Comments
Loading Comment Form...
Loading Comment Form...
“Kasmā tuvaṃ rasaka edisāni,
Karosi kammāni sudāruṇāni;
Hanāsi itthī purise ca mūḷho,
Maṃsassa hetu adu dhanassa kāraṇā”.
“Na attahetū na dhanassa kāraṇā,
Na puttadārassa sahāyañātinaṃ;
Bhattā ca me bhagavā bhūmipālo,
So khādati maṃsaṃ bhadantedisaṃ”.
“Sace tuvaṃ bhatturatthe payutto,
Karosi kammāni sudāruṇāni;
Pātova antepuraṃ pāpuṇitvā,
Lapeyyāsi me rājino sammukhe taṃ”.
“Tathā karissāmi ahaṃ bhadante,
Yathā tuvaṃ bhāsasi kāḷahatthi;
Pātova antepuraṃ pāpuṇitvā,
Vakkhāmi te rājino sammukhe taṃ”.
Tato ratyā vivasāne,
sūriyuggamanaṃ pati;
Kāḷo rasakamādāya,
rājānaṃ upasaṅkami;
Upasaṅkamma rājānaṃ,
idaṃ vacanamabravi.
“Saccaṃ kira mahārāja,
rasako pesito tayā;
Hanati itthipurise,
tuvaṃ maṃsāni khādasi”.
“Evameva tathā kāḷa,
rasako pesito mayā;
Mama atthaṃ karontassa,
kimetaṃ paribhāsasi”.
“Ānando sabbamacchānaṃ,
khāditvā rasagiddhimā;
Parikkhīṇāya parisāya,
attānaṃ khādiyā mato.
Evaṃ pamatto rasagārave ratto,
Bālo yadī āyati nāvabujjhati;
Vidhamma putte caji ñātake ca,
Parivattiya attānaññeva khādati.
Idaṃ te sutvāna vigetu chando,
Mā bhakkhayī rāja manussamaṃsaṃ;
Mā tvaṃ imaṃ kevalaṃ vārijova,
Dvipadādhipa suññamakāsi raṭṭhaṃ”.
“Sujāto nāma nāmena,
oraso tassa atrajo;
Jambupesimaladdhāna,
mato so tassa saṅkhaye.
Evameva ahaṃ kāḷa,
bhutvā bhakkhaṃ rasuttamaṃ;
Aladdhā mānusaṃ maṃsaṃ,
maññe hissāmi jīvitaṃ”.
“Māṇava abhirūposi,
kule jātosi sotthiye;
Na tvaṃ arahasi tāta,
abhakkhaṃ bhakkhayetave”.
“Rasānaṃ aññataraṃ etaṃ,
kasmā maṃ tvaṃ nivāraye;
Sohaṃ tattha gamissāmi,
yattha lacchāmi edisaṃ.
Sovāhaṃ nippatissāmi,
na te vacchāmi santike;
Yassa me dassanena tvaṃ,
nābhinandasi brāhmaṇa”.
“Addhā aññepi dāyāde,
putte lacchāma māṇava;
Tvañca jamma vinassassu,
yattha pattaṃ na taṃ suṇe”.
“Evameva tuvaṃ rāja,
dvipadinda suṇohi me;
Pabbājessanti taṃ raṭṭhā,
soṇḍaṃ māṇavakaṃ yathā”.
“Sujāto nāma nāmena,
bhāvitattāna sāvako;
Accharaṃ kāmayantova,
na so bhuñji na so pivi.
Kusaggenudakamādāya,
samudde udakaṃ mine;
Evaṃ mānusakā kāmā,
dibbakāmāna santike.
Evameva ahaṃ kāḷa,
bhutvā bhakkhaṃ rasuttamaṃ;
Aladdhā mānusaṃ maṃsaṃ,
maññe hissāmi jīvitaṃ”.
“Yathāpi te dhataraṭṭhā,
haṃsā vehāyasaṅgamā;
Abhuttaparibhogena,
sabbe abbhatthataṃ gatā.
Evameva tuvaṃ rāja,
dvipadinda suṇohi me;
Abhakkhaṃ rāja bhakkhesi,
tasmā pabbājayanti taṃ”.
“Tiṭṭhāhīti mayā vutto,
So tvaṃ gacchasi pammukho;
Aṭṭhito tvaṃ ṭhitomhīti,
Lapasi brahmacārini;
Idaṃ te samaṇāyuttaṃ,
Asiñca me maññasi kaṅkapattaṃ”.
