3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Ahaṃ dasasataṃbyāmaṃ,
uragamādāya āgato;
Tañca mañca mahākāyaṃ,
dhārayaṃ nappavedhasi.
Athimaṃ khuddakaṃ pakkhiṃ,
Appamaṃsataraṃ mayā;
Dhārayaṃ byathasi bhītā,
Kamatthaṃ koṭasimbali”.
“Maṃsabhakkho tuvaṃ rāja,
phalabhakkho ayaṃ dijo;
Ayaṃ nigrodhabījāni,
pilakkhudumbarāni ca;
Assatthāni ca bhakkhitvā,
khandhe me ohadissati.
Te rukkhā saṃvirūhanti,
mama passe nivātajā;
Te maṃ pariyonandhissanti,
arukkhaṃ maṃ karissare.
Santi aññepi rukkhā se,
mūlino khandhino dumā;
Iminā sakuṇajātena,
bījamāharitā hatā.
Ajjhārūhābhivaḍḍhanti,
brahantampi vanappatiṃ;
Tasmā rāja pavedhāmi,
sampassaṃnāgataṃ bhayaṃ”.
“Saṅkeyya saṅkitabbāni,
rakkheyyānāgataṃ bhayaṃ;
Anāgatabhayā dhīro,
ubho loke avekkhatī”ti.
Koṭasimbalijātakaṃ sattamaṃ.