Comments
Loading Comment Form...
Loading Comment Form...
“Sutitikkhaṃ araññamhi,
pantamhi sayanāsane;
Ye ca gāme titikkhanti,
te uḷāratarā tayā”.
“Araññā gāmamāgamma,
kiṃsīlaṃ kiṃvataṃ ahaṃ;
Purisaṃ tāta seveyyaṃ,
taṃ me akkhāhi pucchito”.
“Yo te vissāsaye tāta,
vissāsañca khameyya te;
Sussūsī ca titikkhī ca,
taṃ bhajehi ito gato.
Yassa kāyena vācāya,
manasā natthi dukkaṭaṃ;
Urasīva patiṭṭhāya,
taṃ bhajehi ito gato.
Yo ca dhammena carati,
carantopi na maññati;
Visuddhakāriṃ sappaññaṃ,
taṃ bhajehi ito gato.
Haliddirāgaṃ kapicittaṃ,
purisaṃ rāgavirāginaṃ;
Tādisaṃ tāta mā sevi,
nimmanussampi ce siyā.
Āsīvisaṃva kupitaṃ,
mīḷhalittaṃ mahāpathaṃ;
Ārakā parivajjehi,
yānīva visamaṃ pathaṃ.
Anatthā tāta vaḍḍhanti,
bālaṃ accupasevato;
Māssu bālena saṃgacchi,
amitteneva sabbadā.
Taṃ tāhaṃ tāta yācāmi,
karassu vacanaṃ mama;
Māssu bālena saṃgacchi,
dukkho bālehi saṅgamo”ti.
Haliddirāgajātakaṃ navamaṃ.