“Ṭhitohamasmī sadhammesu rāja,
Na nāmagottaṃ parivattayāmi;
Corañca loke aṭhitaṃ vadanti,
Āpāyikaṃ nerayikaṃ ito cutaṃ.
Sace tvaṃ saddahasi rāja,
sutaṃ gaṇhāhi khattiya;
Tena yaññaṃ yajitvāna,
evaṃ saggaṃ gamissasi”.
“Kismiṃ nu raṭṭhe tava jātibhūmi,
Atha kena atthena idhānupatto;
Akkhāhi me brāhmaṇa etamatthaṃ,
Kimicchasī demi tayajja patthitaṃ”.
“Gāthā catasso dharaṇīmahissara,
Sugambhiratthā varasāgarūpamā;
Taveva atthāya idhāgatosmi,
Suṇohi gāthā paramatthasaṃhitā”.
“Na ve rudanti matimanto sapaññā,
Bahussutā ye bahuṭhānacintino;
Dīpañhi etaṃ paramaṃ narānaṃ,
Yaṃ paṇḍitā sokanudā bhavanti.
Attānaṃ ñātī udāhu puttadāraṃ,
Dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ;
Kimeva tvaṃ sutasomānutappe,
Korabyaseṭṭha vacanaṃ suṇoma tetaṃ”.
“Nevāhamattānamanutthunāmi,
Na puttadāraṃ na dhanaṃ na raṭṭhaṃ;
Satañca dhammo carito purāṇo,
Taṃ saṅkaraṃ brāhmaṇassānutappe.
Kato mayā saṅkaro brāhmaṇena,
Raṭṭhe sake issariye ṭhitena;
Taṃ saṅkaraṃ brāhmaṇasappadāya,
Saccānurakkhī punarāvajissaṃ”.
“Nevāhametaṃ abhisaddahāmi,
Sukhī naro maccumukhā pamutto;
Amittahatthaṃ punarāvajeyya,
Korabyaseṭṭha na hi maṃ upesi.
Mutto tuvaṃ porisādassa hatthā,
Gantvā sakaṃ mandiraṃ kāmakāmī;
Madhuraṃ piyaṃ jīvitaṃ laddha rāja,
Kuto tuvaṃ ehisi me sakāsaṃ”.
“Mataṃ vareyya parisuddhasīlo,
Na jīvitaṃ garahito pāpadhammo;
Na hi taṃ naraṃ tāyati duggatīhi,
Yassāpi hetu alikaṃ bhaṇeyya.
Sacepi vāto girimāvaheyya,
Cando ca suriyo ca chamā pateyyuṃ;
Sabbā ca najjo paṭisotaṃ vajeyyuṃ,
Na tvevahaṃ rāja musā bhaṇeyyaṃ.
Nabhaṃ phaleyya udadhīpi susse,
Saṃvaṭṭaye bhūtadharā vasundharā;
Siluccayo meru samūlamuppate,
Na tvevahaṃ rāja musā bhaṇeyyaṃ.
Asiñca sattiñca parāmasāmi,
Sapathampi te samma ahaṃ karomi;
Tayā pamutto anaṇo bhavitvā,
Saccānurakkhī punarāvajissaṃ”.
“Yo te kato saṅgaro brāhmaṇena,
Raṭṭhe sake issariye ṭhitena;
Taṃ saṅgaraṃ brāhmaṇasappadāya,
Saccānurakkhī punarāvajassu”.
“Yo me kato saṅgaro brāhmaṇena,
Raṭṭhe sake issariye ṭhitena;
Taṃ saṅgaraṃ brāhmaṇasappadāya,
Saccānurakkhī punarāvajissaṃ”.
Mutto ca so porisādassa hatthā,
Gantvāna taṃ brāhmaṇaṃ etadavoca;
“Suṇoma gāthāyo satārahāyo,
Yā me sutā assu hitāya brahme”.
“Sakideva sutasoma,
sabbhi hoti samāgamo;
Sā naṃ saṅgati pāleti,
nāsabbhi bahu saṅgamo.
Sabbhireva samāsetha,
sabbhi kubbetha santhavaṃ;
Sataṃ saddhammamaññāya,
seyyo hoti na pāpiyo.
Jīranti ve rājarathā sucittā,
Atho sarīrampi jaraṃ upeti;
Satañca dhammo na jaraṃ upeti,
Santo have sabbhi pavedayanti.
Nabhañca dūre pathavī ca dūre,
Pāraṃ samuddassa tadāhu dūre;
Tato have dūrataraṃ vadanti,
Satañca dhammo asatañca rāja”.
