadassā,
_Kammavipākakovidā. _
Kammunā vattati loko,
Kammunā vattati pajā;
Kammanibandhanā sattā,
_Rathassāṇīva yāyato. _
Tapena brahmacariyena,
Saṃyamena damena ca;
Etena brāhmaṇo hoti,
_Etaṃ brāhmaṇamuttamaṃ. _
Tīhi vijjāhi sampanno,
santo khīṇapunabbhavo;
Evaṃ vāseṭṭha jānāhi,
brahmā sakko vijānatan”ti.
Evaṃ vutte, vāseṭṭhabhāradvājā māṇavā bhagavantaṃ etadavocuṃ—
“abhikkantaṃ, bho gotama…pe… upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupete saraṇaṃ gate”ti.
Vāseṭṭhasuttaṃ navamaṃ.