3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—
“Tisso imā, bhikkhave, nissaraṇiyā dhātuyo. Katamā tisso? Kāmānametaṃ nissaraṇaṃ yadidaṃ nekkhammaṃ, rūpānametaṃ nissaraṇaṃ yadidaṃ āruppaṃ, yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ paṭiccasamuppannaṃ nirodho tassa nissaraṇaṃ— imā kho, bhikkhave, tisso nissaraṇiyā dhātuyo”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—
“Kāmanissaraṇaṃ ñatvā,
rūpānañca atikkamaṃ;
Sabbasaṅkhārasamathaṃ,
phusaṃ ātāpi sabbadā.
Sa ve sammaddaso bhikkhu,
yato tattha vimuccati;
Abhiññāvosito santo,
sa ve yogātigo munī”ti.
Ayampi attho vutto bhagavatā, iti me sutanti.
Tatiyaṃ.