“Sahassiyā imā gāthā,
nahimā gāthā satārahā;
Cattāri tvaṃ sahassāni,
khippaṃ gaṇhāhi brāhmaṇa”.
“Āsītiyā nāvutiyā ca gāthā,
Satārahā cāpi bhaveyya gāthā;
Paccattameva sutasoma jānahi,
Sahassiyā nāma kā atthi gāthā”.
“Icchāmi vohaṃ sutavuddhimattano,
Santoti maṃ sappurisā bhajeyyuṃ;
Ahaṃ savantīhi mahodadhīva,
Na hi tāta tappāmi subhāsitena.
Aggi yathā tiṇakaṭṭhaṃ dahanto,
Na tappatī sāgarova nadīhi;
Evampi te paṇḍitā rājaseṭṭha,
Sutvā na tappanti subhāsitena.
Sakassa dāsassa yadā suṇomi,
Gāthaṃ ahaṃ atthavatiṃ janinda;
Tameva sakkacca nisāmayāmi,
Na hi tāta dhammesu mamatthi titti.
Idaṃ te raṭṭhaṃ sadhanaṃ sayoggaṃ,
Sakāyuraṃ sabbakāmūpapannaṃ;
Kiṃ kāmahetu paribhāsasi maṃ,
Gacchāmahaṃ porisādassa ñatte”.
“Attānurakkhāya bhavanti hete,
Hatthārohā rathikā pattikā ca;
Assāruhā ye ca dhanuggahāse,
Senaṃ payuñjāma hanāma sattuṃ”.
“Sudukkaraṃ porisādo akāsi,
Jīvaṃ gahetvāna avassajī maṃ;
Taṃ tādisaṃ pubbakiccaṃ saranto,
Dubbhe ahaṃ tassa kathaṃ janinda”.
Vanditvā so pitaraṃ mātarañca,
Anusāsetvā negamañca balañca;
Saccavādī saccānurakkhamāno,
Agamāsi so yattha porisādo.
“Kato mayā saṅgaro brāhmaṇena,
Raṭṭhe sake issariye ṭhitena;
Taṃ saṅgaraṃ brāhmaṇasappadāya,
Saccānurakkhī punarāgatosmi;
Yajassu yaññaṃ khāda maṃ porisāda”.
“Na hāyate khāditaṃ mayhaṃ pacchā,
Citakā ayaṃ tāva sadhūmikāva;
Niddhūmake pacitaṃ sādhupakkaṃ,
Suṇoma gāthāyo satārahāyo”.
“Adhammiko tvaṃ porisādakāsi,
Raṭṭhā ca bhaṭṭho udarassa hetu;
Dhammañcimā abhivadanti gāthā,
Dhammo ca adhammo ca kuhiṃ sameti.
Adhammikassa luddassa,
niccaṃ lohitapāṇino;
Natthi saccaṃ kuto dhammo,
kiṃ sutena karissasi”.
“Yo maṃsahetu migavaṃ careyya,
Yo vā hane purisamattahetu;
Ubhopi te pecca samā bhavanti,
Kasmā no adhammikaṃ brūsi maṃ tvaṃ”.
“Pañca pañca na khā bhakkhā,
khattiyena pajānatā;
Abhakkhaṃ rāja bhakkhesi,
tasmā adhammiko tuvaṃ”.
“Mutto tuvaṃ porisādassa hatthā,
Gantvā sakaṃ mandiraṃ kāmakāmī;
Amittahatthaṃ punarāgatosi,
Na khattadhamme kusalosi rāja”.
“Ye khattadhamme kusalā bhavanti,
Pāyena te nerayikā bhavanti;
Tasmā ahaṃ khattadhammaṃ pahāya,
Saccānurakkhī punarāgatosmi;
Yajassu yaññaṃ khāda maṃ porisāda”.
“Pāsādavāsā pathavīgavāssā,
Kāmitthiyo kāsikacandanañca;
Sabbaṃ tahiṃ labhasi sāmitāya,
Saccena kiṃ passasi ānisaṃsaṃ”.
“Ye kecime atthi rasā pathabyā,
Saccaṃ tesaṃ sādhutaraṃ rasānaṃ;
Sacce ṭhitā samaṇabrāhmaṇā ca,
Taranti jātimaraṇassa pāraṃ”.
