Comments
Loading Comment Form...
Loading Comment Form...
Navasaṅgahā— vatthusaṅgaho, vipattisaṅgaho āpattisaṅgaho, nidānasaṅgaho, puggalasaṅgaho, khandhasaṅgaho, samuṭṭhānasaṅgaho, adhikaraṇasaṅgaho, samathasaṅgahoti.
Adhikaraṇe samuppanne sace ubho atthapaccatthikā āgacchanti ubhinnampi vatthu ārocāpetabbaṃ. Ubhinnampi vatthuṃ ārocāpetvā ubhinnampi paṭiññā sotabbā. Ubhinnampi paṭiññaṃ sutvā ubhopi vattabbā—
“amhākaṃ imasmiṃ adhikaraṇe vūpasamite ubhopi tuṭṭhā bhavissathā”ti. Sace āhaṃsu—
“ubhopi tuṭṭhā bhavissāmā”ti, saṃghena taṃ adhikaraṇaṃ sampaṭicchitabbaṃ. Sace alajjussannā hoti, parisā ubbāhikāya vūpasametabbaṃ. Sace bālussannā hoti, parisā vinayadharo pariyesitabbo yena dhammena yena vinayena yena satthusāsanena taṃ adhikaraṇaṃ vūpasammati. Tathā taṃ adhikaraṇaṃ vūpasametabbaṃ.
Vatthu jānitabbaṃ, gottaṃ jānitabbaṃ, nāmaṃ jānitabbaṃ, āpatti jānitabbā.
Methunadhammoti vatthu ceva gottañca— pārājikanti nāmañceva āpatti ca.
Adinnādānanti vatthu ceva gottañca— pārājikanti nāmañceva āpatti ca.
Manussaviggahoti vatthu ceva gottañca— pārājikanti nāmañceva āpatti ca.
Uttarimanussadhammoti vatthu ceva gottañca— pārājikanti nāmañceva āpatti ca.
Sukkavissaṭṭhīti vatthu ceva gottañca— saṃghādisesoti nāmañceva āpatti ca.
Kāyasaṃsaggoti vatthu ceva gottañca— saṃghādisesoti nāmañceva āpatti ca.
Duṭṭhullavācāti vatthu ceva gottañca— saṃghādisesoti nāmañceva āpatti ca.
Attakāmanti vatthu ceva gottañca— saṃghādisesoti nāmañceva āpatti ca.
Sañcarittanti vatthu ceva gottañca— saṃghādisesoti nāmañceva āpatti ca.
Saññācikāya kuṭiṃ kārāpananti vatthu ceva gottañca— saṃghādisesoti nāmañceva āpatti ca.
Mahallakaṃ vihāraṃ kārāpananti vatthu ceva gottañca— saṃghādisesoti nāmañceva āpatti ca.
Bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃsananti vatthu ceva gottañca— saṃghādisesoti nāmañceva āpatti ca.
Bhikkhuṃ aññabhāgiyassa adhikaraṇassa kiñci desaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsananti vatthu ceva gottañca— saṃghādisesoti nāmañceva āpatti ca.
Saṃghabhedakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya na paṭinissajjananti vatthu ceva gottañca— saṃghādisesoti nāmañceva āpatti ca.
Bhedakānuvattakānaṃ bhikkhūnaṃ yāvatatiyaṃ samanubhāsanāya na paṭinissajjananti vatthu ceva gottañca— saṃghādisesoti nāmañceva āpatti ca.
Dubbacassa bhikkhuno yāvatatiyaṃ samanubhāsanāya na paṭinissajjananti vatthu ceva gottañca— saṃghādisesoti nāmañceva āpatti ca.
Kuladūsakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya na paṭinissajjananti vatthu ceva gottañca— saṃghādisesoti nāmañceva āpatti ca…pe… .
Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karaṇanti vatthu ceva gottañca— dukkaṭanti nāmañceva āpatti cāti.
Navasaṅgahavaggo niṭṭhito pañcamo.
Tassuddānaṃ
Apalokanaṃ ñatti ca,
dutiyaṃ catutthena ca;
Vatthu ñatti anussāvanaṃ,
sīmā parisameva ca.
Sammukhā paṭipucchā ca,
paṭiññā vinayāraho;
Vatthu saṃghapuggalañca,
ñattiṃ na pacchā ñatti ca.
Vatthuṃ saṃghapuggalañca,
sāvanaṃ akālena ca;
Atikhuddakā mahantā ca,
khaṇḍacchāyā nimittakā.
Bahinadī samudde ca,
jātassare ca bhindati;
Ajjhottharati sīmāya,
catu pañca ca vaggikā.
Dasa vīsativaggā ca,
anāhaṭā ca āhaṭā;
Kammapattā chandārahā,
kammārahā ca puggalā.
Apalokanaṃ pañcaṭṭhānaṃ,
ñatti ca navaṭhānikā;
Ñatti dutiyaṃ sattaṭṭhānaṃ,
catutthā sattaṭhānikā.
Suṭṭhu phāsu ca dummaṅku,
pesalā cāpi āsavā;
Veravajjabhayañceva,
akusalaṃ gihīnañca.
Pāpicchā appasannānaṃ,
pasannā dhammaṭṭhapanā;
Vinayānuggahā ceva,
pātimokkhuddesena ca.
Pātimokkhañca ṭhapanā,
Pavāraṇañca ṭhapanaṃ;
Tajjanīyā niyassañca,
Pabbājanīya paṭisāraṇī.
Ukkhepana parivāsaṃ,
mūlamānattaabbhānaṃ;
Osāraṇaṃ nissāraṇaṃ,
tatheva upasampadā.
Apalokanañatti ca,
dutiyañca catutthakaṃ;
Apaññattenupaññattaṃ,
sammukhāvinayo sati.
Amūḷhapaṭiyebhuyya,
pāpiya tiṇavatthārakaṃ;
Vatthu vipatti āpatti,
nidānaṃ puggalena ca.
Khandhā ceva samuṭṭhānā,
adhikaraṇameva ca;
Samathā saṅgahā ceva,
nāmaāpattikā tathāti.
Parivāro niṭṭhito.
Parivārapāḷi niṭṭhitā.
Pariyosānagāthā
Bubbācariyamaggañca,
pucchitvā ca tahiṃ tahiṃ;
Dīpanāmo mahāpañño,
sutadhāriṃ vicakkhaṇo.
Imaṃ vitthārasaṅkhepaṃ,
sajjhāmaggena majjhime;
Cintayitvā likhāpesi,
sissakānaṃ sukhāvahaṃ.
Parivāranti yaṃ vuttaṃ,
sabbaṃ vatthuṃ salakkhaṇaṃ;
Atthaṃ atthena saddhamme,
dhammaṃ dhammena paññatte.
Sāsanaṃ parivāresi,
jambudīpaṃva sāgaro;
Parivāraṃ ajānanto,
kuto dhammavinicchayaṃ.
Vipatti vatthu paññatti,
anupaññatti puggalo;
Ekato ubhato ceva,
lokapaṇṇatti vajjato.
Yassa jāyati vimati,
parivārena chijjati;
Cakkavatti mahāsene,
migamajjheva kesari.
Ravi raṃsiparikkiṇṇo,
cando tāragaṇe yathā;
Brahmā brahmaparisāya,
gaṇamajjheva nāyako;
Evaṃ saddhammavinayo,
parivārena sobhatīti.