2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Yathā cāpo ninnamati,
jiyā cāpi nikūjati;
Haññate nūna manojo,
migarājā sakhā mama.
Handa dāni vanantāni,
pakkamāmi yathāsukhaṃ;
Netādisā sakhā honti,
labbhā me jīvato sakhā”.
“Na pāpajanasaṃsevī,
accantaṃ sukhamedhati;
Manojaṃ passa semānaṃ,
giriyassānusāsanī”.
“Na pāpasampavaṅkena,
mātā puttena nandati;
Manojaṃ passa semānaṃ,
acchannaṃ samhi lohite”.
“Evamāpajjate poso,
pāpiyo ca nigacchati;
Yo ve hitānaṃ vacanaṃ,
na karoti atthadassinaṃ”.
“Evañca so hoti tato ca pāpiyo,
Yo uttamo adhamajanūpasevī;
Passuttamaṃ adhamajanūpasevitaṃ,
Migādhipaṃ saravaraveganiddhutaṃ”.
“Nihīyati puriso nihīnasevī,
Na ca hāyetha kadāci tulyasevī;
Seṭṭhamupagamaṃ udeti khippaṃ,
Tasmāttanā uttaritaraṃ bhajethā”ti.
Manojajātakaṃ dutiyaṃ.