Comments
Loading Comment Form...
Loading Comment Form...
Ahu rājā videhānaṃ,
aṅgati nāma khattiyo;
Pahūtayoggo dhanimā,
anantabalaporiso.
So ca pannarasiṃ rattiṃ,
purimayāme anāgate;
Cātumāsā komudiyā,
amacce sannipātayi.
Paṇḍite sutasampanne,
mhitapubbe vicakkhaṇe;
Vijayañca sunāmañca,
senāpatiṃ alātakaṃ.
Tamanupucchi vedeho,
“paccekaṃ brūtha saṃ ruciṃ;
Cātumāsā komudajja,
juṇhaṃ byapahataṃ tamaṃ;
Kāyajja ratiyā rattiṃ,
viharemu imaṃ utuṃ”.
Tato senāpati rañño,
Alāto etadabravi;
“Haṭṭhaṃ yoggaṃ balaṃ sabbaṃ,
Senaṃ sannāhayāmase.
Niyyāma deva yuddhāya,
anantabalaporisā;
Ye te vasaṃ na āyanti,
vasaṃ upanayāmase;
Esā mayhaṃ sakā diṭṭhi,
ajitaṃ ojināmase”.
Alātassa vaco sutvā,
sunāmo etadabravi;
“Sabbe tuyhaṃ mahārāja,
amittā vasamāgatā.
Nikkhittasatthā paccatthā,
nivātamanuvattare;
Uttamo ussavo ajja,
na yuddhaṃ mama ruccati.
Annapānañca khajjañca,
khippaṃ abhiharantu te;
Ramassu deva kāmehi,
naccagīte suvādite”.
Sunāmassa vaco sutvā,
vijayo etadabravi;
“Sabbe kāmā mahārāja,
niccaṃ tava mupaṭṭhitā.
Na hete dullabhā deva,
tava kāmehi modituṃ;
Sadāpi kāmā sulabhā,
netaṃ cittamataṃ mama.
Samaṇaṃ brāhmaṇaṃ vāpi,
upāsemu bahussutaṃ;
Yo najja vinaye kaṅkhaṃ,
atthadhammavidū ise”.
Vijayassa vaco sutvā,
rājā aṅgati mabravi;
“Yathā vijayo bhaṇati,
mayhampetaṃva ruccati.
Samaṇaṃ brāhmaṇaṃ vāpi,
upāsemu bahussutaṃ;
Yo najja vinaye kaṅkhaṃ,
atthadhammavidū ise.
Sabbeva santā karotha matiṃ,
Kaṃ upāsemu paṇḍitaṃ;
Yo najja vinaye kaṅkhaṃ,
Atthadhammavidū ise”.
Vedehassa vaco sutvā,
alāto etadabravi;
“Atthāyaṃ migadāyasmiṃ,
acelo dhīrasammato.
Guṇo kassapagottāyaṃ,
suto citrakathī gaṇī;
Taṃ deva payirupāsemu,
so no kaṅkhaṃ vinessati”.
Alātassa vaco sutvā,
rājā codesi sārathiṃ;
“Migadāyaṃ gamissāma,
yuttaṃ yānaṃ idhānaya”.
Tassa yānaṃ ayojesuṃ,
dantaṃ rūpiyapakkharaṃ;
Sukkamaṭṭhaparivāraṃ,
paṇḍaraṃ dosināmukhaṃ.
Tatrāsuṃ kumudāyuttā,
cattāro sindhavā hayā;
Anilūpamasamuppātā,
sudantā soṇṇamālino.
Setacchattaṃ setaratho,
setassā setabījanī;
Vedeho sahamaccehi,
niyyaṃ candova sobhati.
Tamanuyāyiṃsu bahavo,
indikhaggadharā balī;
Assapiṭṭhigatā vīrā,
narā naravarādhipaṃ.
So muhuttaṃva yāyitvā,
yānā oruyha khattiyo;
Vedeho sahamaccehi,
pattī guṇamupāgami.
Yepi tattha tadā āsuṃ,
brāhmaṇibbhā samāgatā;
Na te apanayī rājā,
akataṃ bhūmimāgate.
Tato so mudukā bhisiyā,
muducittakasanthate;
Mudupaccatthate rājā,
ekamantaṃ upāvisi.
