Comments
Loading Comment Form...
Loading Comment Form...
“Yaṃ kiñci ratanaṃ atthi,
dhataraṭṭhanivesane;
Sabbāni te upayantu,
dhītaraṃ dehi rājino”.
“Na no vivāho nāgehi,
katapubbo kudācanaṃ;
Taṃ vivāhaṃ asaṃyuttaṃ,
kathaṃ amhe karomase”.
“Jīvitaṃ nūna te cattaṃ,
raṭṭhaṃ vā manujādhipa;
Na hi nāge kupitamhi,
ciraṃ jīvanti tādisā.
Yo tvaṃ deva manussosi,
iddhimantaṃ aniddhimā;
Varuṇassa niyaṃputtaṃ,
yāmunaṃ atimaññasi”.
“Nātimaññāmi rājānaṃ,
dhataraṭṭhaṃ yasassinaṃ;
Dhataraṭṭho hi nāgānaṃ,
bahūnamapi issaro.
Ahi mahānubhāvopi,
na me dhītaramāraho;
Khattiyo ca videhānaṃ,
abhijātā samuddajā”.
“Kambalassatarā uṭṭhentu,
sabbe nāge nivedaya;
Bārāṇasiṃ pavajjantu,
mā ca kañci viheṭhayuṃ”.
“Nivesanesu sobbhesu,
rathiyā caccaresu ca;
Rukkhaggesu ca lambantu,
vitatā toraṇesu ca.
Ahampi sabbasetena,
mahatā sumahaṃ puraṃ;
Parikkhipissaṃ bhogehi,
kāsīnaṃ janayaṃ bhayaṃ”.
Tassa taṃ vacanaṃ sutvā,
uragānekavaṇṇino;
Bārāṇasiṃ pavajjiṃsu,
na ca kañci viheṭhayuṃ.
Nivesanesu sobbhesu,
rathiyā caccaresu ca;
Rukkhaggesu ca lambiṃsu,
vitatā toraṇesu ca.
Tesu disvāna lambante,
puthū kandiṃsu nāriyo;
Nāge soṇḍikate disvā,
passasante muhuṃ muhuṃ.
Bārāṇasī pabyathitā,
āturā samapajjatha;
Bāhā paggayha pakkanduṃ,
“dhītaraṃ dehi rājino”.
( )
“Pupphābhihārassa vanassa majjhe,
Ko lohitakkho vitatantaraṃso;
Kā kambukāyūradharā suvatthā,
Tiṭṭhanti nāriyo dasa vandamānā.
Ko tvaṃ brahābāhu vanassa majjhe,
Virocasi ghatasittova aggi;
Mahesakkho aññatarosi yakkho,
Udāhu nāgosi mahānubhāvo”.
“Nāgohamasmi iddhimā,
tejassī duratikkamo;
Ḍaṃseyyaṃ tejasā kuddho,
phītaṃ janapadaṃ api.
Samuddajā hi me mātā,
dhataraṭṭho ca me pitā;
Sudassanakaniṭṭhosmi,
bhūridattoti maṃ vidū.
Yaṃ gambhīraṃ sadāvaṭṭaṃ,
rahadaṃ bhismaṃ pekkhasi;
Esa dibyo mamāvāso,
anekasataporiso.
Mayūrakoñcābhirudaṃ,
nīlodaṃ vanamajjhato;
Yamunaṃ pavisa mā bhīto,
khemaṃ vattavataṃ sivaṃ.
Tattha patto sānucaro,
saha puttena brāhmaṇa;
Pūjito mayhaṃ kāmehi,
sukhaṃ brāhmaṇa vacchasi”.
“Samā samantaparito,
pahūtatagarā mahī;
Indagopakasañchannā,
sobhati harituttamā.
Rammāni vanacetyāni,
rammā haṃsūpakūjitā;
Opupphāpadmā tiṭṭhanti,
pokkharañño sunimmitā.
Aṭṭhaṃsā sukatā thambhā,
sabbe veḷuriyāmayā;
Sahassathambhā pāsādā,
pūrā kaññāhi jotare.
Vimānaṃ upapannosi,
dibyaṃ puññehi attano;
Asambādhaṃ sivaṃ rammaṃ,
accantasukhasaṃhitaṃ.
Maññe sahassanettassa,
vimānaṃ nābhikaṅkhasi;
Iddhī hi tyāyaṃ vipulā,
sakkasseva jutīmato”.
“Manasāpi na pattabbo,
ānubhāvo jutīmato;
Paricārayamānānaṃ,
saindānaṃ vasavattinaṃ.
Taṃ vimānaṃ abhijjhāya,
amarānaṃ sukhesinaṃ;
Uposathaṃ upavasanto,
semi vammikamuddhani”.
