Comments
Loading Comment Form...
Loading Comment Form...
“Āmantayāmi nigamaṃ,
mittāmacce parissaje;
Sirasmiṃ palitaṃ jātaṃ,
pabbajjaṃ dāni rocahaṃ”.
“Abhumme kathaṃ nu bhaṇasi,
Sallaṃ me deva urasi kappesi;
Sattasatā te bhariyā,
Kathaṃ nu te tā bhavissanti”.
“Paññāyihinti etā,
Daharā aññampi tā gamissanti;
Saggañcassa patthayāno,
Tena ahaṃ pabbajissāmi”.
“Dulladdhaṃ me āsi sutasoma,
Yassa te homahaṃ mātā;
Yaṃ me vilapantiyā,
Anapekkho pabbajasi deva.
Dulladdhaṃ me āsi sutasoma,
Yaṃ taṃ ahaṃ vijāyissaṃ;
Yaṃ me vilapantiyā,
Anapekkho pabbajasi deva”.
“Ko nāmeso dhammo,
Sutasoma kā ca nāma pabbajjā;
Yaṃ no amhe jiṇṇe,
Anapekkho pabbajasi deva.
Puttāpi tuyhaṃ bahavo,
daharā appattayobbanā;
Mañjū tepi taṃ apassantā,
maññe dukkhaṃ nigacchanti”.
“Puttehi ca me etehi,
Daharehi appattayobbanehi;
Mañjūhi sabbehipi tumhehi,
Cirampi ṭhatvā vināsabhāvo”.
“Chinnaṃ nu tuyhaṃ hadayaṃ,
Adu te karuṇā ca natthi amhesu;
Yaṃ no vikandantiyo,
Anapekkho pabbajasi deva”.
“Na ca mayhaṃ chinnaṃ hadayaṃ,
Atthi karuṇāpi mayhaṃ tumhesu;
Saggañca patthayāno,
Tena ahaṃ pabbajissāmi”.
“Dulladdhaṃ me āsi,
Sutasoma yassa te ahaṃ bhariyā;
Yaṃ me vilapantiyā,
Anapekkho pabbajasi deva.
Dulladdhaṃ me āsi,
Sutasoma yassa te ahaṃ bhariyā;
Yaṃ me kucchipaṭisandhiṃ,
Anapekkho pabbajasi deva.
Paripakko me gabbho,
Kucchigato yāva naṃ vijāyāmi;
Māhaṃ ekā vidhavā,
Pacchā dukkhāni addakkhiṃ”.
“Paripakko te gabbho,
Kucchigato iṅgha tvaṃ vijāyassu;
Puttaṃ anomavaṇṇaṃ,
Taṃ hitvā pabbajissāmi”.
“Mā tvaṃ cande rudi,
Mā soci vanatimiramattakkhi;
Āroha varapāsādaṃ,
Anapekkho ahaṃ gamissāmi”.
“Ko taṃ amma kopesi,
Kiṃ rodasi pekkhasi ca maṃ bāḷhaṃ;
Kaṃ avajjhaṃ ghātemi,
Ñātīnaṃ udikkhamānānaṃ”.
“Na hi so sakkā hantuṃ,
Vijitāvī yo maṃ tāta kopesi;
Pitā te maṃ tāta avaca,
Anapekkho ahaṃ gamissāmi”.
“Yohaṃ pubbe niyyāmi,
Uyyānaṃ mattakuñjare ca yodhemi;
Sutasome pabbajite,
Kathaṃ nu dāni karissāmi”.
“Mātucca me rudantyā,
Jeṭṭhassa ca bhātuno akāmassa;
Hatthepi te gahessaṃ,
Na hi gacchasi no akāmānaṃ”.
“Uṭṭhehi tvaṃ dhāti,
Imaṃ kumāraṃ ramehi aññattha;
Mā me paripanthamakāsi,
Saggaṃ mama patthayānassa”.
“Yaṃnūnimaṃ dadeyyaṃ pabhaṅkaraṃ,
Ko nu me imināttho;
Sutasome pabbajite,
Kiṃ nu menaṃ karissāmi”.
“Koso ca tuyhaṃ vipulo,
Koṭṭhāgārañca tuyhaṃ paripūraṃ;
Pathavī ca tuyhaṃ vijitā,
Ramassu mā pabbaji deva”.
“Koso ca mayhaṃ vipulo,
Koṭṭhāgārañca mayhaṃ paripūraṃ;
Pathavī ca mayhaṃ vijitā,
Taṃ hitvā pabbajissāmi”.
“Mayhampi dhanaṃ pahūtaṃ,
Saṅkhātuṃ nopi deva sakkomi;
Taṃ te dadāmi sabbampi,
Ramassu mā pabbaji deva”.
“Jānāmi dhanaṃ pahūtaṃ,
Kulavaddhana pūjito tayā casmi;
Saggañca patthayāno,
Tena ahaṃ pabbajissāmi.
Ukkaṇṭhitosmi bāḷhaṃ,
Arati maṃ somadatta āvisati;
Bahukāpi me antarāyā,
Ajjevāhaṃ pabbajissāmi”.
