Comments
Loading Comment Form...
Loading Comment Form...
Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ cakkhuviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rūpārammaṇaṃ, tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, upekkhā hoti, cittassekaggatā hoti, manindriyaṃ hoti, upekkhindriyaṃ hoti, jīvitindriyaṃ hoti; ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā— ime dhammā abyākatā.
Katamo tasmiṃ samaye phasso hoti? Yo tasmiṃ samaye phasso phusanā samphusanā samphusitattaṃ— ayaṃ tasmiṃ samaye phasso hoti.
Katamā tasmiṃ samaye vedanā hoti? Yaṃ tasmiṃ samaye tajjācakkhuviññāṇadhātusamphassajaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā— ayaṃ tasmiṃ samaye vedanā hoti.
Katamā tasmiṃ samaye saññā hoti? Yā tasmiṃ samaye tajjācakkhuviññāṇadhātusamphassajā saññā sañjānanā sañjānitattaṃ— ayaṃ tasmiṃ samaye saññā hoti.
Katamā tasmiṃ samaye cetanā hoti? Yā tasmiṃ samaye tajjācakkhuviññāṇadhātusamphassajā cetanā sañcetanā cetayitattaṃ— ayaṃ tasmiṃ samaye cetanā hoti.
Katamaṃ tasmiṃ samaye cittaṃ hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjācakkhuviññāṇadhātu— idaṃ tasmiṃ samaye cittaṃ hoti.
Katamā tasmiṃ samaye upekkhā hoti? Yaṃ tasmiṃ samaye cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā— ayaṃ tasmiṃ samaye upekkhā hoti.
Katamā tasmiṃ samaye cittassekaggatā hoti? Yā tasmiṃ samaye cittassa ṭhiti— ayaṃ tasmiṃ samaye cittassekaggatā hoti.
Katamaṃ tasmiṃ samaye manindriyaṃ hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjācakkhuviññāṇadhātu— idaṃ tasmiṃ samaye manindriyaṃ hoti.
Katamaṃ tasmiṃ samaye upekkhindriyaṃ hoti? Yaṃ tasmiṃ samaye cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā— idaṃ tasmiṃ samaye upekkhindriyaṃ hoti.
Katamaṃ tasmiṃ samaye jīvitindriyaṃ hoti? Yo tesaṃ arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ— idaṃ tasmiṃ samaye jīvitindriyaṃ hoti; ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā— ime dhammā abyākatā.
Tasmiṃ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, tīṇindriyāni honti, eko phasso hoti…pe… ekā cakkhuviññāṇadhātu hoti, ekaṃ dhammāyatanaṃ hoti, ekā dhammadhātu hoti; ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā— ime dhammā abyākatā…pe… .
Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā cittassekaggatā jīvitindriyaṃ; ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ— ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā abyākatā.
Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sotaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ saddārammaṇaṃ…pe… ghānaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ gandhārammaṇaṃ…pe… jivhāviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rasārammaṇaṃ…pe… kāyaviññāṇaṃ uppannaṃ hoti sukhasahagataṃ phoṭṭhabbārammaṇaṃ, tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, sukhaṃ hoti, cittassekaggatā hoti, manindriyaṃ hoti, sukhindriyaṃ hoti, jīvitindriyaṃ hoti; ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā— ime dhammā abyākatā.
Katamo tasmiṃ samaye phasso hoti? Yo tasmiṃ samaye phasso phusanā samphusanā samphusitattaṃ— ayaṃ tasmiṃ samaye phasso hoti.
Katamā tasmiṃ samaye vedanā hoti? Yaṃ tasmiṃ samaye tajjākāyaviññāṇadhātusamphassajaṃ kāyikaṃ sātaṃ kāyikaṃ sukhaṃ kāyasamphassajaṃ sātaṃ sukhaṃ vedayitaṃ kāyasamphassajā sātā sukhā vedanā— ayaṃ tasmiṃ samaye vedanā hoti.
Katamā tasmiṃ samaye saññā hoti? Yā tasmiṃ samaye tajjākāyaviññāṇadhātusamphassajā saññā sañjānanā sañjānitattaṃ— ayaṃ tasmiṃ samaye saññā hoti.
Katamā tasmiṃ samaye cetanā hoti? Yā tasmiṃ samaye tajjākāyaviññāṇadhātusamphassajā cetanā sañcetanā cetayitattaṃ— ayaṃ tasmiṃ samaye cetanā hoti.
Katamaṃ tasmiṃ samaye cittaṃ hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjākāyaviññāṇadhātu— idaṃ tasmiṃ samaye cittaṃ hoti.
Katamaṃ tasmiṃ samaye sukhaṃ hoti? Yaṃ tasmiṃ samaye kāyikaṃ sātaṃ kāyikaṃ sukhaṃ kāyasamphassajaṃ sātaṃ sukhaṃ vedayitaṃ kāyasamphassajā sātā sukhā vedanā— idaṃ tasmiṃ samaye sukhaṃ hoti.
Katamā tasmiṃ samaye cittassekaggatā hoti? Yā tasmiṃ samaye cittassa ṭhiti— ayaṃ tasmiṃ samaye cittassekaggatā hoti.
Katamaṃ tasmiṃ samaye manindriyaṃ hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjākāyaviññāṇadhātu— idaṃ tasmiṃ samaye manindriyaṃ hoti.
Katamaṃ tasmiṃ samaye sukhindriyaṃ hoti? Yaṃ tasmiṃ samaye kāyikaṃ sātaṃ kāyikaṃ sukhaṃ kāyasamphassajaṃ sātaṃ sukhaṃ vedayitaṃ kāyasamphassajā sātā sukhā vedanā— idaṃ tasmiṃ samaye sukhindriyaṃ hoti.
Katamaṃ tasmiṃ samaye jīvitindriyaṃ hoti? Yo tesaṃ arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ— idaṃ tasmiṃ samaye jīvitindriyaṃ hoti; ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā— ime dhammā abyākatā.
Tasmiṃ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, tīṇindriyāni honti, eko phasso hoti…pe… ekā kāyaviññāṇadhātu hoti, ekaṃ dhammāyatanaṃ hoti, ekā dhammadhātu hoti; ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā— ime dhammā abyākatā…pe… .
Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā cittassekaggatā jīvitindriyaṃ; ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ— ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā abyākatā.
Kusalavipākāni pañcaviññāṇāni.