Comments
Loading Comment Form...
Loading Comment Form...
“Padumuttaro nāma jino,
sabbadhammāna pāragū;
Catusaccaṃ pakāsento,
santāresi bahuṃ janaṃ.
Ahaṃ tena samayena,
jaṭilo uggatāpano;
Dhunanto vākacīrāni,
gacchāmi ambare tadā.
Buddhaseṭṭhassa upari,
gantuṃ na visahāmahaṃ;
Pakkhīva selamāsajja,
gamanaṃ na labhāmahaṃ.
Na me idaṃ bhūtapubbaṃ,
iriyassa vikopanaṃ;
Dake yathā ummujjitvā,
evaṃ gacchāmi ambare.
Uḷārabhūto manujo,
heṭṭhāsīno bhavissati;
Handa menaṃ gavesissaṃ,
api atthaṃ labheyyahaṃ.
Orohanto antalikkhā,
saddamassosi satthuno;
Aniccataṃ kathentassa,
tamahaṃ uggahiṃ tadā.
Aniccasaññamuggayha,
agamāsiṃ mamassamaṃ;
Yāvatāyuṃ vasitvāna,
tattha kālaṅkato ahaṃ.
Carime vattamānamhi,
Taṃ dhammasavanaṃ sariṃ;
Tena kammena sukatena,
Tāvatiṃsamagacchahaṃ.
Tiṃsakappasahassāni,
devaloke ramiṃ ahaṃ;
Ekapaññāsakkhattuñca,
devarajjamakārayiṃ.
Ekasattatikkhattuñca,
cakkavattī ahosahaṃ;
Padesarajjaṃ vipulaṃ,
gaṇanāto asaṅkhiyaṃ.
Pitugehe nisīditvā,
samaṇo bhāvitindriyo;
Gāthāya paridīpento,
aniccatamudāhari.
Anussarāmi taṃ saññaṃ,
saṃsaranto bhavābhave;
Na koṭiṃ paṭivijjhāmi,
nibbānaṃ accutaṃ padaṃ.
Aniccā vata saṅkhārā,
uppādavayadhammino;
Uppajjitvā nirujjhanti,
tesaṃ vūpasamo sukho.
Saha gāthaṃ suṇitvāna,
pubbakammaṃ anussariṃ;
Ekāsane nisīditvā,
arahattamapāpuṇiṃ.
Jātiyā sattavassohaṃ,
arahattamapāpuṇiṃ;
Upasampādayi buddho,
guṇamaññāya cakkhumā.
Dārakova ahaṃ santo,
karaṇīyaṃ samāpayiṃ;
Kiṃ me karaṇīyaṃ ajja,
sakyaputtassa sāsane.
Satasahassito kappe,
yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
saddhammasavane phalaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā dhammasavaniyo thero imā gāthāyo abhāsitthāti.
Dhammasavaniyattherassāpadānaṃ navamaṃ.