Comments
Loading Comment Form...
Loading Comment Form...
Tattha katamo kodho? Yo kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa— ayaṃ vuccati “kodho”.
Tattha katamo upanāho? Pubbakālaṃ kodho, aparakālaṃ upanāho. Yo evarūpo upanāho upanayhanā upanayhitattaṃ aṭṭhapanā ṭhapanā saṇṭhapanā anusaṃsandanā anuppabandhanā daḷhīkammaṃ kodhassa— ayaṃ vuccati “upanāho”.
Tattha katamo makkho? Yo makkho makkhāyanā makkhāyitattaṃ niṭṭhuriyaṃ niṭṭhuriyakammaṃ— ayaṃ vuccati “makkho”.
Tattha katamo paḷāso? Yo paḷāso paḷāsāyanā paḷāsāhāro vivādaṭṭhānaṃ yugaggāho appaṭinissaggo— ayaṃ vuccati “paḷāso”.
Tattha katamā issā? Yā paralābhasakkāragarukāramānanavandanapūjanāsu issā issāyanā issāyitattaṃ usūyā usūyanā usūyitattaṃ— ayaṃ vuccati “issā”.
Tattha katamaṃ macchariyaṃ? Pañca macchariyāni— āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ. Yaṃ evarūpaṃ maccheraṃ maccharāyanā maccharāyitattaṃ vevicchaṃ kadariyaṃ kaṭukañcukatā aggahitattaṃ cittassa— idaṃ vuccati “macchariyaṃ”.
Tattha katamā māyā? Idhekacco kāyena duccaritaṃ caritvā, vācāya duccaritaṃ caritvā, manasā duccaritaṃ caritvā tassa paṭicchādanahetuṃ pāpikaṃ icchaṃ paṇidahati. “Mā maṃ jaññā”ti icchati. “Mā maṃ jaññā”ti saṅkappeti. “Mā maṃ jaññā”ti vācaṃ bhāsati. “Mā maṃ jaññā”ti kāyena parakkamati. Yā evarūpā māyā māyāvitā accāsarā vañcanā nikati vikiraṇā pariharaṇā gūhanā parigūhanā chādanā paṭicchādanā anuttānīkammaṃ anāvikammaṃ vocchādanā pāpakiriyā— ayaṃ vuccati “māyā”.
Tattha katamaṃ sāṭheyyaṃ? Idhekacco saṭho hoti parisaṭho. Yaṃ tattha saṭhaṃ saṭhatā sāṭheyyaṃ kakkaratā kakkariyaṃ parikkhattatā pārikkhattiyaṃ— idaṃ vuccati “sāṭheyyaṃ”.
Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ— ayaṃ vuccati “avijjā”.
Tattha katamā bhavataṇhā? Yo bhavesu bhavacchando bhavarāgo bhavanandī bhavataṇhā bhavasineho bhavapariḷāho bhavamucchā bhavajjhosānaṃ— ayaṃ vuccati “bhavataṇhā”.
Tattha katamā bhavadiṭṭhi? “Bhavissati attā ca loko cā”ti— yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho— ayaṃ vuccati “bhavadiṭṭhi”.
Tattha katamā vibhavadiṭṭhi? “Na bhavissati attā ca loko cā”ti— yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho— ayaṃ vuccati “vibhavadiṭṭhi”.
Tattha katamā sassatadiṭṭhi? “Sassato attā ca loko cā”ti— yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho— ayaṃ vuccati “sassatadiṭṭhi”.
Tattha katamā ucchedadiṭṭhi? “Ucchijjissati attā ca loko cā”ti— yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho— ayaṃ vuccati “ucchedadiṭṭhi”.
Tattha katamā antavādiṭṭhi? “Antavā attā ca loko cā”ti— yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho— ayaṃ vuccati “antavādiṭṭhi”.
Tattha katamā anantavādiṭṭhi? “Anantavā attā ca loko cā”ti— yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho— ayaṃ vuccati “anantavādiṭṭhi”.
Tattha katamā pubbantānudiṭṭhi? Pubbantaṃ ārabbha yā uppajjati diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho— ayaṃ vuccati “pubbantānudiṭṭhi”.
Tattha katamā aparantānudiṭṭhi? Aparantaṃ ārabbha yā uppajjati diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho— ayaṃ vuccati “aparantānudiṭṭhi”.