“Ahañca migamesāno,
saputto pāvisiṃ vanaṃ;
Taṃ maṃ mataṃ vā jīvaṃ vā,
nābhivedenti ñātakā.
Āmantaye bhūridattaṃ,
kāsiputtaṃ yasassinaṃ;
Tayā no samanuññātā,
api passemu ñātake”.
“Eso hi vata me chando,
yaṃ vasesi mamantike;
Na hi etādisā kāmā,
sulabhā honti mānuse.
Sace tvaṃ nicchase vatthuṃ,
mama kāmehi pūjito;
Mayā tvaṃ samanuññāto,
sotthiṃ passāhi ñātake”.
“Dhārayimaṃ maṇiṃ dibyaṃ,
pasuṃ putte ca vindati;
Arogo sukhito hoti,
gacchevādāya brāhmaṇa”.
“Kusalaṃ paṭinandāmi,
bhūridatta vaco tava;
Pabbajissāmi jiṇṇosmi,
na kāme abhipatthaye”.
“Brahmacariyassa ce bhaṅgo,
hoti bhogehi kāriyaṃ;
Avikampamāno eyyāsi,
bahuṃ dassāmi te dhanaṃ”.
“Kusalaṃ paṭinandāmi,
bhūridatta vaco tava;
Punapi āgamissāmi,
sace attho bhavissati”.
Idaṃ vatvā bhūridatto,
Pesesi caturo jane;
“Etha gacchatha uṭṭhetha,
Khippaṃ pāpetha brāhmaṇaṃ”.
Tassa taṃ vacanaṃ sutvā,
uṭṭhāya caturo janā;
Pesitā bhūridattena,
khippaṃ pāpesu brāhmaṇaṃ.
( )
“Maṇiṃ paggayha maṅgalyaṃ,
sādhuvittaṃ manoramaṃ;
Selaṃ byañjanasampannaṃ,
ko imaṃ maṇimajjhagā”.
“Lohitakkhasahassāhi,
samantā parivāritaṃ;
Ajja kālaṃ pathaṃ gacchaṃ,
ajjhagāhaṃ maṇiṃ imaṃ”.
“Sūpaciṇṇo ayaṃ selo,
accito mānito sadā;
Sudhārito sunikkhitto,
sabbatthamabhisādhaye.
Upacāravipannassa,
nikkhepe dhāraṇāya vā;
Ayaṃ selo vināsāya,
pariciṇṇo ayoniso.
Na imaṃ akusalo dibyaṃ,
maṇiṃ dhāretumāraho;
Paṭipajja sataṃ nikkhaṃ,
dehimaṃ ratanaṃ mama”.
“Na ca myāyaṃ maṇī keyyo,
gohi vā ratanehi vā;
Selo byañjanasampanno,
neva keyyo maṇī mama”.
“No ce tayā maṇī keyyo,
gohi vā ratanehi vā;
Atha kena maṇī keyyo,
taṃ me akkhāhi pucchito”.
“Yo me saṃse mahānāgaṃ,
tejassiṃ duratikkamaṃ;
Tassa dajjaṃ imaṃ selaṃ,
jalantamiva tejasā”.
“Ko nu brāhmaṇavaṇṇena,
supaṇṇo patataṃ varo;
Nāgaṃ jigīsamanvesi,
anvesaṃ bhakkhamattano”.
“Nāhaṃ dijādhipo homi,
na diṭṭho garuḷo mayā;
Āsīvisena vittoti,
vajjo brāhmaṇa maṃ vidū”.
“Kiṃ nu tuyhaṃ balaṃ atthi,
kiṃ sippaṃ vijjate tava;
Kismiṃ vā tvaṃ paratthaddho,
uragaṃ nāpacāyasi”.
“Āraññikassa isino,
cirarattaṃ tapassino;
Supaṇṇo kosiyassakkhā,
visavijjaṃ anuttaraṃ.
Taṃ bhāvitattaññataraṃ,
sammantaṃ pabbatantare;
Sakkaccaṃ taṃ upaṭṭhāsiṃ,
rattindivamatandito.
So tadā pariciṇṇo me,
vattavā brahmacariyavā;
Dibbaṃ pātukarī mantaṃ,
kāmasā bhagavā mama.
Tyāhaṃ mante paratthaddho,
nāhaṃ bhāyāmi bhoginaṃ;
Ācariyo visaghātānaṃ,
alampānoti maṃ vidū”.
“Gaṇhāmase maṇiṃ tāta,
somadatta vijānahi;
Mā daṇḍena siriṃ pattaṃ,
kāmasā pajahimhase”.
“Sakaṃ nivesanaṃ pattaṃ,
yo taṃ brāhmaṇa pūjayi;
Evaṃ kalyāṇakārissa,
kiṃ mohā dubbhimicchasi.
