Comments
Loading Comment Form...
Loading Comment Form...
Aṭṭhimā, bhikkhave, mātikā cīvarassa uppādāya— sīmāya deti, katikāya deti, bhikkhāpaññattiyā deti, saṃghassa deti, ubhatosaṃghassa deti, vassaṃvuṭṭhasaṃghassa deti, ādissa deti, puggalassa deti.
Sīmāya deti— yāvatikā bhikkhū antosīmagatā tehi bhājetabbaṃ. Katikāya deti— sambahulā āvāsā samānalābhā honti ekasmiṃ āvāse dinne sabbattha dinnaṃ hoti. Bhikkhāpaññattiyā deti, yattha saṃghassa dhuvakārā kariyyanti, tattha deti. Saṃghassa deti, sammukhībhūtena saṃghena bhājetabbaṃ. Ubhatosaṃghassa deti, bahukāpi bhikkhū honti, ekā bhikkhunī hoti, upaḍḍhaṃ dātabbaṃ, bahukāpi bhikkhuniyo honti, eko bhikkhu hoti, upaḍḍhaṃ dātabbaṃ. Vassaṃvuṭṭhasaṃghassa deti, yāvatikā bhikkhū tasmiṃ āvāse vassaṃvuṭṭhā, tehi bhājetabbaṃ. Ādissa deti, yāguyā vā bhatte vā khādanīye vā cīvare vā senāsane vā bhesajje vā. Puggalassa deti— ‘imaṃ cīvaraṃ itthannāmassa dammī’”ti.
Cīvarakkhandhako aṭṭhamo.
Tassuddānaṃ
Rājagahako negamo,
disvā vesāliyaṃ gaṇiṃ;
Puna rājagahaṃ gantvā,
rañño taṃ paṭivedayi.
Putto sālavatikāya,
abhayassa hi atrajo;
Jīvatīti kumārena,
saṅkhāto jīvako iti.
So hi takkasīlaṃ gantvā,
uggahetvā mahābhiso;
Sattavassikaābādhaṃ,
natthukammena nāsayi.
Rañño bhagandalābādhaṃ,
ālepena apākaḍḍhi;
Mamañca itthāgārañca,
buddhasaṃghaṃ cupaṭṭhahi.
Rājagahako ca seṭṭhi,
antagaṇṭhi tikicchitaṃ;
Pajjotassa mahārogaṃ,
ghatapānena nāsayi.
Adhikārañca siveyyaṃ,
abhisannaṃ sinehati;
Tīhi uppalahatthehi,
samattiṃsavirecanaṃ.
Pakatattaṃ varaṃ yāci,
siveyyañca paṭiggahi;
Cīvarañca gihidānaṃ,
anuññāsi tathāgato.
Rājagahe janapade,
bahuṃ uppajji cīvaraṃ;
Pāvāro kosiyañceva,
kojavo aḍḍhakāsikaṃ.
Uccāvacā ca santuṭṭhi,
nāgamesāgamesuṃ ca;
Paṭhamaṃ pacchā sadisā,
katikā ca paṭiharuṃ.
Bhaṇḍāgāraṃ aguttañca,
vuṭṭhāpenti tatheva ca;
Ussannaṃ kolāhalañca,
kathaṃ bhāje kathaṃ dade.
Sakātirekabhāgena,
paṭivīso kathaṃ dade;
Chakaṇena sītudakā,
uttaritu na jānare.
Oropentā bhājanañca,
pātiyā ca chamāya ca;
Upacikā majjhe jīranti,
ekato patthinnena ca.
Pharusācchinnacchibandhā,
addasāsi ubbhaṇḍite;
Vīmaṃsitvā sakyamuni,
anuññāsi ticīvaraṃ.
Aññena atirekena,
uppajji chiddameva ca;
Cātuddīpo varaṃ yāci,
dātuṃ vassikasāṭikaṃ.
Āgantugamigilānaṃ,
upaṭṭhākañca bhesajjaṃ;
Dhuvaṃ udakasāṭiñca,
paṇītaṃ atikhuddakaṃ.
Thullakacchumukhaṃ khomaṃ,
paripuṇṇaṃ adhiṭṭhānaṃ;
Pacchimaṃ kato garuko,
vikaṇṇo suttamokiri.
Lujjanti nappahonti,
ca anvādhikaṃ bahūni ca;
Andhavane assatiyā,
eko vassaṃ utumhi ca.
Dve bhātukā rājagahe,
upanando puna dvisu;
Kucchivikāro gilāno,
ubho ceva gilānakā.
Naggā kusā vākacīraṃ,
phalako kesakambalaṃ;
Vāḷaulūkapakkhañca,
ajinaṃ akkanāḷakaṃ.
Potthakaṃ nīlapītañca,
lohitaṃ mañjiṭṭhena ca;
Kaṇhā mahāraṅganāma,
acchinnadasikā tathā.
Dīghapupphaphaṇadasā,
kañcutirīṭaveṭhanaṃ;
Anuppanne pakkamati,
saṃgho bhijjati tāvade.
Pakkhe dadanti saṃghassa,
āyasmā revato pahi;
Vissāsagāhādhiṭṭhāti,
aṭṭha cīvaramātikāti.
Imamhi khandhake vatthū channavuti.
Cīvarakkhandhako niṭṭhito.