“Idañca tuyhaṃ rucitaṃ,
Sutasoma ajjeva dāni tvaṃ pabbaja;
Ahampi pabbajissāmi,
Na ussahe tayā vinā ahaṃ ṭhātuṃ”.
“Na hi sakkā pabbajituṃ,
Nagare na hi paccati janapade ca;
Sutasome pabbajite,
Kathaṃ nu dāni karissāma.
Upanīyatidaṃ maññe,
Parittaṃ udakaṃva caṅkavāramhi;
Evaṃ suparittake jīvite,
Na ca pamajjituṃ kālo.
Upanīyatidaṃ maññe,
Parittaṃ udakaṃva caṅkavāramhi;
Evaṃ suparittake jīvite,
Andhabālā pamajjanti.
Te vaḍḍhayanti nirayaṃ,
Tiracchānayoniñca pettivisayañca;
Taṇhāya bandhanabaddhā,
Vaḍḍhenti asurakāyaṃ”.
“Ūhaññate rajaggaṃ,
Avidūre pubbakamhi ca pāsāde;
Maññe no kesā chinnā,
Yasassino dhammarājassa”.
“Ayamassa pāsādo,
Sovaṇṇapupphamālyavītikiṇṇo;
Yahimanuvicari rājā,
Parikiṇṇo itthāgārehi.
Ayamassa pāsādo,
Sovaṇṇapupphamālyavītikiṇṇo;
Yahimanuvicari rājā,
Parikiṇṇo ñātisaṅghena.
Idamassa kūṭāgāraṃ,
Sovaṇṇapupphamālyavītikiṇṇaṃ;
Yahimanuvicari rājā,
Parikiṇṇo itthāgārehi.
Idamassa kūṭāgāraṃ,
Sovaṇṇapupphamālyavītikiṇṇaṃ;
Yahimanuvicari rājā,
Parikiṇṇo ñātisaṅghena.
Ayamassa asokavanikā,
Supupphitā sabbakālikā rammā;
Yahimanuvicari rājā,
Parikiṇṇo itthāgārehi.
Ayamassa asokavanikā,
Supupphitā sabbakālikā rammā;
Yahimanuvicari rājā,
Parikiṇṇo ñātisaṅghena.
Idamassa uyyānaṃ,
Supupphitaṃ sabbakālikaṃ rammaṃ;
Yahimanuvicari rājā,
Parikiṇṇo itthāgārehi.
Idamassa uyyānaṃ,
Supupphitaṃ sabbakālikaṃ rammaṃ;
Yahimanuvicari rājā,
Parikiṇṇo ñātisaṅghena.
Idamassa kaṇikāravanaṃ,
Supupphitaṃ sabbakālikaṃ rammaṃ;
Yahimanuvicari rājā,
Parikiṇṇo itthāgārehi.
Idamassa kaṇikāravanaṃ,
Supupphitaṃ sabbakālikaṃ rammaṃ;
Yahimanuvicari rājā,
Parikiṇṇo ñātisaṅghena.
Idamassa pāṭalivanaṃ,
Supupphitaṃ sabbakālikaṃ rammaṃ;
Yahimanuvicari rājā,
Parikiṇṇo itthāgārehi.
Idamassa pāṭalivanaṃ,
Supupphitaṃ sabbakālikaṃ rammaṃ;
Yahimanuvicari rājā,
Parikiṇṇo ñātisaṅghena.
Idamassa ambavanaṃ,
Supupphitaṃ sabbakālikaṃ rammaṃ;
Yahimanuvicari rājā,
Parikiṇṇo itthāgārehi.
Idamassa ambavanaṃ,
Supupphitaṃ sabbakālikaṃ rammaṃ;
Yahimanuvicari rājā,
Parikiṇṇo ñātisaṅghena.
Ayamassa pokkharaṇī,
Sañchannā aṇḍajehi vītikiṇṇā;
Yahimanuvicari rājā,
Parikiṇṇo itthāgārehi.
Ayamassa pokkharaṇī,
Sañchannā aṇḍajehi vītikiṇṇā;
Yahimanuvicari rājā,
Parikiṇṇo ñātisaṅghena.
Rājā vo kho pabbajito,
Sutasomo rajjaṃ imaṃ pahatvāna;
Kāsāyavatthavasano,
Nāgova ekako carati”.
“Māssu pubbe ratikīḷitāni,
Hasitāni ca anussarittha;
Mā vo kāmā haniṃsu,
Rammaṃ hi sudassanaṃ nagaraṃ.
Mettacittañca bhāvetha,
Appamāṇaṃ divā ca ratto ca;
Agacchittha devapuraṃ,
_Āvāsaṃ puññakamminan”ti. _
Cūḷasutasomajātakaṃ pañcamaṃ.
Cattālīsanipātaṃ niṭṭhitaṃ.
Tassuddānaṃ
Suvapaṇḍitajambukakuṇḍalino,
Varakaññamalambusajātakañca;
Pavaruttamasaṅkhasirīvhayako,
Sutasomaarindhamarājavaro.