Sace tvaṃ dhanakāmosi,
bhūridatto padassati;
Tameva gantvā yācassu,
bahuṃ dassati te dhanaṃ”.
“Hatthagataṃ pattagataṃ,
nikiṇṇaṃ khādituṃ varaṃ;
Mā no sandiṭṭhiko attho,
somadatta upaccagā”.
“Paccati niraye ghore,
mahissamapi vivarati;
Mittadubbhī hitaccāgī,
jīvarevāpi sussati.
Sace tvaṃ dhanakāmosi,
bhūridatto padassati;
Maññe attakataṃ veraṃ,
naciraṃ vedayissasi”.
“Mahāyaññaṃ yajitvāna,
evaṃ sujjhanti brāhmaṇā;
Mahāyaññaṃ yajissāma,
evaṃ mokkhāma pāpakā”.
“Handa dāni apāyāmi,
nāhaṃ ajja tayā saha;
Padampekaṃ na gaccheyyaṃ,
evaṃ kibbisakārinā”.
Idaṃ vatvāna pitaraṃ,
somadatto bahussuto;
Ujjhāpetvāna bhūtāni,
tamhā ṭhānā apakkami.
“Gaṇhāhetaṃ mahānāgaṃ,
āharetaṃ maṇiṃ mama;
Indagopakavaṇṇābho,
yassa lohitako siro.
Kappāsapicurāsīva,
eso kāyo padissati;
Vammikaggagato seti,
taṃ tvaṃ gaṇhāhi brāhmaṇa”.
Athosadhehi dibbehi,
jappaṃ mantapadāni ca;
Evaṃ taṃ asakkhi satthuṃ,
katvā parittamattano.
( )
“Mamaṃ disvāna āyantaṃ,
sabbakāmasamiddhinaṃ;
Indriyāni ahaṭṭhāni,
sāvaṃ jātaṃ mukhaṃ tava.
Padmaṃ yathā hatthagataṃ,
Pāṇinā parimadditaṃ;
Sāvaṃ jātaṃ mukhaṃ tuyhaṃ,
Mamaṃ disvāna edisaṃ.
Kacci nu te nābhisasi,
kacci te atthi vedanā;
Yena sāvaṃ mukhaṃ tuyhaṃ,
mamaṃ disvāna āgataṃ”.
“Supinaṃ tāta addakkhiṃ,
ito māsaṃ adhogataṃ;
Dakkhiṇaṃ viya me bāhuṃ,
chetvā ruhiramakkhitaṃ;
Puriso ādāya pakkāmi,
mama rodantiyā sati.
Yatohaṃ supinamaddakkhiṃ,
sudassana vijānahi;
Tato divā vā rattiṃ vā,
sukhaṃ me nopalabbhati”.
“Yaṃ pubbe parivāriṃsu,
kaññā ruciraviggahā;
Hemajālapaṭicchannā,
bhūridatto na dissati.
Yaṃ pubbe parivāriṃsu,
nettiṃsavaradhārino;
Kaṇikārāva samphullā,
bhūridatto na dissati.
Handa dāni gamissāma,
bhūridattanivesanaṃ;
Dhammaṭṭhaṃ sīlasampannaṃ,
passāma tava bhātaraṃ”.
Tañca disvāna āyantiṃ,
bhūridattassa mātaraṃ;
Bāhā paggayha pakkanduṃ,
bhūridattassa nāriyo.
“Puttaṃ teyye na jānāma,
ito māsaṃ adhogataṃ;
Mataṃ vā yadi vā jīvaṃ,
bhūridattaṃ yasassinaṃ.
Sakuṇī hataputtāva,
suññaṃ disvā kulāvakaṃ;
Ciraṃ dukkhena jhāyissaṃ,
bhūridattaṃ apassatī.
Kurarī hatachāpāva,
suññaṃ disvā kulāvakaṃ;
Ciraṃ dukkhena jhāyissaṃ,
bhūridattaṃ apassatī.
Sā nūna cakkavākīva,
pallalasmiṃ anodake;
Ciraṃ dukkhena jhāyissaṃ,
bhūridattaṃ apassatī.
Kammārānaṃ yathā ukkā,
anto jhāyati no bahi;
Evaṃ jhāyāmi sokena,
bhūridattaṃ apassatī”.
Sālāva sampamathitā,
mālutena pamadditā;
Senti puttā ca dārā ca,
bhūridattanivesane.
Idaṃ sutvāna nigghosaṃ,
bhūridattanivesane;
Ariṭṭho ca subhogo ca,
padhāviṃsu anantarā.