“Mutto tuvaṃ porisādassa hatthā,
Gantvā sakaṃ mandiraṃ kāmakāmī;
Amittahatthaṃ punarāgatosi,
Na hi nūna te maraṇabhayaṃ janinda;
Alīnacitto asi saccavādī”.
“Katā me kalyāṇā anekarūpā,
Yaññā yiṭṭhā ye vipulā pasatthā;
Visodhito paralokassa maggo,
Dhamme ṭhito ko maraṇassa bhāye.
Katā me kalyāṇā anekarūpā,
Yaññā yiṭṭhā ye vipulā pasatthā;
Anānutappaṃ paralokaṃ gamissaṃ,
Yajassu yaññaṃ ada maṃ porisāda.
Pitā ca mātā ca upaṭṭhitā me,
Dhammena me issariyaṃ pasatthaṃ;
Visodhito paralokassa maggo,
Dhamme ṭhito ko maraṇassa bhāye.
Pitā ca mātā ca upaṭṭhitā me,
Dhammena me issariyaṃ pasatthaṃ;
Anānutappaṃ paralokaṃ gamissaṃ,
Yajassu yaññaṃ ada maṃ porisāda.
Ñātīsu mittesu katā me kārā,
Dhammena me issariyaṃ pasatthaṃ;
Visodhito paralokassa maggo,
Dhamme ṭhito ko maraṇassa bhāye.
Ñātīsu mittesu katā me kārā,
Dhammena me issariyaṃ pasatthaṃ;
Anānutappaṃ paralokaṃ gamissaṃ,
Yajassu yaññaṃ ada maṃ porisāda.
Dinnaṃ me dānaṃ bahudhā bahūnaṃ,
Santappitā samaṇabrāhmaṇā ca;
Visodhito paralokassa maggo,
Dhamme ṭhito ko maraṇassa bhāye.
Dinnaṃ me dānaṃ bahudhā bahūnaṃ,
Santappitā samaṇabrāhmaṇā ca;
Anānutappaṃ paralokaṃ gamissaṃ,
Yajassu yaññaṃ ada maṃ porisāda”.
“Visaṃ pajānaṃ puriso adeyya,
Āsīvisaṃ jalitamuggatejaṃ;
Muddhāpi tassa viphaleyya sattadhā,
Yo tādisaṃ saccavādiṃ adeyya.
Sutvā dhammaṃ vijānanti,
Narā kalyāṇapāpakaṃ;
Api gāthā suṇitvāna,
Dhamme me ramate mano”.
“Sakideva mahārāja,
sabbhi hoti samāgamo;
Sā naṃ saṅgati pāleti,
nāsabbhi bahu saṅgamo.
Sabbhireva samāsetha,
sabbhi kubbetha santhavaṃ;
Sataṃ saddhammamaññāya,
seyyo hoti na pāpiyo.
Jīranti ve rājarathā sucittā,
Atho sarīrampi jaraṃ upeti;
Satañca dhammo na jaraṃ upeti,
Santo have sabbhi pavedayanti.
Nabhañca dūre pathavī ca dūre,
Pāraṃ samuddassa tadāhu dūre;
Tato have dūrataraṃ vadanti,
Satañca dhammo asatañca rāja”.
“Gāthā imā atthavatī subyañjanā,
Subhāsitā tuyha janinda sutvā;
Ānandi vitto sumano patīto,
Cattāri te samma vare dadāmi”.
“Yo nattano maraṇaṃ bujjhasi tuvaṃ,
Hitāhitaṃ vinipātañca saggaṃ;
Giddho rase duccarite niviṭṭho,
Kiṃ tvaṃ varaṃ dassasi pāpadhamma.
Ahañca taṃ dehi varanti vajjaṃ,
Tvañcāpi datvāna avākareyya;
Sandiṭṭhikaṃ kalahamimaṃ vivādaṃ,
Ko paṇḍito jānamupabbajeyya”.
“Na taṃ varaṃ arahati jantu dātuṃ,
Yaṃ vāpi datvāna avākareyya;
Varassu samma avikampamāno,
Pāṇaṃ cajitvānapi dassameva”.
“Ariyassa ariyena sameti sakhyaṃ,
Paññassa paññāṇavatā sameti;
Passeyya taṃ vassasataṃ arogaṃ,
Etaṃ varānaṃ paṭhamaṃ varāmi”.
“Ariyassa ariyena sameti sakhyaṃ,
Paññassa paññāṇavatā sameti;
Passāsi maṃ vassasataṃ arogaṃ,
Etaṃ varānaṃ paṭhamaṃ dadāmi”.
