Comments
Loading Comment Form...
Loading Comment Form...
“Uddayhate janapado,
raṭṭhañcāpi vinassati;
Ehi niḷinike gaccha,
taṃ me brāhmaṇamānaya”.
“Nāhaṃ dukkhakkhamā rāja,
nāhaṃ addhānakovidā;
Kathaṃ ahaṃ gamissāmi,
vanaṃ kuñjarasevitaṃ”.
“Phītaṃ janapadaṃ gantvā,
hatthinā ca rathena ca;
Dārusaṅghāṭayānena,
evaṃ gaccha niḷinike.
Hatthiassarathe pattī,
gacchevādāya khattiye;
Taveva vaṇṇarūpena,
vasaṃ tamānayissasi”.
“Kadalīdhajapaññāṇo,
ābhujīparivārito;
Eso padissati rammo,
isisiṅgassa assamo.
Eso aggissa saṅkhāto,
eso dhūmo padissati;
Maññe no aggiṃ hāpeti,
isisiṅgo mahiddhiko”.
“Tañca disvāna āyantiṃ,
āmuttamaṇikuṇḍalaṃ;
Isisiṅgo pāvisi bhīto,
assamaṃ paṇṇachādanaṃ.
Assamassa ca sā dvāre,
geṇḍukenassa kīḷati;
Vidaṃsayantī aṅgāni,
guyhaṃ pakāsitāni ca.
Tañca disvāna kīḷantiṃ,
paṇṇasālagato jaṭī;
Assamā nikkhamitvāna,
idaṃ vacanamabravi.
Ambho ko nāma so rukkho,
yassa tevaṃgataṃ phalaṃ;
Dūrepi khittaṃ pacceti,
na taṃ ohāya gacchati”.
“Assamassa mama brahme,
samīpe gandhamādane;
Bahavo tādisā rukkhā,
yassa tevaṃgataṃ phalaṃ;
Dūrepi khittaṃ pacceti,
na maṃ ohāya gacchati”.
“Etū bhavaṃ assamimaṃ adetu,
Pajjañca bhakkhañca paṭiccha dammi;
Idamāsanaṃ atra bhavaṃ nisīdatu,
Ito bhavaṃ mūlaphalāni bhuñjatu.
Kiṃ te idaṃ ūrūnamantarasmiṃ,
Supicchitaṃ kaṇharivappakāsati;
Akkhāhi me pucchito etamatthaṃ,
Kose nu te uttamaṅgaṃ paviṭṭhaṃ”.
“Ahaṃ vane mūlaphalesanaṃ caraṃ,
Āsādayiṃ acchaṃ sughorarūpaṃ;
So maṃ patitvā sahasājjhapatto,
Panujja maṃ abbahi uttamaṅgaṃ.
Svāyaṃ vaṇo khajjati kaṇḍuvāyati,
Sabbañca kālaṃ na labhāmi sātaṃ;
Paho bhavaṃ kaṇḍumimaṃ vinetuṃ,
Kurutaṃ bhavaṃ yācito brāhmaṇatthaṃ”.
“Gambhīrarūpo te vaṇo salohito,
Apūtiko vaṇagandho mahā ca;
Karomi te kiñci kasāyayogaṃ,
Yathā bhavaṃ paramasukhī bhaveyya”.
“Na mantayogā na kasāyayogā,
Na osadhā brahmacāri kamanti;
Yaṃ te mudu tena vinehi kaṇḍuṃ,
Yathā ahaṃ paramasukhī bhaveyyaṃ”.
“Ito nu bhoto katamena assamo,
Kacci bhavaṃ abhiramasi araññe;
Kacci nu te mūlaphalaṃ pahūtaṃ,
Kacci bhavantaṃ na vihiṃsanti vāḷā”.
“Ito ujuṃ uttarāyaṃ disāyaṃ,
Khemānadī himavatā pabhāvī;
Tassā tīre assamo mayha rammo,
Aho bhavaṃ assamaṃ mayhaṃ passe.
Ambā ca sālā tilakā ca jambuyo,
Uddālakā pāṭaliyo ca phullā;
Samantato kimpurisābhigītaṃ,
Aho bhavaṃ assamaṃ mayhaṃ passe.