Nisajja rājā sammodi,
kathaṃ sāraṇiyaṃ tato;
“Kacci yāpaniyaṃ bhante,
vātānamaviyaggatā.
Kacci akasirā vutti,
labhasi piṇḍayāpanaṃ;
Apābādho casi kacci,
cakkhuṃ na parihāyati”.
Taṃ guṇo paṭisammodi,
vedehaṃ vinaye rataṃ;
“Yāpanīyaṃ mahārāja,
sabbametaṃ tadūbhayaṃ.
Kacci tuyhampi vedeha,
paccantā na balīyare;
Kacci arogaṃ yoggaṃ te,
kacci vahati vāhanaṃ;
Kacci te byādhayo natthi,
sarīrassupatāpiyā”.
Paṭisammodito rājā,
tato pucchi anantarā;
Atthaṃ dhammañca ñāyañca,
dhammakāmo rathesabho.
“Kathaṃ dhammaṃ care macco,
mātāpitūsu kassapa;
Kathaṃ care ācariye,
puttadāre kathaṃ care.
Kathaṃ careyya vuḍḍhesu,
kathaṃ samaṇabrāhmaṇe;
Kathañca balakāyasmiṃ,
kathaṃ janapade care.
Kathaṃ dhammaṃ caritvāna,
maccā gacchanti suggatiṃ;
Kathañceke adhammaṭṭhā,
patanti nirayaṃ atho”.
Vedehassa vaco sutvā,
kassapo etadabravi;
“Suṇohi me mahārāja,
saccaṃ avitathaṃ padaṃ.
Natthi dhammacaritassa,
phalaṃ kalyāṇapāpakaṃ;
Natthi deva paro loko,
ko tato hi idhāgato.
Natthi deva pitaro vā,
kuto mātā kuto pitā;
Natthi ācariyo nāma,
adantaṃ ko damessati.
Samatulyāni bhūtāni,
natthi jeṭṭhāpacāyikā;
Natthi balaṃ vīriyaṃ vā,
kuto uṭṭhānaporisaṃ;
Niyatāni hi bhūtāni,
yathā goṭaviso tathā.
Laddheyyaṃ labhate macco,
tattha dānaphalaṃ kuto;
Natthi dānaphalaṃ deva,
avaso devavīriyo.
Bālehi dānaṃ paññattaṃ,
paṇḍitehi paṭicchitaṃ;
Avasā denti dhīrānaṃ,
bālā paṇḍitamānino.
Sattime sassatā kāyā,
acchejjā avikopino;
Tejo pathavī āpo ca,
vāyo sukhaṃ dukhañcime;
Jīve ca sattime kāyā,
yesaṃ chettā na vijjati.
Natthi hantā va chettā vā,
haññe yevāpi koci naṃ;
Antareneva kāyānaṃ,
satthāni vītivattare.
Yo cāpi siramādāya,
paresaṃ nisitāsinā;
Na so chindati te kāye,
tattha pāpaphalaṃ kuto.
Cullāsītimahākappe,
sabbe sujjhanti saṃsaraṃ;
Anāgate tamhi kāle,
saññatopi na sujjhati.
Caritvāpi bahuṃ bhadraṃ,
neva sujjhantināgate;
Pāpañcepi bahuṃ katvā,
taṃ khaṇaṃ nātivattare.
Anupubbena no suddhi,
kappānaṃ cullasītiyā;
Niyatiṃ nātivattāma,
velantamiva sāgaro”.
Kassapassa vaco sutvā,
alāto etadabravi;
“Yathā bhadanto bhaṇati,
mayhampetaṃva ruccati.
Ahampi purimaṃ jātiṃ,
sare saṃsaritattano;
Piṅgalo nāmahaṃ āsiṃ,
luddo goghātako pure.
Bārāṇasiyaṃ phītāyaṃ,
bahuṃ pāpaṃ kataṃ mayā;
Bahū mayā hatā pāṇā,
mahiṃsā sūkarā ajā.
Tato cuto idha jāto,
iddhe senāpatīkule;
Natthi nūna phalaṃ pāpaṃ,
yohaṃ na nirayaṃ gato”.
Athettha bījako nāma,
dāso āsi paṭaccarī;
Uposathaṃ upavasanto,
guṇasantikupāgami.
