Comments
Loading Comment Form...
Loading Comment Form...
So ca putte amacce ca,
ñātayo suhadajjane;
Alīnamanasaṅkappo,
vidhuro etadabravi.
“Ethayyo rājavasatiṃ,
nisīditvā suṇātha me;
Yathā rājakulaṃ patto,
yasaṃ poso nigacchati.
Na hi rājakulaṃ patto,
aññāto labhate yasaṃ;
Nāsūro nāpi dummedho,
nappamatto kudācanaṃ.
Yadāssa sīlaṃ paññañca,
soceyyaṃ cādhigacchati;
Atha vissasate tyamhi,
guyhañcassa na rakkhati.
Tulā yathā paggahitā,
samadaṇḍā sudhāritā;
Ajjhiṭṭho na vikampeyya,
sa rājavasatiṃ vase.
Tulā yathā paggahitā,
samadaṇḍā sudhāritā;
Sabbāni abhisambhonto,
sa rājavasatiṃ vase.
Divā vā yadi vā rattiṃ,
rājakiccesu paṇḍito;
Ajjhiṭṭho na vikampeyya,
sa rājavasatiṃ vase.
Divā vā yadi vā rattiṃ,
rājakiccesu paṇḍito;
Sabbāni abhisambhonto,
sa rājavasatiṃ vase.
Yo cassa sukato maggo,
rañño suppaṭiyādito;
Na tena vutto gaccheyya,
sa rājavasatiṃ vase.
Na rañño sadisaṃ bhuñje,
kāmabhoge kudācanaṃ;
Sabbattha pacchato gacche,
sa rājavasatiṃ vase.
Na rañño sadisaṃ vatthaṃ,
na mālaṃ na vilepanaṃ;
Ākappaṃ sarakuttiṃ vā,
na rañño sadisamācare;
Aññaṃ kareyya ākappaṃ,
sa rājavasatiṃ vase.
Kīḷe rājā amaccehi,
bhariyāhi parivārito;
Nāmacco rājabhariyāsu,
bhāvaṃ kubbetha paṇḍito.
Anuddhato acapalo,
nipako saṃvutindriyo;
Manopaṇidhisampanno,
sa rājavasatiṃ vase.
Nāssa bhariyāhi kīḷeyya,
na manteyya rahogato;
Nāssa kosā dhanaṃ gaṇhe,
sa rājavasatiṃ vase.
Na niddaṃ bahu maññeyya,
na madāya suraṃ pive;
Nāssa dāye mige haññe,
sa rājavasatiṃ vase.
Nāssa pīṭhaṃ na pallaṅkaṃ,
Na kocchaṃ na nāvaṃ rathaṃ;
Sammatomhīti ārūhe,
Sa rājavasatiṃ vase.
Nātidūre bhaje rañño,
nāccāsanne vicakkhaṇo;
Sammukhañcassa tiṭṭheyya,
sandissanto sabhattuno.
Na ve rājā sakhā hoti,
na rājā hoti methuno;
Khippaṃ kujjhanti rājāno,
sūkenakkhīva ghaṭṭitaṃ.
Na pūjito maññamāno,
medhāvī paṇḍito naro;
Pharusaṃ patimanteyya,
rājānaṃ parisaṅgataṃ.
Laddhadvāro labhe dvāraṃ,
neva rājūsu vissase;
Aggīva saṃyato tiṭṭhe,
sa rājavasatiṃ vase.
Puttaṃ vā bhātaraṃ vā saṃ,
sampaggaṇhāti khattiyo;
Gāmehi nigamehi vā,
raṭṭhehi janapadehi vā;
Tuṇhībhūto upekkheyya,
na bhaṇe chekapāpakaṃ.
Hatthārohe anīkaṭṭhe,
rathike pattikārake;
Tesaṃ kammāvadānena,
rājā vaḍḍheti vetanaṃ;
Na tesaṃ antarā gacche,
sa rājavasatiṃ vase.
Cāpovūnudaro dhīro,
vaṃsovāpi pakampaye;
Paṭilomaṃ na vatteyya,
sa rājavasatiṃ vase.