“Amma assāsa mā soci,
evaṃdhammā hi pāṇino;
Cavanti upapajjanti,
esassa pariṇāmitā”.
“Ahampi tāta jānāmi,
evaṃdhammā hi pāṇino;
Sokena ca paretasmi,
bhūridattaṃ apassatī.
Ajja ce me imaṃ rattiṃ,
sudassana vijānahi;
Bhūridattaṃ apassantī,
maññe hissāmi jīvitaṃ”.
“Amma assāsa mā soci,
ānayissāma bhātaraṃ;
Disodisaṃ gamissāma,
bhātupariyesanaṃ caraṃ.
Pabbate giriduggesu,
gāmesu nigamesu ca;
Orena sattarattassa,
bhātaraṃ passa āgataṃ”.
“Hatthā pamutto urago,
pāde te nipatī bhusaṃ;
Kacci nu taṃ ḍaṃsī tāta,
mā bhāyi sukhito bhava”.
“Neva mayhaṃ ayaṃ nāgo,
alaṃ dukkhāya kāyaci;
Yāvatatthi ahiggāho,
mayā bhiyyo na vijjati”.
“Ko nu brāhmaṇavaṇṇena,
ditto parisamāgato;
Avhāyantu suyuddhena,
suṇantu parisā mama”.
“Tvaṃ maṃ nāgena ālampa,
ahaṃ maṇḍūkachāpiyā;
Hotu no abbhutaṃ tattha,
ā sahassehi pañcahi”.
“Ahañhi vasumā aḍḍho,
tvaṃ daliddosi māṇava;
Ko nu te pāṭibhogatthi,
upajūtañca kiṃ siyā.
Upajūtañca me assa,
pāṭibhogo ca tādiso;
Hotu no abbhutaṃ tattha,
ā sahassehi pañcahi”.
“Suṇohi me mahārāja,
vacanaṃ bhaddamatthu te;
Pañcannaṃ me sahassānaṃ,
pāṭibhogo hi kittima”.
“Pettikaṃ vā iṇaṃ hoti,
Yaṃ vā hoti sayaṃkataṃ;
Kiṃ tvaṃ evaṃ bahuṃ mayhaṃ,
Dhanaṃ yācasi brāhmaṇa”.
“Alampāno hi nāgena,
mamaṃ abhijigīsati;
Ahaṃ maṇḍūkachāpiyā,
ḍaṃsayissāmi brāhmaṇaṃ.
Taṃ tvaṃ daṭṭhuṃ mahārāja,
ajja raṭṭhābhivaḍḍhana;
Khattasaṃghaparibyūḷho,
niyyāhi ahidassanaṃ”.
“Neva taṃ atimaññāmi,
sippavādena māṇava;
Atimattosi sippena,
uragaṃ nāpacāyasi”.
“Ahampi nātimaññāmi,
sippavādena brāhmaṇa;
Avisena ca nāgena,
bhusaṃ vañcayase janaṃ.
Evañcetaṃ jano jaññā,
Yathā jānāmi taṃ ahaṃ;
Na tvaṃ labhasi ālampa,
Bhusamuṭṭhiṃ kuto dhanaṃ”.
“Kharājino jaṭī dummī,
ditto parisamāgato;
Yo tvaṃ evaṃ gataṃ nāgaṃ,
aviso atimaññasi.
Āsajja kho naṃ jaññāsi,
puṇṇaṃ uggassa tejaso;
Maññe taṃ bhasmarāsiṃva,
khippameso karissati”.
“Siyā visaṃ siluttassa,
deḍḍubhassa silābhuno;
Neva lohitasīsassa,
visaṃ nāgassa vijjati”.
“Sutametaṃ arahataṃ,
saññatānaṃ tapassinaṃ;
Idha dānāni datvāna,
saggaṃ gacchanti dāyakā;
Jīvanto dehi dānāni,
yadi te atthi dātave.
Ayaṃ nāgo mahiddhiko,
tejassī duratikkamo;
Tena taṃ ḍaṃsayissāmi,
so taṃ bhasmaṃ karissati”.
“Mayāpetaṃ sutaṃ samma,
saññatānaṃ tapassinaṃ;
Idha dānāni datvāna,
saggaṃ gacchanti dāyakā;
Tvameva dehi jīvanto,
yadi te atthi dātave.
Ayaṃ ajamukhī nāma,
puṇṇā uggassa tejaso;
Tāya taṃ ḍaṃsayissāmi,
sā taṃ bhasmaṃ karissati.
Yā dhītā dhataraṭṭhassa,
vemātā bhaginī mama;
Sā taṃ ḍaṃsatvajamukhī,
puṇṇā uggassa tejaso.
Chamāyañce nisiñcissaṃ,
brahmadatta vijānahi;
Tiṇalatāni osadhyo,
ussusseyyuṃ asaṃsayaṃ.
