Comments
Loading Comment Form...
Loading Comment Form...
“Pañca paṇḍitā samāgatāttha,
Pañhā me paṭibhāti taṃ suṇātha;
Nindiyamatthaṃ pasaṃsiyaṃ vā,
Kassevāvikareyya guyhamatthaṃ”.
“Tvaṃ āvikarohi bhūmipāla,
Bhattā bhārasaho tuvaṃ vade taṃ;
Tava chandarucīni sammasitvā,
Atha vakkhanti janinda pañca dhīrā”.
“Yā sīlavatī anaññatheyyā,
Bhattucchandavasānugā manāpā;
Nindiyamatthaṃ pasaṃsiyaṃ vā,
Bhariyāyāvikareyya guyhamatthaṃ”.
“Yo kicchagatassa āturassa,
Saraṇaṃ hoti gatī parāyanañca;
Nindiyamatthaṃ pasaṃsiyaṃ vā,
Sakhino vāvikareyya guyhamatthaṃ”.
“Jeṭṭho atha majjhimo kaniṭṭho,
Yo ce sīlasamāhito ṭhitatto;
Nindiyamatthaṃ pasaṃsiyaṃ vā,
Bhātu vāvīkareyya guyhamatthaṃ”.
“Yo ve pituhadayassa paddhagū,
Anujāto pitaraṃ anomapañño;
Nindiyamatthaṃ pasaṃsiyaṃ vā,
Puttassāvikareyya guyhamatthaṃ”.
“Mātā dvipadājanindaseṭṭha,
Yā naṃ poseti chandasā piyena;
Nindiyamatthaṃ pasaṃsiyaṃ vā,
Mātuyāvīkareyya guyhamatthaṃ”.
“Guyhassa hi guyhameva sādhu,
Na hi guyhassa pasatthamāvikammaṃ;
Anipphannatā saheyya dhīro,
Nipphannova yathāsukhaṃ bhaṇeyya”.
“Kiṃ tvaṃ vimanosi rājaseṭṭha,
Dvipadajaninda vacanaṃ suṇoma metaṃ;
Kiṃ cintayamāno dummanosi,
Nūna deva aparādho atthi mayhaṃ”.
“‘Paṇhe vajjho mahosadho’ti,
Āṇatto me vadhāya bhūripañño;
Taṃ cintayamāno dummanosmi,
Na hi devī aparādho atthi tuyhaṃ”.
“Abhidosagato dāni ehisi,
Kiṃ sutvā kiṃ saṅkate mano te;
Ko te kimavoca bhūripañña,
Iṅgha vacanaṃ suṇoma brūhi metaṃ”.
“‘Paṇhe vajjho mahosadho’ti,
Yadi te mantayitaṃ janinda dosaṃ;
Bhariyāya rahogato asaṃsi,
Guyhaṃ pātukataṃ sutaṃ mametaṃ”.
“Yaṃ sālavanasmiṃ senako,
Pāpakammaṃ akāsi asabbhirūpaṃ;
Sakhinova rahogato asaṃsi,
Guyhaṃ pātukataṃ sutaṃ mametaṃ.
Pukkusa purisassa te janinda,
Uppanno rogo arājayutto;
Bhātuñca rahogato asaṃsi,
Guyhaṃ pātukataṃ sutaṃ mametaṃ.
Ābādhoyaṃ asabbhirūpo,
Kāmindo naradevena phuṭṭho;
Puttassa rahogato asaṃsi,
Guyhaṃ pātukataṃ sutaṃ mametaṃ.
Aṭṭhavaṅkaṃ maṇiratanaṃ uḷāraṃ,
Sakko te adadā pitāmahassa;
Devindassa gataṃ tadajja hatthaṃ,
Mātuñca rahogato asaṃsi;
Guyhaṃ pātukataṃ sutaṃ mametaṃ.
Guyhassa hi guyhameva sādhu,
Na hi guyhassa pasatthamāvikammaṃ;
Anipphannatā saheyya dhīro,
Nipphannova yathāsukhaṃ bhaṇeyya.
Na guyhamatthaṃ vivareyya,
rakkheyya naṃ yathā nidhiṃ;
Na hi pātukato sādhu,
guyho attho pajānatā.
Thiyā guyhaṃ na saṃseyya,
amittassa ca paṇḍito;
Yo cāmisena saṃhīro,
hadayattheno ca yo naro.
Guyhamatthaṃ asambuddhaṃ,
sambodhayati yo naro;
Mantabhedabhayā tassa,
dāsabhūto titikkhati.
Yāvanto purisassatthaṃ,
guyhaṃ jānanti mantinaṃ;
Tāvanto tassa ubbegā,
tasmā guyhaṃ na vissaje.
Vivicca bhāseyya divā rahassaṃ,
Rattiṃ giraṃ nātivelaṃ pamuñce;
Upassutikā hi suṇanti mantaṃ,
Tasmā manto khippamupeti bhedan”ti.
Pañcapaṇḍitajātakaṃ dvādasamaṃ.