Comments
Loading Comment Form...
Loading Comment Form...
“Bhante nāgasena, bhāsitampetaṃ bhagavatā— ‘tathāgatappavedito, bhikkhave, dhammavinayo vivaṭo virocati no paṭicchanno’ti. Puna ca pātimokkhuddeso kevalañca vinayapiṭakaṃ pihitaṃ paṭicchannaṃ. Yadi, bhante nāgasena, jinasāsane yuttaṃ vā pattaṃ vā samayaṃ labhetha, vinayapaṇṇatti vivaṭā sobheyya. Kena kāraṇena? Kevalaṃ tattha sikkhā saṃyamo niyamo sīlaguṇaācārapaṇṇatti attharaso dhammaraso vimuttiraso. Yadi, bhante nāgasena, bhagavatā bhaṇitaṃ— ‘tathāgatappavedito, bhikkhave, dhammavinayo vivaṭo virocati no paṭicchanno’ti, tena hi ‘pātimokkhuddeso kevalañca vinayapiṭakaṃ pihitaṃ paṭicchannan’ti yaṃ vacanaṃ, taṃ micchā. Yadi pātimokkhuddeso kevalañca vinayapiṭakaṃ pihitaṃ paṭicchannaṃ, tena hi ‘tathāgatappavedito, bhikkhave, dhammavinayo vivaṭo virocati no paṭicchanno’ti tampi vacanaṃ micchā. Ayampi ubhato koṭiko pañho tavānuppatto, so tayā nibbāhitabbo”ti.
“Bhāsitampetaṃ, mahārāja, bhagavatā— ‘tathāgatappavedito, bhikkhave, dhammavinayo vivaṭo virocati no paṭicchanno’ti. Puna ca pātimokkhuddeso kevalañca vinayapiṭakaṃ pihitaṃ paṭicchannaṃ, tañca pana na sabbesaṃ, sīmaṃ katvā pihitaṃ.
Tividhena, mahārāja, bhagavatā pātimokkhuddeso sīmaṃ katvā pihito, pubbakānaṃ tathāgatānaṃ vaṃsavasena pātimokkhuddeso sīmaṃ katvā pihito, dhammassa garukattā pihito, bhikkhubhūmiyā garukattā pihito.
Kathaṃ pubbakānaṃ tathāgatānaṃ vaṃsavasena pātimokkhuddeso sīmaṃ katvā pihito? Eso vaṃso, mahārāja, sabbesaṃ pubbakānaṃ tathāgatānaṃ yadidaṃ bhikkhumajjhe pātimokkhuddeso avasesānaṃ pihito. Yathā, mahārāja, khattiyānaṃ khattiyamāyā khattiyesuyeva carati, evametaṃ khattiyānaṃ lokassa paveṇī avasesānaṃ pihitā; evameva kho, mahārāja, eso vaṃso sabbesaṃ pubbakānaṃ tathāgatānaṃ yadidaṃ bhikkhumajjhe pātimokkhuddeso avasesānaṃ pihito.
Yathā vā pana, mahārāja, mahiyā gaṇā vattanti, seyyathidaṃ— mallā atoṇā pabbatā dhammagiriyā brahmagiriyā naṭakā naccakā laṅghakā pisācā maṇibhaddā puṇṇabaddhā candimasūriyā siridevatā kālidevatā, sivā vasudevā ghanikā asipāsā bhaddiputtāti, tesaṃ tesaṃ rahassaṃ tesu tesu gaṇesuyeva carati, avasesānaṃ pihitaṃ; evameva kho, mahārāja, eso vaṃso sabbesaṃ pubbakānaṃ tathāgatānaṃ yadidaṃ bhikkhumajjhe pātimokkhuddeso avasesānaṃ pihito. Evaṃ pubbakānaṃ tathāgatānaṃ vaṃsavasena pātimokkhuddeso sīmaṃ katvā pihito.
Kathaṃ dhammassa garukattā pātimokkhuddeso sīmaṃ katvā pihito? Dhammo, mahārāja, garuko bhāriyo, tattha sammattakārī aññaṃ ārādheti, taṃ tattha paramparāsammattakāritāya pāpuṇāti, na taṃ tattha paramparāsammattakāritāya pāpuṇāti, mā cāyaṃ sāradhammo varadhammo asammattakārīnaṃ hatthagato oññāto avaññāto hīḷito khīḷito garahito bhavatu, mā cāyaṃ sāradhammo varadhammo dujjanagato oññāto avaññāto hīḷito khīḷito garahito bhavatūti. Evaṃ dhammassa garukattā pātimokkhuddeso sīmaṃ katvā pihito.
Yathā, mahārāja, sāravarapavaraabhijātajātimantarattalohitacandanaṃ nāma savarapuramanugataṃ oññātaṃ avaññātaṃ hīḷitaṃ khīḷitaṃ garahitaṃ bhavati; evameva kho, mahārāja, mā cāyaṃ sāradhammo varadhammo paramparāasammattakārīnaṃ hatthagato oññāto avaññāto hīḷito khīḷito garahito bhavatu, mā cāyaṃ sāradhammo varadhammo dujjanagato oññāto avaññāto hīḷito khīḷito garahito bhavatūti. Evaṃ dhammassa garukattā pātimokkhuddeso sīmaṃ katvā pihito.
Kathaṃ bhikkhubhūmiyā garukattā pātimokkhuddeso sīmaṃ katvā pihito? Bhikkhubhāvo kho, mahārāja, loke atuliyo appamāṇo anagghiyo, na sakkā kenaci agghāpetuṃ tuletuṃ parimetuṃ, māyaṃ evarūpe bhikkhubhāve ṭhito lokena samasamo bhavatūti bhikkhūnaṃyeva antare pātimokkhuddeso carati. Yathā, mahārāja, loke varapavarabhaṇḍaṃ vatthaṃ vā attharaṇaṃ vā gajaturaṅgarathasuvaṇṇarajatamaṇimuttāitthiratanādīni vā vijitakammasūrā vā sabbe te rājānamupagacchanti; evameva kho, mahārāja, yāvatā loke sugatāgamapariyattiācārasaṃyamasīlasaṃvaraguṇā, sabbe te bhikkhusaṃghamupagatā bhavanti. Evaṃ bhikkhubhūmiyā garukattā pātimokkhuddeso sīmaṃ katvā pihito”ti.
“Sādhu, bhante nāgasena, evametaṃ tathā sampaṭicchāmī”ti.
Dhammavinayapaṭicchannāpaṭicchannapañho dutiyo.