“Ye khattiyāse idha bhūmipālā,
Muddhābhisittā katanāmadheyyā;
Na tādise bhūmipatī adesi,
Etaṃ varānaṃ dutiyaṃ varāmi”.
“Ye khattiyāse idha bhūmipālā,
Muddhābhisittā katanāmadheyyā;
Na tādise bhūmipatī ademi,
Etaṃ varānaṃ dutiyaṃ dadāmi”.
“Parosataṃ khattiyā te gahitā,
Talāvutā assumukhā rudantā;
Sake te raṭṭhe paṭipādayāhi,
Etaṃ varānaṃ tatiyaṃ varāmi”.
“Parosataṃ khattiyā me gahitā,
Talāvutā assumukhā rudantā;
Sake te raṭṭhe paṭipādayāmi,
Etaṃ varānaṃ tatiyaṃ dadāmi”.
“Chiddaṃ te raṭṭhaṃ byathitā bhayā hi,
Puthū narā leṇamanuppaviṭṭhā;
Manussamaṃsaṃ viramehi rāja,
Etaṃ varānaṃ catutthaṃ varāmi”.
“Addhā hi so bhakkho mama manāpo,
Etassa hetumhi vanaṃ paviṭṭho;
Sohaṃ kathaṃ etto upārameyyaṃ,
Aññaṃ varānaṃ catutthaṃ varassu”.
“Na ve piyaṃ meti janinda tādiso,
Attaṃ niraṃkacca piyāni sevati;
Attāva seyyo paramā ca seyyo,
Labbhā piyā ocitatthena pacchā”.
“Piyaṃ me mānusaṃ maṃsaṃ,
Sutasoma vijānahi;
Namhi sakkā nivāretuṃ,
Aññaṃ varaṃ samma varassu”.
“Yo ve piyaṃ meti piyānurakkhī,
Attaṃ niraṃkacca piyāni sevati;
Soṇḍova pitvā visamissapānaṃ,
Teneva so hoti dukkhī parattha.
Yo cīdha saṅkhāya piyāni hitvā,
Kicchenapi sevati ariyadhamme;
Dukkhitova pitvāna yathosadhāni,
Teneva so hoti sukhī parattha”.
“Ohāyahaṃ pitaraṃ mātarañca,
Manāpiye kāmaguṇe ca pañca;
Etassa hetumhi vanaṃ paviṭṭho,
Taṃ te varaṃ kinti mahaṃ dadāmi”.
“Na paṇḍitā diguṇamāhu vākyaṃ,
Saccappaṭiññāva bhavanti santo;
Varassu samma iti maṃ avoca,
Iccabravī tvaṃ na hi te sameti”.
“Apuññalābhaṃ ayasaṃ akittiṃ,
Pāpaṃ bahuṃ duccaritaṃ kilesaṃ;
Manussamaṃsassa kate upāgā,
Taṃ te varaṃ kinti mahaṃ dadeyyaṃ”.
“Na taṃ varaṃ arahati jantu dātuṃ,
Yaṃ vāpi datvāna avākareyya;
Varassu samma avikampamāno,
Pāṇaṃ cajitvānapi dassameva.
Pāṇaṃ cajanti santo nāpi dhammaṃ,
Saccappaṭiññāva bhavanti santo;
Datvā varaṃ khippamavākarohi,
Etena sampajja surājaseṭṭha.
Caje dhanaṃ aṅgavarassa hetu,
Aṅgaṃ caje jīvitaṃ rakkhamāno;
Aṅgaṃ dhanaṃ jīvitañcāpi sabbaṃ,
Caje naro dhammamanussaranto.
Yasmā hi dhammaṃ puriso vijaññā,
Ye cassa kaṅkhaṃ vinayanti santo;
Taṃ hissa dīpañca parāyaṇañca,
Na tena mittiṃ jirayetha pañño”.
“Addhā hi so bhakkho mama manāpo,
Etassa hetumhi vanaṃ paviṭṭho;
Sace ca maṃ yācasi etamatthaṃ,
Etampi te samma varaṃ dadāmi.
Satthā ca me hosi sakhā ca mesi,
Vacanampi te samma ahaṃ akāsiṃ;
Tuvampi me samma karohi vākyaṃ,
Ubhopi gantvāna pamocayāma”.
“Satthā ca te homi sakhā ca tyamhi,
Vacanampi me samma tuvaṃ akāsi;
Ahampi te samma karomi vākyaṃ,
Ubhopi gantvāna pamocayāma”.