Kassapassa vaco sutvā,
alātassa ca bhāsitaṃ;
Passasanto muhuṃ uṇhaṃ,
rudaṃ assūni vattayi.
Tamanupucchi vedeho,
“kimatthaṃ samma rodasi;
Kiṃ te sutaṃ vā diṭṭhaṃ vā,
kiṃ maṃ vedesi vedanaṃ”.
Vedehassa vaco sutvā,
bījako etadabravi;
“Natthi me vedanā dukkhā,
mahārāja suṇohi me.
Ahampi purimaṃ jātiṃ,
sarāmi sukhamattano;
Sāketāhaṃ pure āsiṃ,
bhāvaseṭṭhi guṇe rato.
Sammato brāhmaṇibbhānaṃ,
saṃvibhāgarato suci;
Na cāpi pāpakaṃ kammaṃ,
sarāmi katamattano.
Tato cutāhaṃ vedeha,
idha jāto duritthiyā;
Gabbhamhi kumbhadāsiyā,
yato jāto suduggato.
Evampi duggato santo,
samacariyaṃ adhiṭṭhito;
Upaḍḍhabhāgaṃ bhattassa,
dadāmi yo me icchati.
Cātuddasiṃ pañcadasiṃ,
sadā upavasāmahaṃ;
Na cāpi bhūte hiṃsāmi,
theyyañcāpi vivajjayiṃ.
Sabbameva hi nūnetaṃ,
suciṇṇaṃ bhavati nipphalaṃ;
Niratthaṃ maññidaṃ sīlaṃ,
alāto bhāsatī yathā.
Kalimeva nūna gaṇhāmi,
asippo dhuttako yathā;
Kaṭaṃ alāto gaṇhāti,
kitavosikkhito yathā.
Dvāraṃ nappaṭipassāmi,
yena gacchāmi suggatiṃ;
Tasmā rāja parodāmi,
sutvā kassapabhāsitaṃ”.
Bījakassa vaco sutvā,
rājā aṅgati mabravi;
“Natthi dvāraṃ sugatiyā,
niyatiṃ kaṅkha bījaka.
Sukhaṃ vā yadi vā dukkhaṃ,
niyatiyā kira labbhati;
Saṃsārasuddhi sabbesaṃ,
mā turittho anāgate.
Ahampi pubbe kalyāṇo,
brāhmaṇibbhesu byāvaṭo;
Vohāramanusāsanto,
ratihīno tadantarā.
Punapi bhante dakkhemu,
saṅgati ce bhavissati”;
Idaṃ vatvāna vedeho,
paccagā sanivesanaṃ.
Tato ratyā vivasāne,
upaṭṭhānamhi aṅgati;
Amacce sannipātetvā,
idaṃ vacanamabravi.
“Candake me vimānasmiṃ,
sadā kāme vidhentu me;
Mā upagacchuṃ atthesu,
guyhappakāsiyesu ca.
Vijayo ca sunāmo ca,
senāpati alātako;
Ete atthe nisīdantu,
vohārakusalā tayo”.
Idaṃ vatvāna vedeho,
“kāmeva bahumaññatha;
Na cāpi brāhmaṇibbhesu,
atthe kismiñci byāvaṭo”.
Tato dvesattarattassa,
vedehassatrajā piyā;
Rājakaññā rucā nāma,
dhātimātaramabravi.
“Alaṅkarotha maṃ khippaṃ,
sakhiyo cālaṅkarontu me;
Suve pannaraso dibyo,
gacchaṃ issarasantike”.
Tassā mālyaṃ abhihariṃsu,
candanañca mahārahaṃ;
Maṇisaṅkhamuttāratanaṃ,
nānāratte ca ambare.
Tañca soṇṇamaye pīṭhe,
nisinnaṃ bahukitthiyo;
Parikiriya pasobhiṃsu,
rucaṃ ruciravaṇṇiniṃ.
Sā ca sakhimajjhagatā,
sabbābharaṇabhūsitā;
Sateratā abbhamiva,
candakaṃ pāvisī rucā.
Upasaṅkamitvā vedehaṃ,
vanditvā vinaye rataṃ;
Suvaṇṇakhacite pīṭhe,
ekamantaṃ upāvisi.
Tañca disvāna vedeho,
accharānaṃva saṅgamaṃ;
Rucaṃ sakhimajjhagataṃ,
idaṃ vacanamabravi.
