Comments
Loading Comment Form...
Loading Comment Form...
Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Assosi kho asurindakabhāradvājo brāhmaṇo—
“bhāradvājagotto brāhmaṇo kira samaṇassa gotamassa santike agārasmā anagāriyaṃ pabbajito”ti kupito anattamano yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ asabbhāhi pharusāhi vācāhi akkosati paribhāsati. Evaṃ vutte, bhagavā tuṇhī ahosi. Atha kho asurindakabhāradvājo brāhmaṇo bhagavantaṃ etadavoca—
“jitosi, samaṇa, jitosi, samaṇā”ti.
“Jayaṃ ve maññati bālo,
vācāya pharusaṃ bhaṇaṃ;
Jayañcevassa taṃ hoti,
yā titikkhā vijānato.
Tasseva tena pāpiyo,
yo kuddhaṃ paṭikujjhati;
Kuddhaṃ appaṭikujjhanto,
saṅgāmaṃ jeti dujjayaṃ.
Ubhinnamatthaṃ carati,
attano ca parassa ca;
Paraṃ saṅkupitaṃ ñatvā,
yo sato upasammati.
Ubhinnaṃ tikicchantānaṃ,
attano ca parassa ca;
Janā maññanti bāloti,
ye dhammassa akovidā”ti.
Evaṃ vutte, asurindakabhāradvājo brāhmaṇo bhagavantaṃ etadavoca—
“abhikkantaṃ, bho gotama…pe… abbhaññāsi. Aññataro ca panāyasmā bhāradvājo arahataṃ ahosīti.