Tālā ca mūlā ca phalā ca mettha,
Vaṇṇena gandhena upetarūpaṃ;
Taṃ bhūmibhāgehi upetarūpaṃ,
Aho bhavaṃ assamaṃ mayhaṃ passe.
Phalā ca mūlā ca pahūtamettha,
Vaṇṇena gandhena rasenupetā;
Āyanti ca luddakā taṃ padesaṃ,
Mā me tato mūlaphalaṃ ahāsuṃ”.
“Pitā mamaṃ mūlaphalesanaṃ gato,
Idāni āgacchati sāyakāle;
Ubhova gacchāmase assamaṃ taṃ,
Yāva pitā mūlaphalato etu”.
“Aññe bahū isayo sādhurūpā,
Rājīsayo anumagge vasanti;
Teyeva pucchesi mamassamaṃ taṃ,
Te taṃ nayissanti mamaṃ sakāse”.
“Na te kaṭṭhāni bhinnāni,
na te udakamābhataṃ;
Aggīpi te na hāpito,
kiṃ nu mandova jhāyasi.
Bhinnāni kaṭṭhāni huto ca aggi,
Tapanīpi te samitā brahmacārī;
Pīṭhañca mayhaṃ udakañca hoti,
Ramasi tuvaṃ brahmabhūto puratthā.
Abhinnakaṭṭhosi anābhatodako,
Ahāpitaggīsi asiddhabhojano;
Na me tuvaṃ ālapasī mamajja,
Naṭṭhaṃ nu kiṃ cetasikañca dukkhaṃ”.
“Idhāgamā jaṭilo brahmacārī,
Sudassaneyyo sutanū vineti;
Nevātidīgho na panātirasso,
Sukaṇhakaṇhacchadanehi bhoto.
Amassujāto apurāṇavaṇṇī,
Ādhārarūpañca panassa kaṇṭhe;
Dve yamā gaṇḍā ure sujātā,
Suvaṇṇatindukanibhā pabhassarā.
Mukhañca tassa bhusadassaneyyaṃ,
Kaṇṇesu lambanti ca kuñcitaggā;
Te jotare carato māṇavassa,
Suttañca yaṃ saṃyamanaṃ jaṭānaṃ.
Aññā ca tassa saṃyamāni catasso,
Nīlā pītā lohitikā ca setā;
Tā piṃsare carato māṇavassa,
Tiriṭisaṅghāriva pāvusamhi.
Na mikhalaṃ muñjamayaṃ dhāreti,
Na santhare no pana pabbajassa;
Tā jotare jaghanantare vilaggā,
Sateratā vijjurivantalikkhe.
Akhīlakāni ca avaṇṭakāni,
Heṭṭhā nabhyā kaṭisamohitāni;
Aghaṭṭitā niccakīḷaṃ karonti,
Haṃ tāta kiṃrukkhaphalāni tāni.
Jaṭā ca tassa bhusadassaneyyā,
Parosataṃ vellitaggā sugandhā;
Dvedhā siro sādhu vibhattarūpo,
Aho nu kho mayha tathā jaṭāssu.
Yadā ca so pakirati tā jaṭāyo,
Vaṇṇena gandhena upetarūpā;
Nīluppalaṃ vātasameritaṃva,
Tatheva saṃvāti panassamo ayaṃ.
Paṅko ca tassa bhusadassaneyyo,
Netādiso yādiso mayhaṃ kāye;
So vāyatī erito mālutena,
Vanaṃ yathā aggagimhe suphullaṃ.
Nihanti so rukkhaphalaṃ pathabyā,
Sucittarūpaṃ ruciraṃ dassaneyyaṃ;
Khittañca tassa punareti hatthaṃ,
Haṃ tāta kiṃrukkhaphalaṃ nu kho taṃ.
Dantā ca tassa bhusadassaneyyā,
Suddhā samā saṅkhavarūpapannā;
Mano pasādenti vivariyamānā,
Na hi nūna so sākamakhādi tehi.