“Kacci ramasi pāsāde,
antopokkharaṇiṃ pati;
Kacci bahuvidhaṃ khajjaṃ,
sadā abhiharanti te.
Kacci bahuvidhaṃ mālyaṃ,
ocinitvā kumāriyo;
Gharake karotha paccekaṃ,
khiḍḍāratiratā muhuṃ.
Kena vā vikalaṃ tuyhaṃ,
kiṃ khippaṃ āharantu te;
Manokarassu kuḍḍamukhī,
api candasamamhipi”.
Vedehassa vaco sutvā,
rucā pitaramabravi;
“Sabbametaṃ mahārāja,
labbhatissarasantike.
Suve pannaraso dibyo,
sahassaṃ āharantu me;
Yathādinnañca dassāmi,
dānaṃ sabbavanīsvahaṃ”.
Rucāya vacanaṃ sutvā,
rājā aṅgati mabravi;
“Bahuṃ vināsitaṃ vittaṃ,
niratthaṃ aphalaṃ tayā.
Uposathe vasaṃ niccaṃ,
annapānaṃ na bhuñjasi;
Niyatetaṃ abhuttabbaṃ,
natthi puññaṃ abhuñjato.
Bījakopi hi sutvāna,
tadā kassapabhāsitaṃ;
Passasanto muhuṃ uṇhaṃ,
rudaṃ assūni vattayi.
Yāva ruce jīvamānā,
mā bhattamapanāmayi;
Natthi bhadde paro loko,
kiṃ niratthaṃ vihaññasi”.
Vedehassa vaco sutvā,
rucā ruciravaṇṇinī;
Jānaṃ pubbāparaṃ dhammaṃ,
pitaraṃ etadabravi.
“Sutameva pure āsi,
sakkhi diṭṭhamidaṃ mayā;
Bālūpasevī yo hoti,
bālova samapajjatha.
Mūḷho hi mūḷhamāgamma,
bhiyyo mohaṃ nigacchati;
Patirūpaṃ alātena,
bījakena ca muyhituṃ.
Tvañca devāsi sappañño,
dhiro atthassa kovido;
Kathaṃ bālehi sadisaṃ,
hīnadiṭṭhiṃ upāgami.
Sacepi saṃsārapathena sujjhati,
Niratthiyā pabbajjā guṇassa;
Kīṭova aggiṃ jalitaṃ apāpataṃ,
Upapajjati mohamūḷho naggabhāvaṃ.
Saṃsārasuddhīti pure niviṭṭhā,
Kammaṃ vidūsenti bahū ajānaṃ;
Pubbe kalī duggahitovanatthā,
Dummo ca yā balisā ambujova.
Upamaṃ te karissāmi,
mahārāja tavatthiyā;
Upamāya midhekacce,
atthaṃ jānanti paṇḍitā.
Vāṇijānaṃ yathā nāvā,
appamāṇabharā garu;
Atibhāraṃ samādāya,
aṇṇave avasīdati.
Evameva naro pāpaṃ,
thokaṃ thokampi ācinaṃ;
Atibhāraṃ samādāya,
niraye avasīdati.
Na tāva bhāro paripūro,
alātassa mahīpati;
Ācināti ca taṃ pāpaṃ,
yena gacchati duggatiṃ.
Pubbevassa kataṃ puññaṃ,
alātassa mahīpati;
Tasseva deva nissando,
yañceso labhate sukhaṃ.
Khīyate cassa taṃ puññaṃ,
tathā hi aguṇe rato;
Ujumaggaṃ avahāya,
kummaggamanudhāvati.
Tulā yathā paggahitā,
ohite tulamaṇḍale;
Unnameti tulāsīsaṃ,
bhāre oropite sati.
Evameva naro puññaṃ,
thokaṃ thokampi ācinaṃ;
Saggātimāno dāsova,
bījako sātave rato.
Yamajja bījako dāso,
dukkhaṃ passati attani;
Pubbevassa kataṃ pāpaṃ,
tameso paṭisevati.
Khīyate cassa taṃ pāpaṃ,
tathā hi vinaye rato;
Kassapañca samāpajja,
mā hevuppathamāgamā.
Yaṃ yañhi rāja bhajati,
santaṃ vā yadi vā asaṃ;
Sīlavantaṃ visīlaṃ vā,
vasaṃ tasseva gacchati.