Tattha katamaṃ ahirikaṃ? Yaṃ na hirīyati hiriyitabbena, na hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā— idaṃ vuccati “ahirikaṃ”.
Tattha katamaṃ anottappaṃ? Yaṃ na ottappati ottappitabbena na ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā— idaṃ vuccati “anottappaṃ”.
Tattha katamā dovacassatā? Sahadhammike vuccamāne dovacassāyaṃ dovacassiyaṃ dovacassatā vippaṭikulaggāhitā vipaccanīkasātatā anādariyaṃ anādaratā agāravatā appatissavatā— ayaṃ vuccati “dovacassatā”.
Tattha katamā pāpamittatā? Ye te puggalā assaddhā dussīlā appassutā maccharino duppaññā, yā tesaṃ sevanā nisevanā saṃsevanā bhajanā sambhajanā bhatti sambhatti sampavaṅkatā— ayaṃ vuccati “pāpamittatā”.
Tattha katamo anajjavo? Yo anajjavo anajjavatā jimhatā vaṅkatā kuṭilatā— ayaṃ vuccati “anajjavo”.
Tattha katamo amaddavo? Yā amudutā amaddavatā kakkhaḷiyaṃ phārusiyaṃ kakkhaḷatā kaṭhinatā ujucittatā amudutā— ayaṃ vuccati “amaddavo”.
Tattha katamā akkhanti? Yā akkhanti akkhamanatā anadhivāsanatā caṇḍikkaṃ asuropo anattamanatā cittassa— ayaṃ vuccati “akkhanti”.
Tattha katamaṃ asoraccaṃ? Kāyiko vītikkamo vācasiko vītikkamo kāyikavācasiko vītikkamo— idaṃ vuccati “asoraccaṃ”. Sabbampi dussīlyaṃ asoraccaṃ.
Tattha katamaṃ asākhalyaṃ? Yā sā vācā kaṇḍakā kakkasā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṃvattanikā tathārūpiṃ vācaṃ bhāsitā hoti. Yā tattha asaṇhavācatā asakhilavācatā pharusavācatā— idaṃ vuccati “asākhalyaṃ”.
Tattha katamo appaṭisanthāro? Dve paṭisanthārā— āmisapaṭisanthāro ca dhammapaṭisanthāro ca. Idhekacco appaṭisanthārako hoti āmisapaṭisanthārena vā dhammapaṭisanthārena vā— ayaṃ vuccati “appaṭisanthāro”.
Tattha katamā indriyesu aguttadvāratā? Idhekacco cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati. Sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā…pe… jivhāya rasaṃ sāyitvā…pe… kāyena phoṭṭhabbaṃ phusitvā…pe… manasā dhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati manindriyaṃ, manindriye na saṃvaraṃ āpajjati. Yā imesaṃ channaṃ indriyānaṃ agutti agopanā anārakkho asaṃvaro— ayaṃ vuccati “indriyesu aguttadvāratā”.
Tattha katamā bhojane amattaññutā? Idhekacco appaṭisaṅkhā ayoniso āhāraṃ āhāreti davāya madāya maṇḍanāya vibhūsanāya. Yā tattha asantuṭṭhitā amattaññutā appaṭisaṅkhā bhojane— ayaṃ vuccati “bhojane amattaññutā”.
Tattha katamaṃ muṭṭhassaccaṃ? Yā assati ananussati appaṭissati assati assaraṇatā adhāraṇatā pilāpanatā sammussanatā— idaṃ vuccati “muṭṭhassaccaṃ”.
Tattha katamaṃ asampajaññaṃ? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ— idaṃ vuccati “asampajaññaṃ”.
Tattha katamā sīlavipatti? Yo kāyiko vītikkamo vācasiko vītikkamo kāyikavācasiko vītikkamo— ayaṃ vuccati “sīlavipatti”. Sabbampi dussīlyaṃ sīlavipatti.
Tattha katamā diṭṭhivipatti? “Natthi dinnaṃ, natthi yiṭṭhaṃ…pe… ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī”ti— yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho— ayaṃ vuccati “diṭṭhivipatti”. Sabbāpi micchādiṭṭhi diṭṭhivipatti.
Tattha katamaṃ ajjhattasaṃyojanaṃ? Pañcorambhāgiyāni saṃyojanāni— ajjhattasaṃyojanaṃ. Pañcuddhambhāgiyāni saṃyojanāni— bahiddhāsaṃyojanaṃ.
Dukaṃ.