Comments
Loading Comment Form...
Loading Comment Form...
“Imamhi bhaddake kappe,
brahmabandhu mahāyaso;
Kassapo nāma gottena,
uppajji vadataṃ varo.
Nippapañco nirālambo,
ākāsasamamānaso;
Suññatābahulo tādī,
animittarato vasī.
Asaṅgacitto nikleso,
asaṃsaṭṭho kule gaṇe;
Mahākāruṇiko vīro,
vinayopāyakovido.
Uyyutto parakiccesu,
vinayanto sadevake;
Nibbānagamanaṃ maggaṃ,
gatiṃ paṅkavisosanaṃ.
Amataṃ paramassādaṃ,
jarāmaccunivāraṇaṃ;
Mahāparisamajjhe so,
nisinno lokatārako.
Karavīkaruto nātho,
brahmaghoso tathāgato;
Uddharanto mahāduggā,
vippanaṭṭhe anāyake.
Desento virajaṃ dhammaṃ,
diṭṭho me lokanāyako;
Tassa dhammaṃ suṇitvāna,
pabbajiṃ anagāriyaṃ.
Pabbajitvā tadāpāhaṃ,
cintento jinasāsanaṃ;
Ekakova vane ramme,
vasiṃ saṃsaggapīḷito.
Sakkāyavūpakāso me,
hetubhūto mamābhavī;
Manaso vūpakāsassa,
saṃsaggabhayadassino.
Kilesā jhāpitā mayhaṃ,
bhavā sabbe samūhatā;
Nāgova bandhanaṃ chetvā,
viharāmi anāsavo.
Svāgataṃ vata me āsi,
mama buddhassa santike;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā ekavihāriko thero imā gāthāyo abhāsitthāti.
Ekavihārikattherassāpadānaṃ paṭhamaṃ.