Yādisaṃ kurute mittaṃ,
yādisaṃ cūpasevati;
Sopi tādisako hoti,
sahavāso hi tādiso.
Sevamāno sevamānaṃ,
samphuṭṭho samphusaṃ paraṃ;
Saro diddho kalāpaṃva,
alittamupalimpati;
Upalepabhayā dhīro,
neva pāpasakhā siyā.
Pūtimacchaṃ kusaggena,
yo naro upanayhati;
Kusāpi pūti vāyanti,
evaṃ bālūpasevanā.
Tagarañca palāsena,
yo naro upanayhati;
Pattāpi surabhi vāyanti,
evaṃ dhīrūpasevanā.
Tasmā pattapuṭasseva,
ñatvā sampākamattano;
Asante nopaseveyya,
sante seveyya paṇḍito;
Asanto nirayaṃ nenti,
santo pāpenti suggatiṃ.
Ahampi jātiyo satta,
sare saṃsaritattano;
Anāgatāpi satteva,
yā gamissaṃ ito cutā.
Yā me sā sattamī jāti,
ahu pubbe janādhipa;
Kammāraputto magadhesu,
ahuṃ rājagahe pure.
Pāpaṃ sahāyamāgamma,
bahuṃ pāpaṃ kataṃ mayā;
Paradārassa heṭhento,
carimhā amarā viya.
Taṃ kammaṃ nihitaṃ aṭṭhā,
bhasmacchannova pāvako;
Atha aññehi kammehi,
ajāyiṃ vaṃsabhūmiyaṃ.
Kosambiyaṃ seṭṭhikule,
iddhe phīte mahaddhane;
Ekaputto mahārāja,
niccaṃ sakkatapūjito.
Tattha mittaṃ asevissaṃ,
sahāyaṃ sātave rataṃ;
Paṇḍitaṃ sutasampannaṃ,
so maṃ atthe nivesayi.
Cātuddasiṃ pañcadasiṃ,
bahuṃ rattiṃ upāvasiṃ;
Taṃ kammaṃ nihitaṃ aṭṭhā,
nidhīva udakantike.
Atha pāpāna kammānaṃ,
Yametaṃ magadhe kataṃ;
Phalaṃ pariyāga maṃ pacchā,
Bhutvā duṭṭhavisaṃ yathā.
Tato cutāhaṃ vedeha,
roruve niraye ciraṃ;
Sakammunā apaccissaṃ,
taṃ saraṃ na sukhaṃ labhe.
Bahuvassagaṇe tattha,
khepayitvā bahuṃ dukhaṃ;
Bhinnāgate ahuṃ rāja,
chagalo uddhatapphalo.
Sātaputtā mayā vūḷhā,
piṭṭhiyā ca rathena ca;
Tassa kammassa nissando,
paradāragamanassa me.
Tato cutāhaṃ vedeha,
kapi āsiṃ brahāvane;
Niluñcitaphaloyeva,
yūthapena pagabbhinā;
Tassa kammassa nissando,
paradāragamanassa me.
Tato cutāhaṃ vedeha,
dassanesu pasū ahuṃ;
Niluñcito javo bhadro,
yoggaṃ vūḷhaṃ ciraṃ mayā;
Tassa kammassa nissando,
paradāragamanassa me.
Tato cutāhaṃ vedeha,
vajjīsu kulamāgamā;
Nevitthī na pumā āsiṃ,
manussatte sudullabhe;
Tassa kammassa nissando,
paradāragamanassa me.
Tato cutāhaṃ vedeha,
ajāyiṃ nandane vane;
Bhavane tāvatiṃsāhaṃ,
accharā kāmavaṇṇinī.
Vicittavatthābharaṇā,
āmuttamaṇikuṇḍalā;
Kusalā naccagītassa,
sakkassa paricārikā.
Tattha ṭhitāhaṃ vedeha,
sarāmi jātiyo imā;
Anāgatāpi satteva,
yā gamissaṃ ito cutā.
Pariyāgataṃ taṃ kusalaṃ,
yaṃ me kosambiyaṃ kataṃ;
Deve ceva manusse ca,
sandhāvissaṃ ito cutā.
