Comments
Loading Comment Form...
Loading Comment Form...
“Vibbhantacitto kupitindriyosi,
Nettehi te vārigaṇā savanti;
Kiṃ te naṭṭhaṃ kiṃ pana patthayāno,
Idhāgamā brahme tadiṅgha brūhi”.
“Miyyetha bhariyā vajato mamajja,
Agacchato maraṇamāha yakkho;
Etena dukkhena pavedhitosmi,
Akkhāhi me senaka etamatthaṃ”.
“Bahūni ṭhānāni vicintayitvā,
Yamettha vakkhāmi tadeva saccaṃ;
Maññāmi te brāhmaṇa sattubhastaṃ,
Ajānato kaṇhasappo paviṭṭho.
Ādāya daṇḍaṃ parisumbha bhastaṃ,
Passeḷamūgaṃ uragaṃ dujivhaṃ;
Chindajja kaṅkhaṃ vicikicchitāni,
Bhujaṅgamaṃ passa pamuñca bhastaṃ”.
Saṃviggarūpo parisāya majjhe,
So brāhmaṇo sattubhastaṃ pamuñci;
Atha nikkhami urago uggatejo,
Āsīviso sappo phaṇaṃ karitvā.
“Suladdhalābhā janakassa rañño,
Yo passatī senakaṃ sādhupaññaṃ;
Vivaṭṭachaddo nusi sabbadassī,
Ñāṇaṃ nu te brāhmaṇa bhiṃsarūpaṃ”.
“Imāni me sattasatāni atthi,
Gaṇhāhi sabbāni dadāmi tuyhaṃ;
Tayā hi me jīvitamajja laddhaṃ,
Athopi bhariyāya makāsi sotthiṃ”.
“Na paṇḍitā vetanamādiyanti,
Citrāhi gāthāhi subhāsitāhi;
Itopi te brahme dadantu vittaṃ,
Ādāya tvaṃ gaccha sakaṃ niketan”ti.
Sattubhastajātakaṃ sattamaṃ.