“Kammāsapādena viheṭhitattha,
Talāvutā assumukhā rudantā;
Na jātu dubbhetha imassa rañño,
Saccappaṭiññaṃ me paṭissuṇātha”.
“Kammāsapādena viheṭhitamhā,
Talāvutā assumukhā rudantā;
Na jātu dubbhema imassa rañño,
Saccappaṭiññaṃ te paṭissuṇāma”.
“Yathā pitā vā atha vāpi mātā,
Anukampakā atthakāmā pajānaṃ;
Evameva vo hotu ayañca rājā,
Tumhe ca vo hotha yatheva puttā”.
“Yathā pitā vā atha vāpi mātā,
Anukampakā atthakāmā pajānaṃ;
Evameva no hotu ayañca rājā,
Mayampi hessāma yatheva puttā”.
“Catuppadaṃ sakuṇañcāpi maṃsaṃ,
Sūdehi randhaṃ sukataṃ suniṭṭhitaṃ;
Sudhaṃva indo paribhuñjiyāna,
Hitvā katheko ramasī araññe.
Tā khattiyā vallivilākamajjhā,
Alaṅkatā samparivārayitvā;
Indaṃva devesu pamodayiṃsu,
Hitvā katheko ramasī araññe.
Tambūpadhāne bahugoṇakamhi,
Subhamhi sabbassayanamhi saṅge;
Seyyassa majjhamhi sukhaṃ sayitvā,
Hitvā katheko ramasī araññe.
Pāṇissaraṃ kumbhathūṇaṃ nisīthe,
Athopi ve nippurisampi tūriyaṃ;
Bahuṃ sugītañca suvāditañca,
Hitvā katheko ramasī araññe.
Uyyānasampannaṃ pahūtamālyaṃ,
Migājinūpetapuraṃ surammaṃ;
Hayehi nāgehi rathehupetaṃ,
Hitvā katheko ramasī araññe”.
“Kāḷapakkhe yathā cando,
hāyateva suve suve;
Kāḷapakkhūpamo rāja,
asataṃ hoti samāgamo.
Yathāhaṃ rasakamāgamma,
sūdaṃ kāpurisādhamaṃ;
Akāsiṃ pāpakaṃ kammaṃ,
yena gacchāmi duggatiṃ.
Sukkapakkhe yathā cando,
vaḍḍhateva suve suve;
Sukkapakkhūpamo rāja,
sataṃ hoti samāgamo.
Yathāhaṃ tuvamāgamma,
sutasoma vijānahi;
Kāhāmi kusalaṃ kammaṃ,
yena gacchāmi suggatiṃ.
Thale yathā vāri janinda vuṭṭhaṃ,
Anaddhaneyyaṃ na ciraṭṭhitīkaṃ;
Evampi hoti asataṃ samāgamo,
Anaddhaneyyo udakaṃ thaleva.
Sare yathā vāri janinda vuṭṭhaṃ,
Ciraṭṭhitīkaṃ naravīraseṭṭha;
Evampi ve hoti sataṃ samāgamo,
Ciraṭṭhitīko udakaṃ sareva.
Abyāyiko hoti sataṃ samāgamo,
Yāvampi tiṭṭheyya tatheva hoti;
Khippañhi veti asataṃ samāgamo,
Tasmā sataṃ dhammo asabbhi ārakā”.
“Na so rājā yo ajeyyaṃ jināti,
Na so sakhā yo sakhāraṃ jināti;
Na sā bhariyā yā patino na vibheti,
Na te puttā ye na bharanti jiṇṇaṃ.
Na sā sabhā yattha na santi santo,
Na te santo ye na bhaṇanti dhammaṃ;
Rāgañca dosañca pahāya mohaṃ,
Dhammaṃ bhaṇantāva bhavanti santo.
Nābhāsamānaṃ jānanti,
missaṃ bālehi paṇḍitaṃ;
Bhāsamānañca jānanti,
desentaṃ amataṃ padaṃ.
Bhāsaye jotaye dhammaṃ,
Paggaṇhe isinaṃ dhajaṃ;
Subhāsitaddhajā isayo,
_Dhammo hi isinaṃ dhajo”ti. _
Mahāsutasomajātakaṃ pañcamaṃ.
Asītinipātaṃ niṭṭhitaṃ.
Tassuddānaṃ
Sumukho pana haṃsavaro ca mahā,
Sudhabhojaniko ca paro pavaro;
Sakuṇāladijādhipativhayano,
Sutasomavaruttamasavhayanoti.