Satta jacco mahārāja,
niccaṃ sakkatapūjitā;
Thībhāvāpi na muccissaṃ,
chaṭṭhā nigatiyo imā.
Sattamī ca gati deva,
devaputto mahiddhiko;
Pumā devo bhavissāmi,
devakāyasmimuttamo.
Ajjāpi santānamayaṃ,
mālaṃ ganthenti nandane;
Devaputto javo nāma,
yo me mālaṃ paṭicchati.
Muhutto viya so dibyo,
idha vassāni soḷasa;
Rattindivo ca so dibyo,
mānusiṃ saradosataṃ.
Iti kammāni anventi,
asaṅkheyyāpi jātiyo;
Kalyāṇaṃ yadi vā pāpaṃ,
na hi kammaṃ vinassati.
Yo icche puriso hotuṃ,
jātiṃ jātiṃ punappunaṃ;
Paradāraṃ vivajjeyya,
dhotapādova kaddamaṃ.
Yā icche puriso hotuṃ,
jātiṃ jātiṃ punappunaṃ;
Sāmikaṃ apacāyeyya,
indaṃva paricārikā.
Yo icche dibyabhogañca,
dibbamāyuṃ yasaṃ sukhaṃ;
Pāpāni parivajjetvā,
tividhaṃ dhammamācare.
Kāyena vācā manasā,
appamatto vicakkhaṇo;
Attano hoti atthāya,
itthī vā yadi vā pumā.
Ye kecime mānujā jīvaloke,
Yasassino sabbasamantabhogā;
Asaṃsayaṃ tehi pure suciṇṇaṃ,
Kammassakāse puthu sabbasattā.
Iṅghānucintesi sayampi deva,
Kutonidānā te imā janinda;
Yā te imā accharāsannikāsā,
Alaṅkatā kañcanajālachannā”.
Iccevaṃ pitaraṃ kaññā,
rucā tosesi aṅgatiṃ;
Mūḷhassa maggamācikkhi,
dhammamakkhāsi subbatā.
Athāgamā brahmalokā,
nārado mānusiṃ pajaṃ;
Jambudīpaṃ avekkhanto,
addā rājānamaṅgatiṃ.
Tato patiṭṭhā pāsāde,
vedehassa puratthato;
Tañca disvānānuppattaṃ,
rucā isimavandatha.
Athāsanamhā oruyha,
rājā byathitamānaso;
Nāradaṃ paripucchanto,
idaṃ vacanamabravi.
“Kuto nu āgacchasi devavaṇṇi,
Obhāsayaṃ sabbadisā candimāva;
Akkhāhi me pucchito nāmagottaṃ,
Kathaṃ taṃ jānanti manussaloke”.
“Ahañhi devato idāni emi,
Obhāsayaṃ sabbadisā candimāva;
Akkhāmi te pucchito nāmagottaṃ,
Jānanti maṃ nārado kassapo ca”.
“Accherarūpaṃ tava yādisañca,
Vehāyasaṃ gacchasi tiṭṭhasī ca;
Pucchāmi taṃ nārada etamatthaṃ,
Atha kena vaṇṇena tavāyamiddhi”.
“Saccañca dhammo ca damo ca cāgo,
Guṇā mamete pakatā purāṇā;
Teheva dhammehi susevitehi,
Manojavo yena kāmaṃ gatosmi”.
“Accheramācikkhasi puññasiddhiṃ,
Sace hi etehi yathā vadesi;
Pucchāmi taṃ nārada etamatthaṃ,
Puṭṭho ca me sādhu viyākarohi”.
“Pucchassu maṃ rāja tavesa attho,
Yaṃ saṃsayaṃ kuruse bhūmipāla;
Ahaṃ taṃ nissaṃsayataṃ gamemi,
Nayehi ñāyehi ca hetubhī ca”.
“Pucchāmi taṃ nārada etamatthaṃ,
Puṭṭho ca me nārada mā musā bhaṇi;
Atthi nu devā pitaro nu atthi,
Loko paro atthi jano yamāhu”.
“Attheva devā pitaro ca atthi,
Loko paro atthi jano yamāhu;
Kāmesu giddhā ca narā pamūḷhā,
Lokaṃ paraṃ na vidū mohayuttā”.
“Atthīti ce nārada saddahāsi,
Nivesanaṃ paraloke matānaṃ;
Idheva me pañca satāni dehi,
Dassāmi te paraloke sahassaṃ”.
