Comments
Loading Comment Form...
Loading Comment Form...
“Bhante nāgasena, ‘nāvālagganakassa dve aṅgāni gahetabbānī’ti yaṃ vadesi, katamāni tāni dve aṅgāni gahetabbānī”ti?
“Yathā, mahārāja, nāvālagganakaṃ bahuūmijālākulavikkhobhitasalilatale mahatimahāsamudde nāvaṃ laggeti ṭhapeti, na deti disāvidisaṃ harituṃ; evameva kho, mahārāja, yoginā yogāvacarena rāgadosamohūmijāle mahatimahāvitakkasampahāre cittaṃ laggetabbaṃ, na dātabbaṃ disāvidisaṃ harituṃ. Idaṃ, mahārāja, nāvālagganakassa paṭhamaṃ aṅgaṃ gahetabbaṃ.
Puna caparaṃ, mahārāja, nāvālagganakaṃ na plavati visīdati, hatthasatepi udake nāvaṃ laggeti ṭhānamupaneti; evameva kho, mahārāja, yoginā yogāvacarena lābhayasasakkāramānanavandanapūjanaapacitīsu lābhaggayasaggepi na plavitabbaṃ, sarīrayāpanamattake yeva cittaṃ ṭhapetabbaṃ. Idaṃ, mahārāja, nāvālagganakassa dutiyaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ, mahārāja, therena sāriputtena dhammasenāpatinā—
‘Yathā samudde lagganakaṃ,
na plavati visīdati;
Tatheva lābhasakkāre,
mā plavatha visīdathā’”ti.
Nāvālagganakaṅgapañho chaṭṭho.