Comments
Loading Comment Form...
Loading Comment Form...
“Himavantassāvidūre,
lambako nāma pabbato;
Tattheva tisso sambuddho,
abbhokāsamhi caṅkami.
Migaluddo pure āsiṃ,
araññe kānane ahaṃ;
Disvāna taṃ devadevaṃ,
tiṇamuṭṭhimadāsahaṃ.
Nisīdanatthaṃ buddhassa,
datvā cittaṃ pasādayiṃ;
Sambuddhaṃ abhivādetvā,
pakkāmiṃ uttarāmukho.
Aciraṃ gatamattassa,
migarājā apothayi;
Sīhena pothito santo,
tattha kālaṅkato ahaṃ.
Āsanne me kataṃ kammaṃ,
buddhaseṭṭhe anāsave;
Sumutto saravegova,
devalokamagañchahaṃ.
Yūpo tattha subho āsi,
puññakammābhinimmito;
Sahassakaṇḍo satabheṇḍu,
dhajālu haritāmayo.
Pabhā niddhāvate tassa,
sataraṃsīva uggato;
Ākiṇṇo devakaññāhi,
āmodiṃ kāmakāmihaṃ.
Devalokā cavitvāna,
sukkamūlena codito;
Āgantvāna manussattaṃ,
pattomhi āsavakkhayaṃ.
Catunnavutito kappe,
nisīdanamadāsahaṃ;
Duggatiṃ nābhijānāmi,
tiṇamuṭṭhe idaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
bhavā sabbe samūhatā;
Nāgova bandhanaṃ chetvā,
viharāmi anāsavo.
Svāgataṃ vata me āsi,
mama buddhassa santike;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā tiṇamuṭṭhidāyako thero imā gāthāyo abhāsitthāti.
Tiṇamuṭṭhidāyakattherassāpadānaṃ paṭhamaṃ.