“Dajjemu kho pañca satāni bhoto,
Jaññāmu ce sīlavantaṃ vadaññuṃ;
Luddaṃ taṃ bhontaṃ niraye vasantaṃ,
Ko codaye paraloke sahassaṃ.
Idheva yo hoti adhammasīlo,
Pāpācāro alaso luddakammo;
Na paṇḍitā tasmiṃ iṇaṃ dadanti,
Na hi āgamo hoti tathāvidhamhā.
Dakkhañca posaṃ manujā viditvā,
Uṭṭhānakaṃ sīlavantaṃ vadaññuṃ;
Sayameva bhogehi nimantayanti,
Kammaṃ karitvā puna māharesi.
Ito cuto dakkhasi tattha rāja,
Kākolasaṅghehi vikassamānaṃ;
Taṃ khajjamānaṃ niraye vasantaṃ,
Kākehi gijjhehi ca senakehi;
Sañchinnagattaṃ ruhiraṃ savantaṃ,
Ko codaye paraloke sahassaṃ.
Andhaṃtamaṃ tattha na candasūriyā,
Nirayo sadā tumulo ghorarūpo;
Sā neva rattī na divā paññāyati,
Tathāvidhe ko vicare dhanatthiko.
Sabalo ca sāmo ca duve suvānā,
Pavaddhakāyā balino mahantā;
Khādanti dantehi ayomayehi,
Ito paṇunnaṃ paralokapattaṃ.
Taṃ khajjamānaṃ niraye vasantaṃ,
Luddehi vāḷehi aghammigehi ca;
Sañchinnagattaṃ ruhiraṃ savantaṃ,
Ko codaye paraloke sahassaṃ.
Usūhi sattīhi ca sunisitāhi,
Hananti vijjhanti ca paccamittā;
Kāḷūpakāḷā nirayamhi ghore,
Pubbe naraṃ dukkaṭakammakāriṃ.
Taṃ haññamānaṃ niraye vajantaṃ,
Kucchismiṃ passasmiṃ vipphālitūdaraṃ;
Sañchinnagattaṃ ruhiraṃ savantaṃ,
Ko codaye paraloke sahassaṃ.
Sattī usū tomarabhiṇḍivālā,
Vividhāvudhā vassanti tattha devā;
Patanti aṅgāramivaccimanto,
Silāsanī vassati luddakamme.
Uṇho ca vāto nirayamhi dussaho,
Na tamhi sukhaṃ labbhati ittarampi;
Taṃ taṃ vidhāvantamalenamāturaṃ,
Ko codaye paraloke sahassaṃ.
Sandhāvamānampi rathesu yuttaṃ,
Sajotibhūtaṃ pathaviṃ kamantaṃ;
Patodalaṭṭhīhi sucodayantaṃ,
Ko codaye paraloke sahassaṃ.
Tamāruhantaṃ khurasañcitaṃ giriṃ,
Vibhiṃsanaṃ pajjalitaṃ bhayānakaṃ;
Sañchinnagattaṃ ruhiraṃ savantaṃ,
Ko codaye paraloke sahassaṃ.
Tamāruhantaṃ pabbatasannikāsaṃ,
Aṅgārarāsiṃ jalitaṃ bhayānakaṃ;
Sudaḍḍhagattaṃ kapaṇaṃ rudantaṃ,
Ko codaye paraloke sahassaṃ.
Abbhakūṭasamā uccā,
kaṇṭakanicitā dumā;
Ayomayehi tikkhehi,
naralohitapāyibhi.
Tamāruhanti nāriyo,
narā ca paradāragū;
Coditā sattihatthehi,
yamaniddesakāribhi.
Tamāruhantaṃ nirayaṃ,
simbaliṃ ruhiramakkhitaṃ;
Vidaḍḍhakāyaṃ vitacaṃ,
āturaṃ gāḷhavedanaṃ.
Passasantaṃ muhuṃ uṇhaṃ,
pubbakammāparādhikaṃ;
Dumagge vitacaṃ gattaṃ,
ko taṃ yāceyya taṃ dhanaṃ.
Abbhakūṭasamā uccā,
asipattācitā dumā;
Ayomayehi tikkhehi,
naralohitapāyibhi.
