Comments
Loading Comment Form...
Loading Comment Form...
Tena kho pana samayena upavāḷo bhikkhu saṃghamajjhe āpattiyā anuyuñjiyamāno avajānitvā paṭijānāti, paṭijānitvā avajānāti, aññenaññaṃ paṭicarati, sampajānamusā bhāsati. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti—
“kathañhi nāma upavāḷo bhikkhu saṃghamajjhe āpattiyā anuyuñjiyamāno avajānitvā paṭijānissati, paṭijānitvā avajānissati, aññenaññaṃ paṭicarissati, sampajānamusā bhāsissatī”ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ…pe… “saccaṃ kira, bhikkhave…pe… “saccaṃ, bhagavā”ti…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi—
“tena hi, bhikkhave, saṃgho upavāḷassa bhikkhuno tassapāpiyasikākammaṃ karotu. Evañca pana, bhikkhave, kātabbaṃ. Paṭhamaṃ upavāḷo bhikkhu codetabbo, codetvā sāretabbo, sāretvā āpattiṃ āropetabbo, āpattiṃ āropetvā byattena bhikkhunā paṭibalena saṃgho ñāpetabbo—
‘Suṇātu me, bhante, saṃgho. Ayaṃ upavāḷo bhikkhu saṃghamajjhe āpattiyā anuyuñjiyamāno avajānitvā paṭijānāti, paṭijānitvā avajānāti, aññenaññaṃ paṭicarati, sampajānamusā bhāsati. Yadi saṃghassa pattakallaṃ, saṃgho upavāḷassa bhikkhuno tassapāpiyasikākammaṃ kareyya. Esā ñatti.
Suṇātu me, bhante, saṃgho. Ayaṃ upavāḷo bhikkhu saṃghamajjhe āpattiyā anuyuñjiyamāno avajānitvā paṭijānāti, paṭijānitvā avajānāti, aññenaññaṃ paṭicarati, sampajānamusā bhāsati. Saṃgho upavāḷassa bhikkhuno tassapāpiyasikākammaṃ karoti. Yassāyasmato khamati upavāḷassa bhikkhuno tassapāpiyasikākammassa karaṇaṃ, so tuṇhassa; yassa nakkhamati, so bhāseyya.
Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe… .
Kataṃ saṃghena upavāḷassa bhikkhuno tassapāpiyasikākammaṃ. Khamati saṃghassa, tasmā tuṇhī, evametaṃ dhārayāmī’ti.
Pañcimāni, bhikkhave, dhammikāni tassapāpiyasikākammassa karaṇāni. Asuci ca hoti, alajjī ca, sānuvādo ca, tassa saṃgho tassapāpiyasikākammaṃ karoti dhammena, samaggena— imāni kho, bhikkhave, pañca dhammikāni tassapāpiyasikākammassa karaṇāni.