Comments
Loading Comment Form...
Loading Comment Form...
Āsavasampayutto dhammo āsavavippayuttassa dhammassa vippayuttapaccayena paccayo— sahajātaṃ, pacchājātaṃ. Sahajātā— āsavasampayuttā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. Pacchājātā— āsavasampayuttā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo.
Āsavavippayutto dhammo āsavavippayuttassa dhammassa vippayuttapaccayena paccayo— sahajātaṃ, purejātaṃ, pacchājātaṃ. (Saṃkhittaṃ. Vitthāretabbaṃ.)
Āsavavippayutto dhammo āsavasampayuttassa dhammassa vippayuttapaccayena paccayo. Purejātaṃ— vatthu āsavasampayuttakānaṃ khandhānaṃ vippayuttapaccayena paccayo.
Āsavavippayutto dhammo āsavasampayuttassa ca āsavavippayuttassa ca dhammassa vippayuttapaccayena paccayo. Purejātaṃ— vatthu domanassasahagatānaṃ vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca vippayuttapaccayena paccayo.
Āsavasampayutto ca āsavavippayutto ca dhammā āsavavippayuttassa dhammassa vippayuttapaccayena paccayo— sahajātaṃ, pacchājātaṃ. Sahajātā— domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. Pacchājātā— domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca purejātassa imassa kāyassa vippayuttapaccayena paccayo.