Uddhañce pātayissāmi,
brahmadatta vijānahi;
Satta vassāniyaṃ devo,
na vasse na himaṃ pate.
Udake ce nisiñcissaṃ,
brahmadatta vijānahi;
Yāvantodakajā pāṇā,
mareyyuṃ macchakacchapā”.
( )
“Lokyaṃ sajantaṃ udakaṃ,
payāgasmiṃ patiṭṭhitaṃ;
Komaṃ ajjhoharī bhūto,
ogāḷhaṃ yamunaṃ nadiṃ”.
“Yadesa lokādhipatī yasassī,
Bārāṇasiṃ pakriya samantato;
Tassāha putto uragūsabhassa,
Subhogoti maṃ brāhmaṇa vedayanti”.
“Sace hi putto uragūsabhassa,
Kāsissa rañño amarādhipassa;
Mahesakkho aññataro pitā te,
Maccesu mātā pana te atulyā;
Na tādiso arahati brāhmaṇassa,
Dāsampi ohārituṃ mahānubhāvo”.
“Rukkhaṃ nissāya vijjhittho,
eṇeyyaṃ pātumāgataṃ;
So viddho dūramacari,
saravegena sīghavā.
Taṃ tvaṃ patitamaddakkhi,
araññasmiṃ brahāvane;
Sa maṃsakājamādāya,
sāyaṃ nigrodhupāgami.
Sukasāḷikasaṅghuṭṭhaṃ,
piṅgalaṃ santhatāyutaṃ;
Kokilābhirudaṃ rammaṃ,
dhuvaṃ haritasaddalaṃ.
Tattha te so pāturahu,
iddhiyā yasasā jalaṃ;
Mahānubhāvo bhātā me,
kaññāhi parivārito.
So tena pariciṇṇo tvaṃ,
sabbakāmehi tappito;
Aduṭṭhassa tuvaṃ dubbhi,
taṃ te veraṃ idhāgataṃ.
Khippaṃ gīvaṃ pasārehi,
na te dassāmi jīvitaṃ;
Bhātu parisaraṃ veraṃ,
chedayissāmi te siraṃ”.
“Ajjhāyako yācayogī,
āhutaggi ca brāhmaṇo;
Etehi tīhi ṭhānehi,
avajjho hoti brāhmaṇo”.
“Yaṃ pūraṃ dhataraṭṭhassa,
ogāḷhaṃ yamunaṃ nadiṃ;
Jotate sabbasovaṇṇaṃ,
girimāhacca yāmunaṃ.
Tattha te purisabyagghā,
sodariyā mama bhātaro;
Yathā te tattha vakkhanti,
tathā hessasi brāhmaṇa”.
( )
“Anittarā ittarasampayuttā,
Yaññā ca vedā ca subhoga loke;
Tadaggarayhañhi vinindamāno,
Jahāti vittañca satañca dhammaṃ.
Ajjhenamariyā pathaviṃ janindā,
Vessā kasiṃ pāricariyañca suddā;
Upāgu paccekaṃ yathāpadesaṃ,
Katāhu ete vasināti āhu.
Dhātā vidhātā varuṇo kuvero,
Somo yamo candimā vāyu sūriyo;
Etepi yaññaṃ puthuso yajitvā,
Ajjhāyakānaṃ atho sabbakāme.
Vikāsitā cāpasatāni pañca,
Yo ajjuno balavā bhīmaseno;
Sahassabāhu asamo pathabyā,
Sopi tadā mādahi jātavedaṃ.
Yo brāhmaṇe bhojayi dīgharattaṃ,
Annena pānena yathānubhāvaṃ;
Pasannacitto anumodamāno,
Subhoga devaññataro ahosi.
Mahāsanaṃ devamanomavaṇṇaṃ,
Yo sappinā asakkhi bhojetumaggiṃ;
Sa yaññatantaṃ varato yajitvā,
Dibbaṃ gatiṃ mucalindajjhagacchi.
Mahānubhāvo vassasahassajīvī,
Yo pabbajī dassaneyyo uḷāro;
Hitvā apariyanta raṭṭhaṃ sasenaṃ,
Rājā dudīpopi jagāma saggaṃ.
Yo sāgarantaṃ sāgaro vijitvā,
Yūpaṃ subhaṃ soṇṇamayaṃ uḷāraṃ;
Ussesi vessānaramādahāno,
Subhoga devaññataro ahosi.
Yassānubhāvena subhoga gaṅgā,
Pavattatha dadhisannisinnaṃ samuddaṃ;
Salomapādo paricariya maggiṃ,
Aṅgo sahassakkhapurajjhagacchi.