Cāpovūnudaro assa,
macchovassa ajivhavā;
Appāsī nipako sūro,
sa rājavasatiṃ vase.
Na bāḷhaṃ itthiṃ gaccheyya,
sampassaṃ tejasaṅkhayaṃ;
Kāsaṃ sāsaṃ daraṃ balyaṃ,
khīṇamedho nigacchati.
Nātivelaṃ pabhāseyya,
na tuṇhī sabbadā siyā;
Avikiṇṇaṃ mitaṃ vācaṃ,
patte kāle udīraye.
Akkodhano asaṅghaṭṭo,
sacco saṇho apesuṇo;
Samphaṃ giraṃ na bhāseyya,
sa rājavasatiṃ vase.
Mātāpettibharo assa,
kule jeṭṭhāpacāyiko;
Saṇho sakhilasambhāso,
sa rājavasatiṃ vase.
Vinīto sippavā danto,
katatto niyato mudu;
Appamatto suci dakkho,
sa rājavasatiṃ vase.
Nivātavutti vuddhesu,
sappatisso sagāravo;
Surato sukhasaṃvāso,
sa rājavasatiṃ vase.
Ārakā parivajjeyya,
sahituṃ pahitaṃ janaṃ;
Bhattāraññevudikkheyya,
na ca aññassa rājino.
Samaṇe brāhmaṇe cāpi,
sīlavante bahussute;
Sakkaccaṃ payirupāseyya,
sa rājavasatiṃ vase.
Samaṇe brāhmaṇe cāpi,
sīlavante bahussute;
Sakkaccaṃ anuvāseyya,
sa rājavasatiṃ vase.
Samaṇe brāhmaṇe cāpi,
sīlavante bahussute;
Tappeyya annapānena,
sa rājavasatiṃ vase.
Samaṇe brāhmaṇe cāpi,
sīlavante bahussute;
Āsajja paññe sevetha,
ākaṅkhaṃ vuddhimattano.
Dinnapubbaṃ na hāpeyya,
dānaṃ samaṇabrāhmaṇe;
Na ca kiñci nivāreyya,
dānakāle vanibbake.
Paññavā buddhisampanno,
vidhānavidhikovido;
Kālaññū samayaññū ca,
sa rājavasatiṃ vase.
Uṭṭhātā kammadheyyesu,
appamatto vicakkhaṇo;
Susaṃvihitakammanto,
sa rājavasatiṃ vase.
Khalaṃ sālaṃ pasuṃ khettaṃ,
gantā cassa abhikkhaṇaṃ;
Mitaṃ dhaññaṃ nidhāpeyya,
mitaṃva pācaye ghare.
Puttaṃ vā bhātaraṃ vā saṃ,
sīlesu asamāhitaṃ;
Anaṅgavā hi te bālā,
yathā petā tatheva te;
Coḷañca nesaṃ piṇḍañca,
āsīnānaṃ padāpaye.
Dāse kammakare pesse,
sīlesu susamāhite;
Dakkhe uṭṭhānasampanne,
ādhipaccamhi ṭhāpaye.
Sīlavā ca alolo ca,
anurakkho ca rājino;
Āvī raho hito tassa,
sa rājavasatiṃ vase.
Chandaññū rājino cassa,
cittaṭṭho assa rājino;
Asaṅkusakavutti’ssa,
sa rājavasatiṃ vase.
Ucchādaye ca nhāpaye,
dhove pāde adhosiraṃ;
Āhatopi na kuppeyya,
sa rājavasatiṃ vase.
Kumbhampañjaliṃ kariyā,
cāṭañcāpi padakkhiṇaṃ;
Kimeva sabbakāmānaṃ,
dātāraṃ dhīramuttamaṃ.
Yo deti sayanaṃ vatthaṃ,
yānaṃ āvasathaṃ gharaṃ;
Pajjunnoriva bhūtāni,
bhogehi abhivassati.
Esayyo rājavasati,
vattamāno yathā naro;
Ārādhayati rājānaṃ,
pūjaṃ labhati bhattusu”.
Rājavasati nāma.