Comments
Loading Comment Form...
Loading Comment Form...
Pañca sikkhāpadāni— pāṇātipātā veramaṇī sikkhāpadaṃ, adinnādānā veramaṇī sikkhāpadaṃ, kāmesumicchācārā veramaṇī sikkhāpadaṃ, musāvādā veramaṇī sikkhāpadaṃ, surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ.
Tattha katamaṃ pāṇātipātā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ pāṇātipātā viramantassa, yā tasmiṃ samaye pāṇātipātā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto— idaṃ vuccati “pāṇātipātā veramaṇī sikkhāpadaṃ”. Avasesā dhammā veramaṇiyā sampayuttā.
Tattha katamaṃ pāṇātipātā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ pāṇātipātā viramantassa, yā tasmiṃ samaye cetanā sañcetanā sañcetayitattaṃ— idaṃ vuccati “pāṇātipātā veramaṇī sikkhāpadaṃ”. Avasesā dhammā cetanāya sampayuttā.
Tattha katamaṃ pāṇātipātā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ pāṇātipātā viramantassa, yo tasmiṃ samaye phasso…pe… paggāho avikkhepo— idaṃ vuccati “pāṇātipātā veramaṇī sikkhāpadaṃ”.
Tattha katamaṃ pāṇātipātā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ sasaṅkhārena…pe… somanassasahagataṃ ñāṇavippayuttaṃ…pe… somanassasahagataṃ ñāṇavippayuttaṃ sasaṅkhārena…pe… upekkhāsahagataṃ ñāṇasampayuttaṃ…pe… upekkhāsahagataṃ ñāṇasampayuttaṃ sasaṅkhārena…pe… upekkhāsahagataṃ ñāṇavippayuttaṃ…pe… upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena pāṇātipātā viramantassa, yā tasmiṃ samaye pāṇātipātā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto— idaṃ vuccati “pāṇātipātā veramaṇī sikkhāpadaṃ”. Avasesā dhammā veramaṇiyā sampayuttā.
Tattha katamaṃ pāṇātipātā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena pāṇātipātā viramantassa, yā tasmiṃ samaye cetanā sañcetanā sañcetayitattaṃ— idaṃ vuccati “pāṇātipātā veramaṇī sikkhāpadaṃ”. Avasesā dhammā cetanāya sampayuttā.
Tattha katamaṃ pāṇātipātā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena pāṇātipātā viramantassa phasso…pe… paggāho avikkhepo— idaṃ vuccati “pāṇātipātā veramaṇī sikkhāpadaṃ”.
Tattha katamaṃ adinnādānā veramaṇī sikkhāpadaṃ…pe… kāmesumicchācārā veramaṇī sikkhāpadaṃ…pe… musāvādā veramaṇī sikkhāpadaṃ…pe… surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ surāmerayamajjapamādaṭṭhānā viramantassa, yā tasmiṃ samaye surāmerayamajjapamādaṭṭhānā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto— idaṃ vuccati “surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ”. Avasesā dhammā veramaṇiyā sampayuttā.
Tattha katamaṃ surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ, yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ surāmerayamajjapamādaṭṭhānā viramantassa, yā tasmiṃ samaye cetanā sañcetanā sañcetayitattaṃ— idaṃ vuccati “surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ”. Avasesā dhammā cetanāya sampayuttā.
Tattha katamaṃ surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ surāmerayamajjapamādaṭṭhānā viramantassa, yo tasmiṃ samaye phasso…pe… paggāho avikkhepo— idaṃ vuccati “surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ”.
Tattha katamaṃ surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ sasaṅkhārena…pe… somanassasahagataṃ ñāṇavippayuttaṃ…pe… somanassasahagataṃ ñāṇavippayuttaṃ sasaṅkhārena…pe… upekkhāsahagataṃ ñāṇasampayuttaṃ…pe… upekkhāsahagataṃ ñāṇasampayuttaṃ sasaṅkhārena…pe… upekkhāsahagataṃ ñāṇavippayuttaṃ…pe… upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena surāmerayamajjapamādaṭṭhānā viramantassa, yā tasmiṃ samaye surāmerayamajjapamādaṭṭhānā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto— idaṃ vuccati “surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ”. Avasesā dhammā veramaṇiyā sampayuttā.
Tattha katamaṃ surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena surāmerayamajjapamādaṭṭhānā viramantassa, yā tasmiṃ samaye cetanā sañcetanā sañcetayitattaṃ— idaṃ vuccati “surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ”. Avasesā dhammā cetanāya sampayuttā.
Tattha katamaṃ surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena surāmerayamajjapamādaṭṭhānā viramantassa, yo tasmiṃ samaye phasso…pe… paggāho avikkhepo— idaṃ vuccati “surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ”.
Pañca sikkhāpadāni— pāṇātipātā veramaṇī sikkhāpadaṃ, adinnādānā veramaṇī sikkhāpadaṃ, kāmesumicchācārā veramaṇī sikkhāpadaṃ, musāvādā veramaṇī sikkhāpadaṃ, surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ.