Akakkasaṃ aggaḷitaṃ muhuṃ muduṃ,
Ujuṃ anuddhataṃ acapalamassa bhāsitaṃ;
Rudaṃ manuññaṃ karavīkasussaraṃ,
Hadayaṅgamaṃ rañjayateva me mano.
Bindussaro nātivisaṭṭhavākyo,
Na nūna sajjhāyamatippayutto;
Icchāmi bho taṃ punadeva daṭṭhuṃ,
Mitto hi me māṇavohu puratthā.
Susandhi sabbattha vimaṭṭhimaṃ vaṇaṃ,
Puthū sujātaṃ kharapattasannitaṃ;
Teneva maṃ uttariyāna māṇavo,
Vivaritaṃ ūruṃ jaghanena piḷayi.
Tapanti ābhanti virocare ca,
Sateratā vijjurivantalikkhe;
Bāhā mudū añjanalomasādisā,
Vicitravaṭṭaṅgulikāssa sobhare.
Akakkasaṅgo na ca dīghalomo,
Nakhāssa dīghā api lohitaggā;
Mudūhi bāhāhi palissajanto,
Kalyāṇarūpo ramayaṃ upaṭṭhahi.
Dumassa tūlūpanibhā pabhassarā,
Suvaṇṇakambutalavaṭṭasucchavi;
Hatthā mudū tehi maṃ samphusitvā,
Ito gato tena maṃ dahanti tāta.
Na nūna so khārividhaṃ ahāsi,
Na nūna so kaṭṭhāni sayaṃ abhañji;
Na nūna so hanti dume kuṭhāriyā,
Na hissa hatthesu khilāni atthi.
Accho ca kho tassa vaṇaṃ akāsi,
So maṃbravi sukhitaṃ maṃ karohi;
Tāhaṃ kariṃ tena mamāsi sokhyaṃ,
So cabravi ‘sukhitosmī’ti brahme.
Ayañca te māluvapaṇṇasanthatā,
Vikiṇṇarūpāva mayā ca tena ca;
Kilantarūpā udake ramitvā,
Punappunaṃ paṇṇakuṭiṃ vajāma.
Na majja mantā paṭibhanti tāta,
Na aggihuttaṃ napi yaññatantaṃ;
Na cāpi te mūlaphalāni bhuñje,
Yāva na passāmi taṃ brahmacāriṃ.
Addhā pajānāsi tuvampi tāta,
Yassaṃ disaṃ vasate brahmacārī;
Taṃ maṃ disaṃ pāpaya tāta khippaṃ,
Mā te ahaṃ amarimassamamhi.
Vicitraphullaṃ hi vanaṃ sutaṃ mayā,
Dijābhighuṭṭhaṃ dijasaṅghasevitaṃ;
Taṃ maṃ vanaṃ pāpaya tāta khippaṃ,
Purā te pāṇaṃ vijahāmi assame”.
“Imasmāhaṃ jotirase vanamhi,
Gandhabbadevaccharasaṅghasevite;
Isīnamāvāse sanantanamhi,
Netādisaṃ aratiṃ pāpuṇetha.
Bhavanti mittāni atho na honti,
Ñātīsu mittesu karonti pemaṃ;
Ayañca jammo kissa vā niviṭṭho,
Yo neva jānāti kutomhi āgato.
Saṃvāsena hi mittāni,
sandhīyanti punappunaṃ;
Sveva mitto asaṅgantu,
asaṃvāsena jīrati.
Sace tuvaṃ dakkhasi brahmacāriṃ,
Sace tuvaṃ sallape brahmacārinā;
Sampannasassaṃva mahodakena,
Tapoguṇaṃ khippamimaṃ pahissasi.
Punapi ce dakkhasi brahmacāriṃ,
Punapi ce sallape brahmacārinā;
Sampannasassaṃva mahodakena,
Usmāgataṃ khippamimaṃ pahissasi.
Bhūtāni hetāni caranti tāta,
Virūparūpena manussaloke;
Na tāni sevetha naro sapañño,
Āsajja naṃ nassati brahmacārī”ti.
Niḷinikājātakaṃ paṭhamaṃ.