Tamāruhantaṃ asipattapādapaṃ,
Asīhi tikkhehi ca chijjamānaṃ;
Sañchinnagattaṃ ruhiraṃ savantaṃ,
Ko codaye paraloke sahassaṃ.
Tato nikkhantamattaṃ taṃ,
asipattācitā dumā;
Sampatitaṃ vetaraṇiṃ,
ko taṃ yāceyya taṃ dhanaṃ.
Kharā kharodakā tattā,
duggā vetaraṇī nadī;
Ayopokkharasañchannā,
tikkhā pattehi sandati.
Tattha sañchinnagattaṃ taṃ,
vuyhantaṃ ruhiramakkhitaṃ;
Vetaraññe anālambe,
ko taṃ yāceyya taṃ dhanaṃ”.
“Vedhāmi rukkho viya chijjamāno,
Disaṃ na jānāmi pamūḷhasañño;
Bhayānutappāmi mahā ca me bhayā,
Sutvāna kathā tava bhāsitā ise.
Āditte vārimajjhaṃva,
dīpaṃvoghe mahaṇṇave;
Andhakāreva pajjoto,
tvaṃ nosi saraṇaṃ ise.
Atthañca dhammaṃ anusāsa maṃ ise,
Atītamaddhā aparādhitaṃ mayā;
Ācikkha me nārada suddhimaggaṃ,
Yathā ahaṃ no nirayaṃ pateyyaṃ”.
“Yathā ahū dhataraṭṭho,
Vessāmitto aṭṭhako yāmataggi;
Usindaro cāpi sivī ca rājā,
Paricārakā samaṇabrāhmaṇānaṃ.
Ete caññe ca rājāno,
ye saggavisayaṃ gatā;
Adhammaṃ parivajjetvā,
dhammaṃ cara mahīpati.
Annahatthā ca te byamhe,
ghosayantu pure tava;
Ko chāto ko ca tasito,
ko mālaṃ ko vilepanaṃ;
Nānārattānaṃ vatthānaṃ,
ko naggo paridahissati.
Ko panthe chattamāneti,
pādukā ca mudū subhā;
Iti sāyañca pāto ca,
ghosayantu pure tava.
Jiṇṇaṃ posaṃ gavāssañca,
māssu yuñja yathā pure;
Parihārañca dajjāsi,
adhikārakato balī.
Kāyo te rathasaññāto,
manosārathiko lahu;
Avihiṃsāsāritakkho,
saṃvibhāgapaṭicchado.
Pādasaññamanemiyo,
hatthasaññamapakkharo;
Kucchisaññamanabbhanto,
vācāsaññamakūjano.
Saccavākyasamattaṅgo,
apesuññasusaññato;
Girāsakhilanelaṅgo,
mitabhāṇisilesito.
Saddhālobhasusaṅkhāro,
nivātañjalikubbaro;
Athaddhatānatīsāko,
sīlasaṃvaranandhano.
Akkodhanamanugghātī,
dhammapaṇḍarachattako;
Bāhusaccamapālambo,
ṭhitacittamupādhiyo.
Kālaññutācittasāro,
vesārajjatidaṇḍako;
Nivātavuttiyottako,
anatimānayugo lahu.
Alīnacittasanthāro,
vuddhisevī rajohato;
Sati patodo dhīrassa,
dhiti yogo ca rasmiyo.
Mano dantaṃ pathaṃ neti,
samadantehi vāhibhi;
Icchā lobho ca kummaggo,
ujumaggo ca saṃyamo.
Rūpe sadde rase gandhe,
vāhanassa padhāvato;
Paññā ākoṭanī rāja,
tattha attāva sārathi.
Sace etena yānena,
samacariyā daḷhā dhiti;
Sabbakāmaduho rāja,
na jātu nirayaṃ vaje”.
“Alāto devadattosi,
sunāmo āsi bhaddaji;
Vijayo sāriputtosi,
moggallānosi bījako.
Sunakkhatto licchaviputto,
guṇo āsi acelako;
Ānando sā rucā āsi,
yā rājānaṃ pasādayi.
Uruvelakassapo rājā,
pāpadiṭṭhi tadā ahu;
Mahābrahmā bodhisatto,
evaṃ dhāretha jātakan”ti.
Mahānāradakassapajātakaṃ aṭṭhamaṃ.