Comments
Loading Comment Form...
Loading Comment Form...
“Pabbhārakūṭaṃ nissāya,
sobhito nāma tāpaso;
Pavattaphalaṃ bhuñjitvā,
vasati pabbatantare.
Aggiṃ dāruṃ āharitvā,
ujjālesiṃ ahaṃ tadā;
Uttamatthaṃ gavesanto,
brahmalokūpapattiyā.
Padumuttaro lokavidū,
āhutīnaṃ paṭiggaho;
Mamuddharitukāmo so,
āgacchi mama santike.
‘Kiṃ karosi mahāpuñña,
dehi me aggidārukaṃ;
Ahamaggiṃ paricare,
tato me suddhi hohiti’.
‘Subhaddako tvaṃ manuje,
devate tvaṃ pajānasi;
Tuvaṃ aggiṃ paricara,
handa te aggidārukaṃ’.
Tato kaṭṭhaṃ gahetvāna,
aggiṃ ujjālayī jino;
Na tattha kaṭṭhaṃ pajjhāyi,
pāṭiheraṃ mahesino.
‘Na te aggi pajjalati,
āhutī te na vijjati;
Niratthakaṃ vataṃ tuyhaṃ,
aggiṃ paricarassu me’.
‘Kīdiso so mahāvīra,
aggi tava pavuccati;
Mayhampi kathayassetaṃ,
ubho paricarāmase’.
‘Hetudhammanirodhāya,
kilesasamaṇāya ca;
Issāmacchariyaṃ hitvā,
tayo ete mamāhutī’.
‘Kīdiso tvaṃ mahāvīra,
kathaṃ gottosi mārisa;
Ācārapaṭipatti te,
bāḷhaṃ kho mama ruccati’.
‘Khattiyamhi kule jāto,
abhiññāpāramiṃ gato;
Sabbāsavaparikkhīṇo,
natthi dāni punabbhavo’.
‘Yadi buddhosi sabbaññū,
pabhaṅkara tamonuda;
Namassissāmi taṃ deva,
dukkhassantakaro tuvaṃ’.
Pattharitvājinacammaṃ,
nisīdanamadāsahaṃ;
Nisīda nātha sabbaññu,
upaṭṭhissāmahaṃ tuvaṃ.
Nisīdi bhagavā tattha,
ajinamhi suvitthate;
Nimantayitvā sambuddhaṃ,
pabbataṃ agamāsahaṃ.
Khāribhārañca pūretvā,
tindukaphalamāhariṃ;
Madhunā yojayitvāna,
phalaṃ buddhassadāsahaṃ.
Mama nijjhāyamānassa,
paribhuñji tadā jino;
Tattha cittaṃ pasādesiṃ,
pekkhanto lokanāyakaṃ.
Padumuttaro lokavidū,
āhutīnaṃ paṭiggaho;
Mamassame nisīditvā,
imā gāthā abhāsatha.
‘Yo maṃ phalena tappesi,
pasanno sehi pāṇibhi;
Tamahaṃ kittayissāmi,
suṇātha mama bhāsato.
Pañcavīsatikkhattuṃ so,
devarajjaṃ karissati;
Sahassakkhattuṃ rājā ca,
cakkavattī bhavissati.
Tassa saṅkappamaññāya,
pubbakammasamaṅgino;
Annaṃ pānañca vatthañca,
sayanañca mahārahaṃ.
Puññakammena saṃyuttā,
nibbattissanti tāvade;
Sadā pamudito cāyaṃ,
bhavissati anāmayo.
Upapajjati yaṃ yoniṃ,
devattaṃ atha mānusaṃ;
Sabbattha sukhito hutvā,
manussattaṃ gamissati.
Ajjhāyako mantadharo,
tiṇṇaṃ vedāna pāragū;
Sambuddhaṃ upagantvāna,
arahā so bhavissati’.
Yato sarāmi attānaṃ,
yato pattosmi viññutaṃ;
Bhoge me ūnatā natthi,
phaladānassidaṃ phalaṃ.
Varadhammamanuppatto,
rāgadose samūhaniṃ;
Sabbāsavaparikkhīṇo,
natthi dāni punabbhavo.
Kilesā jhāpitā mayhaṃ,
bhavā sabbe samūhatā;
Nāgova bandhanaṃ chetvā,
viharāmi anāsavo.
Svāgataṃ vata me āsi,
mama buddhassa santike;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā tissametteyyo thero imā gāthāyo abhāsitthāti.
Tissametteyyattherassāpadānaṃ paṭhamaṃ.