Mahiddhiko devavaro yasassī,
Senāpati tidive vāsavassa;
So somayāgena malaṃ vihantvā,
Subhoga devaññataro ahosi.
Akārayi lokamimaṃ parañca,
Bhāgīrathiṃ himavantañca gijjhaṃ;
Yo iddhimā devavaro yasassī,
Sopi tadā ādahi jātavedaṃ.
Mālāgirī himavā yo ca gijjho,
Sudassano nisabho kuveru;
Ete ca aññe ca nagā mahantā,
Cityā katā yaññakarehi māhu.
Ajjhāyakaṃ mantaguṇūpapannaṃ,
Tapassinaṃ yācayogotidhāhu;
Tīre samuddassudakaṃ sajantaṃ,
Taṃ sāgarojjhohari tenapeyyo.
Āyāgavatthūni puthū pathabyā,
Saṃvijjanti brāhmaṇā vāsavassa;
Purimaṃ disaṃ pacchimaṃ dakkhiṇuttaraṃ,
Saṃvijjamānā janayanti vedaṃ”.
“Kalī hi dhīrāna kaṭaṃ magānaṃ,
Bhavanti vedajjhagatānariṭṭha;
Marīcidhammaṃ asamekkhitattā,
Māyāguṇā nātivahanti paññaṃ.
Vedā na tāṇāya bhavanti dassa,
Mittadduno bhūnahuno narassa;
Na tāyate pariciṇṇo ca aggi,
Dosantaraṃ maccamanariyakammaṃ.
Sabbañca maccā sadhanaṃ sabhogaṃ,
Ādīpitaṃ dāru tiṇena missaṃ;
Dahaṃ na tappe asamatthatejo,
Ko taṃ subhikkhaṃ dvirasaññu kayirā.
Yathāpi khīraṃ vipariṇāmadhammaṃ,
Dadhi bhavitvā navanītampi hoti;
Evampi aggi vipariṇāmadhammo,
Tejo samorohatī yogayutto.
Na dissatī aggimanuppaviṭṭho,
Sukkhesu kaṭṭhesu navesu cāpi;
Nāmatthamāno araṇīnarena,
Nākammunā jāyati jātavedo.
Sace hi aggi antarato vaseyya,
Sukkhesu kaṭṭhesu navesu cāpi;
Sabbāni susseyyu vanāni loke,
Sukkhāni kaṭṭhāni ca pajjaleyyuṃ.
Karoti ce dārutiṇena puññaṃ,
Bhojaṃ naro dhūmasikhiṃ patāpavaṃ;
Aṅgārikā loṇakarā ca sūdā,
Sarīradāhāpi kareyyu puññaṃ.
Atha ce hi ete na karonti puññaṃ,
Ajjhenamaggiṃ idha tappayitvā;
Na koci lokasmiṃ karoti puññaṃ,
Bhojaṃ naro dhūmasikhiṃ patāpavaṃ.
Kathañhi lokāpacito samāno,
Amanuññagandhaṃ bahūnaṃ akantaṃ;
Yadeva maccā parivajjayanti,
Tadappasatthaṃ dvirasaññu bhuñje.
Sikhimpi devesu vadanti heke,
Āpaṃ milakkhū pana devamāhu;
Sabbeva ete vitathaṃ bhaṇanti,
Aggī na devaññataro na cāpo.
Anindriyabaddhamasaññakāyaṃ,
Vessānaraṃ kammakaraṃ pajānaṃ;
Paricariya maggiṃ sugatiṃ kathaṃ vaje,
Pāpāni kammāni pakubbamāno.
Sabbābhibhū tāhudha jīvikatthā,
Aggissa brahmā paricārakoti;
Sabbānubhāvī ca vasī kimatthaṃ,
Animmito nimmitaṃ vanditassa.
Hassaṃ anijjhānakhamaṃ atacchaṃ,
Sakkārahetu pakiriṃsu pubbe;
Te lābhasakkāre apātubhonte,
Sandhāpitā jantubhi santidhammaṃ.
Ajjhenamariyā pathaviṃ janindā,
Vessā kasiṃ pāricariyañca suddā;
Upāgu paccekaṃ yathāpadesaṃ,
Katāhu ete vasināti āhu.
Etañca saccaṃ vacanaṃ bhaveyya,
Yathā idaṃ bhāsitaṃ brāhmaṇehi;
Nākhattiyo jātu labhetha rajjaṃ,
Nābrāhmaṇo mantapadāni sikkhe;
Nāññatra vessehi kasiṃ kareyya,
Suddo na mucce parapesanāya.
Yasmā ca etaṃ vacanaṃ abhūtaṃ,
Musāvime odariyā bhaṇanti;
Tadappapaññā abhisaddahanti,
Passanti taṃ paṇḍitā attanāva.
