3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Ajinena nivatthohaṃ,
Vākacīradharo tadā;
Khāriyā pūrayitvāna,
Kolaṃhāsiṃ mamassamaṃ.
Tamhi kāle sikhī buddho,
eko adutiyo ahu;
Mamassamaṃ upāgacchi,
jānanto sabbakālikaṃ.
Sakaṃ cittaṃ pasādetvā,
vanditvāna ca subbataṃ;
Ubho hatthehi paggayha,
kolaṃ buddhassadāsahaṃ.
Ekatiṃse ito kappe,
yaṃ phalamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
koladānassidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā koladāyako thero imā gāthāyo abhāsitthāti.
Koladāyakattherassāpadānaṃ dutiyaṃ.