Comments
Loading Comment Form...
Loading Comment Form...
Sāvatthinidānaṃ. “Pañcimāni, bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca? Rūparāgo, arūparāgo, māno, uddhaccaṃ, avijjā— imāni kho, bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. Imesaṃ kho, bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya satta bojjhaṅgā bhāvetabbā. Katame satta? Idha, bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ…pe… upekkhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ… amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ… nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho, bhikkhave, bhikkhu pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya ime satta bojjhaṅgā bhāvetabbā”ti.
Dasamaṃ.
Oghavaggo terasamo.
Tassuddānaṃ
Ogho yogo upādānaṃ,
Ganthā anusayena ca;
Kāmaguṇā nīvaraṇā,
Khandhā oruddhambhāgiyānīti.