Khatyā hi vessānaṃ baliṃ haranti,
Ādāya satthāni caranti brāhmaṇā;
Taṃ tādisaṃ saṅkhubhitaṃ pabhinnaṃ,
Kasmā brahmā nujju karoti lokaṃ.
Sace hi so issaro sabbaloke,
Brahmā bahūbhūtapatī pajānaṃ;
Kiṃ sabbalokaṃ vidahī alakkhiṃ,
Kiṃ sabbalokaṃ na sukhiṃ akāsi.
Sace hi so issaro sabbaloke,
Brahmā bahūbhūtapatī pajānaṃ;
Māyā musāvajjamadena cāpi,
Lokaṃ adhammena kimatthamakāri.
Sace hi so issaro sabbaloke,
Brahmā bahūbhūtapatī pajānaṃ;
Adhammiko bhūtapatī ariṭṭha,
Dhamme sati yo vidahī adhammaṃ.
Kīṭā paṭaṅgā uragā ca bhekā,
Hantvā kimī sujjhati makkhikā ca;
Etepi dhammā anariyarūpā,
Kambojakānaṃ vitathā bahūnaṃ.
Sace hi so sujjhati yo hanāti,
Hatopi so saggamupeti ṭhānaṃ;
Bhovādi bhovādina mārayeyyuṃ,
Ye cāpi tesaṃ abhisaddaheyyuṃ.
Neva migā na pasū nopi gāvo,
Āyācanti attavadhāya keci;
Vipphandamāne idha jīvikatthā,
Yaññesu pāṇe pasumārabhanti.
Yūpussane pasubandhe ca bālā,
Cittehi vaṇṇehi mukhaṃ nayanti;
Ayaṃ te yūpo kāmaduho parattha,
Bhavissati sassato samparāye.
Sace ca yūpe maṇisaṅkhamuttaṃ,
Dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ;
Sukkhesu kaṭṭhesu navesu cāpi,
Sace duhe tidive sabbakāme;
Tevijjasaṅghāva puthū yajeyyuṃ,
Abrāhmaṇaṃ kañci na yājayeyyuṃ.
Kuto ca yūpe maṇisaṅkhamuttaṃ,
Dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ;
Sukkhesu kaṭṭhesu navesu cāpi,
Kuto duhe tidive sabbakāme.
Saṭhā ca luddā ca paluddhabālā,
Cittehi vaṇṇehi mukhaṃ nayanti;
Ādāya aggiṃ mama dehi vittaṃ,
Tato sukhī hohisi sabbakāme.
Tamaggihuttaṃ saraṇaṃ pavissa,
Cittehi vaṇṇehi mukhaṃ nayanti;
Oropayitvā kesamassuṃ nakhañca,
Vedehi vittaṃ atigāḷhayanti.
Kākā ulūkaṃva raho labhitvā,
Ekaṃ samānaṃ bahukā samecca;
Annāni bhutvā kuhakā kuhitvā,
Muṇḍaṃ karitvā yaññapathossajanti.
Evañhi so vañcito brāhmaṇehi,
Eko samāno bahukā samecca;
Te yogayogena vilumpamānā,
Diṭṭhaṃ adiṭṭhena dhanaṃ haranti.
Akāsiyā rājūhivānusiṭṭhā,
Tadassa ādāya dhanaṃ haranti;
Te tādisā corasamā asantā,
Vajjhā na haññanti ariṭṭha loke.
Indassa bāhārasi dakkhiṇāti,
Yaññesu chindanti palāsayaṭṭhiṃ;
Tañcepi saccaṃ maghavā chinnabāhu,
Kenassa indo asure jināti.
Tañceva tucchaṃ maghavā samaṅgī,
Hantā avajjho paramo sa devo;
Mantā ime brāhmaṇā tuccharūpā,
Sandiṭṭhikā vañcanā esa loke.
Mālāgiri himavā yo ca gijjho,
Sudassano nisabho kuveru;
Ete ca aññe ca nagā mahantā,
Cityā katā yaññakarehi māhu.
Yathāpakārāni hi iṭṭhakāni,
Cityā katā yaññakarehi māhu;
Na pabbatā honti tathāpakārā,
Aññā disā acalā tiṭṭhaselā.
Na iṭṭhakā honti silā cirena,
Na tattha sañjāyati ayo na lohaṃ;
Yaññañca etaṃ parivaṇṇayantā,
Cityā katā yaññakarehi māhu.
Ajjhāyakaṃ mantaguṇūpapannaṃ,
Tapassinaṃ yācayogotidhāhu;
Tīre samuddassudakaṃ sajantaṃ,
Taṃ sāgarojjhohari tenapeyyo.
