Comments
Loading Comment Form...
Loading Comment Form...
“Vipassissa bhagavato,
ahosiṃ saṅkhadhammako;
Niccupaṭṭhānayuttomhi,
sugatassa mahesino.
Upaṭṭhānaphalaṃ passa,
lokanāthassa tādino;
Saṭṭhitūriyasahassāni,
parivārenti maṃ sadā.
Ekanavutito kappe,
upaṭṭhahiṃ mahāisiṃ;
Duggatiṃ nābhijānāmi,
upaṭṭhānassidaṃ phalaṃ.
Catuvīse ito kappe,
mahānigghosanāmakā;
Soḷasāsiṃsu rājāno,
cakkavattī mahabbalā.
Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _
Itthaṃ sudaṃ āyasmā buddhupaṭṭhāko thero imā gāthāyo abhāsitthāti.
Buddhupaṭṭhākattherassāpadānaṃ dasamaṃ.
Sudhāvaggo dasamo.
Tassuddānaṃ
Sudhā sucinti ceḷañca,
sūcī ca gandhamāliyo;
Tipupphiyo madhusenā,
veyyāvacco cupaṭṭhako;
Samasaṭṭhi ca gāthāyo,
asmiṃ vagge pakittitā.
Atha vagguddānaṃ
Buddhavaggo hi paṭhamo,
sīhāsani subhūti ca;
Kuṇḍadhāno upāli ca,
bījanisakacinti ca.
Nāgasamālo timiro,
sudhāvaggena te dasa;
Catuddasasatā gāthā,
pañcapaññāsameva ca.
Buddhavaggadasakaṃ.
Paṭhamasatakaṃ samattaṃ.