Tattha katamaṃ pāṇātipātā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… chandādhipateyyaṃ… vīriyādhipateyyaṃ… cittādhipateyyaṃ… vīmaṃsādhipateyyaṃ… chandādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… vīriyādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… cittādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… vīmaṃsādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ pāṇātipātā viramantassa, yā tasmiṃ samaye pāṇātipātā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto— idaṃ vuccati “pāṇātipātā veramaṇī sikkhāpadaṃ”. Avasesā dhammā veramaṇiyā sampayuttā.
Tattha katamaṃ pāṇātipātā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… chandādhipateyyaṃ… vīriyādhipateyyaṃ… cittādhipateyyaṃ… vīmaṃsādhipateyyaṃ… chandādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… vīriyādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… cittādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… vīmaṃsādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ pāṇātipātā viramantassa, yā tasmiṃ samaye cetanā sañcetanā sañcetayitattaṃ— idaṃ vuccati “pāṇātipātā veramaṇī sikkhāpadaṃ”. Avasesā dhammā cetanāya sampayuttā.
Tattha katamaṃ pāṇātipātā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… chandādhipateyyaṃ… vīriyādhipateyyaṃ… cittādhipateyyaṃ… vīmaṃsādhipateyyaṃ… chandādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… vīriyādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… cittādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… vīmaṃsādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ pāṇātipātā viramantassa, yo tasmiṃ samaye phasso…pe… paggāho avikkhepo— idaṃ vuccati “pāṇātipātā veramaṇī sikkhāpadaṃ”.
Tattha katamaṃ pāṇātipātā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ sasaṅkhārena…pe… somanassasahagataṃ ñāṇavippayuttaṃ…pe… somanassasahagataṃ ñāṇavippayuttaṃ sasaṅkhārena…pe… upekkhāsahagataṃ ñāṇasampayuttaṃ…pe… upekkhāsahagataṃ ñāṇasampayuttaṃ sasaṅkhārena…pe… upekkhāsahagataṃ ñāṇavippayuttaṃ…pe… upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena hīnaṃ… majjhimaṃ… paṇītaṃ… chandādhipateyyaṃ… vīriyādhipateyyaṃ… cittādhipateyyaṃ… chandādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… vīriyādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… cittādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ pāṇātipātā viramantassa, yā tasmiṃ samaye pāṇātipātā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto— idaṃ vuccati “pāṇātipātā veramaṇī sikkhāpadaṃ”. Avasesā dhammā veramaṇiyā sampayuttā…pe… avasesā dhammā cetanāya sampayuttā…pe… phasso…pe… paggāho avikkhepo— idaṃ vuccati “pāṇātipātā veramaṇī sikkhāpadaṃ”.
Tattha katamaṃ adinnādānā veramaṇī sikkhāpadaṃ…pe… kāmesumicchācārā veramaṇī sikkhāpadaṃ…pe… musāvādā veramaṇī sikkhāpadaṃ…pe… surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… chandādhipateyyaṃ… vīriyādhipateyyaṃ… cittādhipateyyaṃ… vīmaṃsādhipateyyaṃ… chandādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… vīriyādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… cittādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… vīmaṃsādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ surāmerayamajjapamādaṭṭhānā viramantassa, yā tasmiṃ samaye surāmerayamajjapamādaṭṭhānā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto— idaṃ vuccati “surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ”. Avasesā dhammā veramaṇiyā sampayuttā…pe… avasesā dhammā cetanāya sampayuttā…pe… phasso…pe… paggāho avikkhepo— idaṃ vuccati “surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ”.
Tattha katamaṃ surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ sasaṅkhārena…pe… somanassasahagataṃ ñāṇavippayuttaṃ…pe… somanassasahagataṃ ñāṇavippayuttaṃ sasaṅkhārena…pe… upekkhāsahagataṃ ñāṇasampayuttaṃ…pe… upekkhāsahagataṃ ñāṇasampayuttaṃ sasaṅkhārena…pe… upekkhāsahagataṃ ñāṇavippayuttaṃ…pe… upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena hīnaṃ… majjhimaṃ… paṇītaṃ… chandādhipateyyaṃ… vīriyādhipateyyaṃ… cittādhipateyyaṃ… chandādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… vīriyādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… cittādhipateyyaṃ hīnaṃ… majjhimaṃ paṇītaṃ surāmerayamajjapamādaṭṭhānā viramantassa, yā tasmiṃ samaye surāmerayamajjapamādaṭṭhānā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto— idaṃ vuccati “surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ”. Avasesā dhammā veramaṇiyā sampayuttā…pe… avasesā dhammā cetanāya sampayuttā…pe… phasso…pe… paggāho avikkhepo— idaṃ vuccati “surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ”.
Katame dhammā sikkhā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā sikkhā.
Katame dhammā sikkhā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ sasaṅkhārena…pe… somanassasahagataṃ ñāṇavippayuttaṃ…pe… somanassasahagataṃ ñāṇavippayuttaṃ sasaṅkhārena…pe… upekkhāsahagataṃ ñāṇasampayuttaṃ…pe… upekkhāsahagataṃ ñāṇasampayuttaṃ sasaṅkhārena…pe… upekkhāsahagataṃ ñāṇavippayuttaṃ…pe… upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā sikkhā.
Katame dhammā sikkhā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti…pe… arūpūpapattiyā maggaṃ bhāveti…pe… lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā sikkhā.
Abhidhammabhājanīyaṃ.