Parosahassampi samantavede,
Mantūpapanne nadiyo vahanti;
Na tena byāpannarasūdakā na,
Kasmā samuddo atulo apeyyo.
Ye keci kūpā idha jīvaloke,
Loṇūdakā kūpakhaṇehi khātā;
Na brāhmaṇajjhoharaṇena tesu,
Āpo apeyyo dvirasaññu māhu.
Pure puratthā kā kassa bhariyā,
Mano manussaṃ ajanesi pubbe;
Tenāpi dhammena na koci hīno,
Evampi vosaggavibhaṅgamāhu.
Caṇḍālaputtopi adhicca vede,
Bhāseyya mante kusalo matīmā;
Na tassa muddhāpi phaleyya sattadhā,
Mantā ime attavadhāya katā.
Vācākatā giddhikatā gahītā,
Dummocayā kabyapathānupannā;
Bālāna cittaṃ visame niviṭṭhaṃ,
Tadappapaññā abhisaddahanti.
Sīhassa byagghassa ca dīpino ca,
Na vijjatī porisiyaṃ balena;
Manussabhāvo ca gavaṃva pekkho,
Jātī hi tesaṃ asamā samānā.
Sace ca rājā pathaviṃ vijitvā,
Sajīvavā assavapārisajjo;
Sayameva so sattusaṅghaṃ vijeyya,
Tassappajā niccasukhī bhaveyya.
Khattiyamantā ca tayo ca vedā,
Atthena ete samakā bhavanti;
Tesañca atthaṃ avinicchinitvā,
Na bujjhatī oghapathaṃva channaṃ.
Khattiyamantā ca tayo ca vedā,
Atthena ete samakā bhavanti;
Lābho alābho ayaso yaso ca,
Sabbeva tesaṃ catunnañca dhammā.
Yathāpi ibbhā dhanadhaññahetu,
Kammāni karonti puthū pathabyā;
Tevijjasaṅghā ca tatheva ajja,
Kammāni karonti puthū pathabyā.
Ibbhehi ye te samakā bhavanti,
Niccussukā kāmaguṇesu yuttā;
Kammāni karonti puthū pathabyā,
Tadappapaññā dvirasaññurā te”.
( )
“Kassa bherī mudiṅgā ca,
saṅkhāpaṇavadindimā;
Purato paṭipannāni,
hāsayantā rathesabhaṃ.
Kassa kañcanapaṭṭena,
puthunā vijjuvaṇṇinā;
Yuvā kalāpasannaddho,
ko eti siriyā jalaṃ.
Ukkāmukhapahaṭṭhaṃva,
khadiraṅgārasannibhaṃ;
Mukhañca rucirā bhāti,
ko eti siriyā jalaṃ.
Kassa jambonadaṃ chattaṃ,
sasalākaṃ manoramaṃ;
Ādiccaraṃsāvaraṇaṃ,
ko eti siriyā jalaṃ.
Kassa aṅgaṃ pariggayha,
vālabījanimuttamaṃ;
Ubhato varapuññassa,
muddhani uparūpari.
Kassa pekhuṇahatthāni,
citrāni ca mudūni ca;
Kañcanamaṇidaṇḍāni,
caranti dubhato mukhaṃ.
Khadiraṅgāravaṇṇābhā,
ukkāmukhapahaṃsitā;
Kassete kuṇḍalā vaggū,
sobhanti dubhato mukhaṃ.
Kassa vātena chupitā,
niddhantā mudukāḷakā;
Sobhayanti nalāṭantaṃ,
nabhā vijjurivuggatā.
Kassa etāni akkhīni,
āyatāni puthūni ca;
Ko sobhati visālakkho,
kassetaṃ uṇṇajaṃ mukhaṃ.
Kassete lapanajātā,
suddhā saṅkhavarūpamā;
Bhāsamānassa sobhanti,
dantā kuppilasādisā.
Kassa lākhārasasamā,
hatthapādā sukhedhitā;
Ko so bimboṭṭhasampanno,
divā sūriyova bhāsati.
Himaccaye himavati,
mahāsālova pupphito;
Ko so odātapāvāro,
jayaṃ indova sobhati.
Suvaṇṇapīḷakākiṇṇaṃ,
maṇidaṇḍavicittakaṃ;
Ko so parisamogayha,
īsaṃ khaggaṃ pamuñcati.
Suvaṇṇavikatā cittā,
sukatā cittasibbanā;
Ko so omuñcate pādā,
namo katvā mahesino”.
“Dhataraṭṭhā hi te nāgā,
iddhimanto yasassino;
Samuddajāya uppannā,
nāgā ete mahiddhikā”ti.
Bhūridattajātakaṃ chaṭṭhaṃ.