3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—
“Tisso imā, bhikkhave, dhātuyo. Katamā tisso? Rūpadhātu, arūpadhātu, nirodhadhātu— imā kho, bhikkhave, tisso dhātuyo”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—
“Rūpadhātuṃ pariññāya,
āruppesu asaṇṭhitā;
Nirodhe ye vimuccanti,
te janā maccuhāyino.
Kāyena amataṃ dhātuṃ,
phusayitvā nirūpadhiṃ;
Upadhippaṭinissaggaṃ,
sacchikatvā anāsavo;
Deseti sammāsambuddho,
asokaṃ virajaṃ padan”ti.
Ayampi attho vutto bhagavatā, iti me sutanti.
Dutiyaṃ.