Comments
Loading Comment Form...
Loading Comment Form...
“Cirarattaṃ vatātāpī,
dhammaṃ anuvicintayaṃ;
Samaṃ cittassa nālatthaṃ,
pucchaṃ samaṇabrāhmaṇe.
‘Ko so pāraṅgato loke,
ko patto amatogadhaṃ;
Kassa dhammaṃ paṭicchāmi,
paramatthavijānanaṃ’.
Antovaṅkagato āsi,
macchova ghasamāmisaṃ;
Baddho mahindapāsena,
vepacityasuro yathā.
Añchāmi naṃ na muñcāmi,
asmā sokapariddavā;
Ko me bandhaṃ muñcaṃ loke,
sambodhiṃ vedayissati.
Samaṇaṃ brāhmaṇaṃ vā kaṃ,
ādisantaṃ pabhaṅgunaṃ;
Kassa dhammaṃ paṭicchāmi,
jarāmaccupavāhanaṃ.
Vicikicchākaṅkhāganthitaṃ,
sārambhabalasaññutaṃ;
Kodhappattamanatthaddhaṃ,
abhijappappadāraṇaṃ.
Taṇhādhanusamuṭṭhānaṃ,
dve ca pannarasāyutaṃ;
Passa orasikaṃ bāḷhaṃ,
bhetvāna yadi tiṭṭhati.
Anudiṭṭhīnaṃ appahānaṃ,
saṅkappaparatejitaṃ;
Tena viddho pavedhāmi,
pattaṃva māluteritaṃ.
Ajjhattaṃ me samuṭṭhāya,
khippaṃ paccati māmakaṃ;
Chaphassāyatanī kāyo,
yattha sarati sabbadā.
Taṃ na passāmi tekicchaṃ,
yo metaṃ sallamuddhare;
Nānārajjena satthena,
nāññena vicikicchitaṃ.
Ko me asattho avaṇo,
Sallamabbhantarapassayaṃ;
Ahiṃsaṃ sabbagattāni,
Sallaṃ me uddharissati.
Dhammappati hi so seṭṭho,
visadosappavāhako;
Gambhīre patitassa me,
thalaṃ pāṇiñca dassaye.
Rahadehamasmi ogāḷho,
ahāriyarajamattike;
Māyāusūyasārambha,
thinamiddhamapatthaṭe.
Uddhaccameghathanitaṃ,
saṃyojanavalāhakaṃ;
Vāhā vahanti kuddiṭṭhiṃ,
saṅkappā rāganissitā.
Savanti sabbadhi sotā,
latā ubbhijja tiṭṭhati;
Te sote ko nivāreyya,
taṃ lataṃ ko hi checchati.
Velaṃ karotha bhaddante,
sotānaṃ sannivāraṇaṃ;
Mā te manomayo soto,
rukkhaṃva sahasā luve.
Evaṃ me bhayajātassa,
apārā pāramesato;
Tāṇo paññāvudho satthā,
isisaṃghanisevito.
Sopāṇaṃ sugataṃ suddhaṃ,
dhammasāramayaṃ daḷhaṃ;
Pādāsi vuyhamānassa,
‘mā bhāyī’ti ca mabravi.
Satipaṭṭhānapāsādaṃ,
āruyha paccavekkhisaṃ;
Yaṃ taṃ pubbe amaññissaṃ,
sakkāyābhirataṃ pajaṃ.
Yadā ca maggamaddakkhiṃ,
nāvāya abhirūhanaṃ;
Anadhiṭṭhāya attānaṃ,
titthamaddakkhimuttamaṃ.
Sallaṃ attasamuṭṭhānaṃ,
bhavanettippabhāvitaṃ;
Etesaṃ appavattāya,
desesi maggamuttamaṃ.
Dīgharattānusayitaṃ,
cirarattamadhiṭṭhitaṃ;
Buddho mepānudī ganthaṃ,
visadosappavāhano”ti.
… Telakāni thero… .