3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Api kassapa mandiyā,
yuvā sapati hanti vā;
Sabbaṃ taṃ khamate dhīro,
paṇḍito taṃ titikkhati.
Sacepi santo vivadanti,
khippaṃ sandhīyare puna;
Bālā pattāva bhijjanti,
na te samathamajjhagū.
Ete bhiyyo samāyanti,
sandhi tesaṃ na jīrati;
Yo cādhipannaṃ jānāti,
yo ca jānāti desanaṃ.
Eso hi uttaritaro,
Bhāravaho dhuraddharo;
Yo paresādhipannānaṃ,
Sayaṃ sandhātumarahatī”ti.
Kassapamandiyajātakaṃ dutiyaṃ.