3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Abhikkantena vaṇṇena,
yā tvaṃ tiṭṭhasi devate;
Obhāsentī disā sabbā,
osadhī viya tārakā.
(279--)
Kena tetādiso vaṇṇo,
…pe…
vaṇṇo ca te sabbadisā pabhāsatī”ti.
Sā devatā attamanā,
…pe…
yassa kammassidaṃ phalaṃ.
“Ahaṃ manussesu manussabhūtā,
Purimāya jātiyā manussaloke.
Addasaṃ virajaṃ bhikkhuṃ,
vippasannamanāvilaṃ;
Tassa adāsahaṃ bhikkhaṃ,
pasannā sehi pāṇibhi.
(284--)
Tena metādiso vaṇṇo,
…pe…
Vaṇṇo ca me sabbadisā pabhāsatī”ti.
Dutiyabhikkhādāyikāvimānaṃ ekādasamaṃ.
Tassuddānaṃ
Dāsī ceva lakhumā ca,
atha ācāmadāyikā;
Caṇḍālī bhadditthī ceva,
soṇadinnā uposathā;
Niddā ceva suniddā ca,
dve ca bhikkhāya dāyikā;
Vaggo tena pavuccatīti.
Itthivimāne dutiyo vaggo.
Bhāṇavāraṃ paṭhamaṃ.