Comments
Loading Comment Form...
Loading Comment Form...
Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—
“Tayome, bhikkhave, puttā santo saṃvijjamānā lokasmiṃ. Katame tayo? Atijāto, anujāto, avajātoti.
Kathañca, bhikkhave, putto atijāto hoti? Idha, bhikkhave, puttassa mātāpitaro honti— na buddhaṃ saraṇaṃ gatā, na dhammaṃ saraṇaṃ gatā, na saṃghaṃ saraṇaṃ gatā; pāṇātipātā appaṭiviratā, adinnādānā appaṭiviratā, kāmesumicchācārā appaṭiviratā, musāvādā appaṭiviratā, surāmerayamajjapamādaṭṭhānā appaṭiviratā, dussīlā pāpadhammā. Putto ca nesaṃ hoti— buddhaṃ saraṇaṃ gato, dhammaṃ saraṇaṃ gato, saṃghaṃ saraṇaṃ gato; pāṇātipātā paṭivirato, adinnādānā paṭivirato, kāmesumicchācārā paṭivirato, musāvādā paṭivirato, surāmerayamajjapamādaṭṭhānā paṭivirato, sīlavā kalyāṇadhammo. Evaṃ kho, bhikkhave, putto atijāto hoti.
Kathañca, bhikkhave, putto anujāto hoti? Idha, bhikkhave, puttassa mātāpitaro honti— buddhaṃ saraṇaṃ gatā, dhammaṃ saraṇaṃ gatā, saṃghaṃ saraṇaṃ gatā; pāṇātipātā paṭiviratā, adinnādānā paṭiviratā, kāmesumicchācārā paṭiviratā, musāvādā paṭiviratā, surāmerayamajjapamādaṭṭhānā paṭiviratā, sīlavanto kalyāṇadhammā. Puttopi nesaṃ hoti— buddhaṃ saraṇaṃ gato, dhammaṃ saraṇaṃ gato, saṃghaṃ saraṇaṃ gato; pāṇātipātā paṭivirato, adinnādānā paṭivirato, kāmesumicchācārā paṭivirato, musāvādā paṭivirato, surāmerayamajjapamādaṭṭhānā paṭivirato, sīlavā kalyāṇadhammo. Evaṃ kho, bhikkhave, putto anujāto hoti.
Kathañca, bhikkhave, putto avajāto hoti? Idha, bhikkhave, puttassa mātāpitaro honti— buddhaṃ saraṇaṃ gatā, dhammaṃ saraṇaṃ gatā, saṃghaṃ saraṇaṃ gatā; pāṇātipātā paṭiviratā, adinnādānā paṭiviratā, kāmesumicchācārā paṭiviratā, musāvādā paṭiviratā, surāmerayamajjapamādaṭṭhānā paṭiviratā, sīlavanto kalyāṇadhammā. Putto ca nesaṃ hoti— na buddhaṃ saraṇaṃ gato, na dhammaṃ saraṇaṃ gato, na saṃghaṃ saraṇaṃ gato; pāṇātipātā appaṭivirato, adinnādānā appaṭivirato, kāmesumicchācārā appaṭivirato, musāvādā appaṭivirato, surāmerayamajjapamādaṭṭhānā appaṭivirato, dussīlo pāpadhammo. Evaṃ kho, bhikkhave, putto avajāto hoti. Ime kho, bhikkhave, tayo puttā santo saṃvijjamānā lokasmin”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—
“Atijātaṃ anujātaṃ,
puttamicchanti paṇḍitā;
Avajātaṃ na icchanti,
yo hoti kulagandhano.
Ete kho puttā lokasmiṃ,
ye bhavanti upāsakā;
Saddhā sīlena sampannā,
vadaññū vītamaccharā;
Cando abbhaghanā mutto,
parisāsu virocare”ti.
Ayampi attho vutto bhagavatā, iti me sutanti.
Pañcamaṃ.